ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [168]    Athakho    āyasmā    mahāmoggallāno   yenāyasmā
sārīputto    tenupasaṅkami   upasaṅkamitvā  āyasmatā  sārīputtena  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi
ekamantaṃ    nisinno    kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ  etadavoca  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ

--------------------------------------------------------------------------------------------- page209.

Paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti . catasso imā āvuso moggallāna paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhiññā imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti. [169] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti. {169.1} Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ

--------------------------------------------------------------------------------------------- page210.

Paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. {169.2} Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. {169.3} Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ

--------------------------------------------------------------------------------------------- page211.

Ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. {169.4} Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [170] Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . tatra kho āyasmā ānando bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

--------------------------------------------------------------------------------------------- page212.

Āyasmā ānando etadavoca yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti sabbaso catūhi maggehi etesaṃ vā aññatarena katamehi catūhi idhāvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.1} Puna caparaṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.2} Puna caparaṃ āvuso bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.3} Puna caparaṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti so āvuso samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodi hoti samādhiyati tassa maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti . Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ

--------------------------------------------------------------------------------------------- page213.

Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti. Paṭipadāvaggo dutiyo. [1]- -----------


             The Pali Tipitaka in Roman Character Volume 21 page 208-213. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=168&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=168&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=168&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=168&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :