Mahāvaggo pañcamo
[191] Sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ
manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā
katame cattāro idha bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ
veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ
tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā
diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ
devanikāyaṃ upapajjati tassa tattha sukhino dhammapadāpilapanti
dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī
hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ
diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.
{191.1} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ
geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ
tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā
diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ
devanikāyaṃ upapajjati tassa tattha naheva kho sukhino dhammapadāpilapanti
@Footnote: 1 Ma. tassuddānaṃ
@ yodhā pāṭibhogasutaṃ abhayaṃ samaṇsaccena pañcamaṃ
@ ummaggavassakāro upako sacchikiriyā ca ūposathoti.
Apica kho iddhimā cetovasippatto devaparisāya dhammaṃ deseti tassa
evaṃ hoti ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ
acarinti dandho bhikkhave satuppādo atha so sato khippaṃyeva
visesagāmī hoti seyyathāpi bhikkhave puriso kusalo bherisaddassa
so addhānamaggapaṭipanno bherisaddaṃ suṇeyya tassa naheva kho
assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddoti
athakho bherisaddotveva niṭṭhaṃ gaccheyya evameva kho bhikkhave bhikkhu
dhammaṃ pariyāpuṇāti .pe. khippaṃyeva visesagāmī hoti sotānugatānaṃ
bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā
suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.
{191.2} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ
geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ
vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā
manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ
kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha naheva kho
sukhino dhammapadāpilapanti napi bhikkhu iddhimā cetovasippatto
devaparisāya dhammaṃ deseti apica kho devaputto devaparisāya dhammaṃ deseti
tassa evaṃ hoti ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ
acarinti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī
hoti seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa so addhānamagga-
paṭipanno saṅkhasaddaṃ suṇeyya tassa naheva kho assa kaṅkhā vā
Vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddoti athakho
saṅkhasaddotveva niṭṭhaṃ gaccheyya evameva kho bhikkhave bhikkhu dhammaṃ
pariyāpuṇāti .pe. khippaṃyeva visesagāmī hoti sotānugatānaṃ
bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā
suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.
{191.3} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ
veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa
te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā
suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati
tassa tattha naheva kho sukhino dhammapadāpīlapanti napi bhikkhu iddhimā
cetovasippatto devaparisāya dhammaṃ deseti napi devaputto devaparisāya
dhammaṃ deseti apica kho opapātiko opapātikaṃ sāreti sarasi tvaṃ
mārisa yattha mayaṃ pubbe brahmacariyaṃ acarimhāti so evamāha sarāmi
mārisa sarāmi mārisāti dandho bhikkhave satuppādo atha so sato khippaṃyeva
visesagāmī hoti seyyathāpi bhikkhave dve sahāyakā sahapaṃsukīḷakā 1- te
kadāci karahaci katthaci 2- aññamaññaṃ samāgaccheyyuṃ tamenaṃ 3- sahāyako
sahāyakaṃ evaṃ vadeyya idampi samma sarasīti so evaṃ vadeyya sarāmi samma
sarāmi sammāti evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe.
@Footnote: 1 Ma. sahaṃpasukīḷikā. yu ... kīḷitā. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. añño pana.
Khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā
paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ catuttho
ānisaṃso pāṭikaṅkho . sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ
manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā
pāṭikaṅkhāti.
[192] Cattārīmāni bhikkhave ṭhānāni catūhi ṭhānehi veditabbāni
katamāni cattāri saṃvāsena bhikkhave sīlaṃ veditabbaṃ tañca kho
dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā
no duppaññena saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca
kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā
paññavatā no duppaññena āpadāsu bhikkhave thāmo veditabbo
so ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā
paññavatā no duppaññena sākacchāya bhikkhave paññā veditabbā
sā ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā
paññavatā no duppaññena.
{192.1} Saṃvāsena bhikkhave sīlaṃ veditabbaṃ tañca kho dīghena
addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no
duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha
bhikkhave puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti dīgharattaṃ
kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na
satatakārī 1- na satatavuttī sīlesu dussīlo ayamāyasmā
@Footnote: 1 Ma. Yu. na santatakārī na santatavutti. ito paraṃ īdisameva.
Nāyamāyasmā sīlavāti idha pana bhikkhave puggalo puggalena saddhiṃ
saṃvasamāno evaṃ jānāti dīgharattaṃ kho ayamāyasmā akhaṇḍakārī
acchiddakārī asabalakārī akammāsakārī satatakārī satatavuttī sīlesu sīlavā
ayamāyasmā nāyamāyasmā dussīloti saṃvāsena bhikkhave sīlaṃ veditabbaṃ
tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā
paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca
vuttaṃ.
{192.2} Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca kho
dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā
no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ
idha bhikkhave puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti
aññathā kho ayamāyasmā ekena eko voharati aññathā dvīhi
aññathā tīhi aññathā sambahulehi vokkamati ayamāyasmā
purimavohārā pacchimavohāraṃ aparisuddhavohāro ayamāyasmā
nāyamāyasmā parisuddhavohāroti
{192.3} idha pana bhikkhave puggalo puggalena saddhiṃ saṃvoharamāno
evaṃ jānāti yathā 1- kho ayamāyasmā ekena eko voharati tathā
dvīhi tathā tīhi tathā sambahulehi nāyamāyasmā vokkamati
purimavohārā pacchimavohāraṃ parisuddhavohāro ayamāyasmā
nāyamāyasmā aparisuddhavohāroti saṃvohārena bhikkhave soceyyaṃ
veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā
no amanasikārā paññavatā no duppaññenāti iti yantaṃ
@Footnote: 1 Ma. Yu. yatheva.
Vuttaṃ idametaṃ paṭicca vuttaṃ.
{192.4} Āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena
addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no
duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave
ekacco ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho
samāno rogabyasanena vā phuṭṭho samāno na iti paṭisañcikkhati tathābhūto
kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte
lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ
anuparivattanti loko ca aṭṭha lokadhamme anuparivattati lābho ca
alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti
so ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho
samāno rogabyasanena vā phuṭṭho samāno socati kilamati paridevati
urattāḷī kandati sammohaṃ āpajjati
{192.5} idha pana bhikkhave ekacco ñātibyasanena vā phuṭṭho
samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho
samāno iti paṭisañcikkhati tathābhūto kho ayaṃ lokasannivāso tathābhūto
attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe
aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme
anuparivattati lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca
sukhañca dukkhañcāti so ñātibyasanena vā phuṭṭho samāno bhogabyasanena
Vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na socati na
kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati
āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena addhunā
na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{192.6} Sākacchāya bhikkhave paññā veditabbā sā ca kho
dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā
no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha
bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā
kho imassa āyasmato ummaṅgo yathā ca abhinīhāro yathā ca
pañhasamudācāro duppañño ayamāyasmā nāyamāyasmā paññavā
taṃ kissa hetu tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati
santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ yañca ayamāyasmā
dhammaṃ bhāsati tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṃ
ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ
duppañño ayamāyasmā nāyamāyasmā paññavāti
{192.7} seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre
ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ tassa evamassa yathā kho
imassa macchassa ummaṅgo yathā ca ūmighāto yathā ca vegāyitattaṃ paritto
Ayaṃ maccho nāyaṃ maccho mahantoti evameva kho bhikkhave puggalo
puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa
āyasmato ummaṅgo .pe. duppañño ayamāyasmā nāyamāyasmā
paññavāti
{192.8} idha pana bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno
evaṃ jānāti yathā kho imassa āyasmato ummaṅgo yathā ca abhinīhāro
yathā ca pañhasamudācāro paññavā ayamāyasmā nāyamāyasmā
duppañño taṃ kissa hetu tathā hi ayamāyasmā gambhīrañceva atthapadaṃ
udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ yañca
ayamāyasmā dhammaṃ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā
atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ
paññavā ayamāyasmā nāyamāyasmā duppaññoti
{192.9} seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre
ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ tassa evamassa yathā kho
imassa macchassa ummaṅgo yathā ca ūmighāto yathā ca vegāyitattaṃ
mahanto ayaṃ maccho nāya maccho parittoti evameva kho bhikkhave puggalo
puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato
ummaṅgo .pe. paññavā ayamāyasmā nāyamāyasmā duppaññoti
sākacchāya bhikkhave paññā veditabbā sā ca kho dīghena addhunā na
ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . imāni kho bhikkhave cattāri
ṭhānāni imehi catūhi ṭhānehi veditabbānīti.
[193] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ . athakho bhaddiyo licchavi yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ
nisinno kho bhaddiyo licchavi bhagavantaṃ etadavoca sutaṃ metaṃ bhante
māyāvī samaṇo gotamo āvaṭṭanimāyaṃ jānāti yāya aññatitthiyānaṃ
sāvake āvaṭṭetīti ye te bhante evamāhaṃsu māyāvī samaṇo
gotamo āvaṭṭanimāyaṃ jānāti yāya aññatitthiyānaṃ sāvake
āvaṭṭetīti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ
abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci
sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati anabbhakkhātukāmā
hi mayaṃ bhante bhagavantanti.
{193.1} Etha tumhe bhaddiya mā anussavena mā paramparāya mā
itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā
ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya
mā samaṇo no garūti yadā tumhe bhaddiya attanāva jāneyyātha
ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti
atha tumhe bhaddiya pajaheyyātha taṃ kiṃ maññatha bhaddiya
lobho purisassa ajjhattaṃ uppajjamāno uppajjati
Hitāya vā ahitāya vāti . ahitāya bhante . luddho panāyaṃ bhaddiya
purisapuggalo lobhena abhibhūto pariyādiṇṇacitto pāṇaṃpi
hanati adinnaṃpi ādiyati paradāraṃpi gacchati musāpi bhaṇati paraṃpi
tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti .
Evaṃ bhante.
{193.2} Taṃ kiṃ maññatha bhaddiya doso ... Moho ... Sārambho
purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti.
Ahitāya bhante . sārambho panāyaṃ bhaddiya purisapuggalo sārambhena
abhibhūto pariyādiṇṇacitto pāṇaṃpi hanati adinnaṃpi ādiyati
paradāraṃpi gacchati musāpi bhaṇati paraṃpi tathattāya samādapeti yaṃsa
hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha
bhaddiya ime dhammā kusalā vā akusalā vāti . akusalā bhante.
Sāvajjā vā anavajjā vāti . sāvajjā bhante . viññugarahitā
vā viññupasatthā vāti . viññugarahitā bhante . samattā samādinnā
ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti.
{193.3} Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti
evaṃ no ettha hotīti . iti kho bhaddiya yaṃ taṃ avocumha etha tumhe
bhaddiya mā anussavena mā paramparāya mā itikirāya mā
piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena
mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti
yadā tumhe bhaddiya attanāva jāneyyātha ime dhammā akusalā ime
Dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā
samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe bhaddiya
pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ etha tumhe
bhaddiya mā anussavena mā paramparāya mā itikirāya mā
piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena
mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti
yadā tumhe bhaddiya attanāva jāneyyātha ime dhammā kusalā
ime dhammā anavajjā ime dhammā viññupasatthā ime dhammā
samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe bhaddiya
upasampajja vihareyyātha taṃ kiṃ maññatha bhaddiya alobho purisassa
ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti .
Hitāya bhante.
{193.4} Aluddho panāyaṃ bhaddiya purisapuggalo lobhena anabhibhūto
apariyādiṇṇacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ
gacchati na musā bhaṇati paraṃpi tathattāya [1]- samādapeti yaṃsa hoti
dīgharattaṃ hitāya sukhāyāti . evaṃ bhante . taṃ kiṃ maññatha bhaddiya
adoso ... amoho ... asārambho purisassa ajjhattaṃ uppajjamāno
uppajjati hitāya vā ahitāya vāti. Hitāya bhante.
{193.5} Asārambho panāyaṃ bhaddiya purisapuggalo
sārambhena anabhibhūto apariyādiṇṇacitto neva pāṇaṃ
hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā
@Footnote: 1 Ma. Yu. nasaddo atthi.
Bhaṇati paraṃpi tathattāya [1]- samādapeti yaṃsa hoti dīgharattaṃ
hitāya sukhāya saṃvattatīti . evaṃ bhante . taṃ kiṃ maññatha bhaddiya
ime dhammā kusalā vā akusalā vāti . kusalā bhante . sāvajjā
vā anavajjā vā . anavajjā bhante . viññugarahitā vā
viññupasatthā vāti . viññupasatthā bhante . samattā samādinnā
hitāya sukhāya saṃvattanti no vā kathaṃ vā ettha hotīti . Samattā
bhante samādinnā hitāya sukhāya saṃvattanti evaṃ no ettha hotīti.
{193.6} Iti kho bhaddiya yaṃ taṃ avocumha etha tumhe bhaddiya mā
anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā
takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā
mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe bhaddiya
attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā
ime dhammā viññupasatthā ime dhammā samattā samādinnā
hitāya sukhāya saṃvattantīti atha tumhe bhaddiya upasampajja
vihareyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ ye kho te
bhaddiya loke santo sappurisā te sāvakaṃ evaṃ samādapenti ehi
tvaṃ ambho purisa lobhaṃ vineyya vineyya 2- viharāhi lobhaṃ vineyya
vineyya 3- viharanto na lobhajaṃ kammaṃ karissasi kāyena vācāya manasā
dosaṃ vineyya vineyya viharāhi dosaṃ vineyya vineyya viharanto na dosajaṃ
@Footnote: 1 Ma. Yu. nasaddo atthi. 2-3 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Kammaṃ karissasi kāyena vācāya manasā mohaṃ vineyya vineyya
viharāhi mohaṃ vineyya vineyya viharanto na mohajaṃ kammaṃ karissasi
kāyena vācāya manasā sārambhaṃ vineyya vineyya viharāhi sārambhaṃ
vineyya vineyya viharanto na sārambhajaṃ kammaṃ karissasi kāyena vācāya
manasāti.
{193.7} Evaṃ vutte bhaddiyo licchavi bhagavantaṃ etadavoca
abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti . apinu tāhaṃ bhaddiya evaṃ avacaṃ ehi me
tvaṃ bhaddiya sāvako hohi ahaṃ te satthā bhavissāmīti . no hetaṃ
bhante . evaṃvādiṃ kho maṃ bhaddiya evamakkhāyiṃ eke samaṇabrāhmaṇā
asatā tucchā musā abhūtena abbhācikkhanti māyāvī samaṇo gotamo
āvaṭṭanimāyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti .
Bhaddikā bhante āvaṭṭanimāyā kalyāṇī bhante āvaṭṭanimāyā
piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ
piyānaṃ me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya sabbe
cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesampissa
khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante brāhmaṇā
... vessā ... suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesampissa
suddānaṃ dīgharattaṃ hitāya sukhāyāti.
{193.8} Evametaṃ bhaddiya evametaṃ bhaddiya sabbe cepi bhaddiya
khattiyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammupasampadāya
sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya
Sabbe cepi bhaddiya brāhmaṇā ... vessā ... Suddā āvaṭṭeyyuṃ
akusaladhammappahānāya kusaladhammupasampadāya sabbesampissa suddānaṃ
dīgharattaṃ hitāya sukhāya sadevako cepi bhaddiya loko samārako
sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā āvaṭṭeyyuṃ
akusaladhammappahānāya kusaladhammupasampadāya sadevakassa lokassa samārakassa
sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ
hitāya sukhāya ime cepi bhaddiya mahāsālā imāya āvaṭṭaniyā
āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammupasampadāya imesampissa
mahāsālānaṃ dīgharattaṃ hitāya sukhāya sace ceteyyuṃ ko pana vādo
manussabhūtassāti
[194] Ekaṃ samayaṃ āyasmā ānando koḷiyesu viharati sāpugaṃ 1-
nāma koḷiyānaṃ nigamo . athakho sambahulā sāpugiyā koḷiyaputtā
yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ
ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho [2]-
sāpugiye koḷiyaputte āyasmā ānando etadavoca
{194.1} cattārīmāni byagghapajjā pārisuddhipadhāniyaṅgāni
tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya
dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya katamāni cattāri sīlapārisuddhipadhāniyaṅgaṃ
@Footnote: 1 Ma. sāmagaṃ. 2 Ma. Yu. te.
Cittapārisuddhipadhāniyaṅgaṃ diṭṭhipārisuddhipadhāniyaṅgaṃ
vimuttipārisuddhipadhāniyaṅgaṃ.
{194.2} Katamañca byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ idha
byagghapajjā bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu
ayaṃ vuccati byagghapajjā sīlapārisuddhi iti evarūpaṃ sīlapārisuddhiṃ aparipūraṃ
vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti yo
tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati
ca sampajaññañca idaṃ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ.
{194.3} Katamañca byagghapajjā cittapārisuddhipadhāniyaṅgaṃ idha
byagghapajjā bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja
viharati ayaṃ vuccati byagghapajjā cittapārisuddhi iti evarūpaṃ cittapārisuddhiṃ
aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti
yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca
sati ca sampajaññañca idaṃ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṃ.
{194.4} Katamañca byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ
idha byagghapajjā bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe.
Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati
byagghapajjā diṭṭhipārisuddhi iti evarūpaṃ diṭṭhipārisuddhiṃ aparipūraṃ
vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti
yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī
ca sati ca sampajaññañca idaṃ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ.
{194.5} Katamañca byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ
sa kho so byagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena
samannāgato iminā ca cittapārisuddhipadhāniyaṅgena samannāgato iminā
ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṃ
virājeti vimocanīyesu dhammesu cittaṃ vimoceti so rajanīyesu dhammesu
cittaṃ virājetvā vimocanīyesu dhammesu cittaṃ vimocetvā sammāvimuttiṃ
phusati ayaṃ vuccati byagghapajjā vimuttipārisuddhi iti evarūpaṃ
vimuttipārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha
paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho
ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca idaṃ vuccati
byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ . imāni kho byagghapajjā
cattāri pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ
samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya
nibbānassa sacchikiriyāyāti.
[195] Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ
nigrodhārāme . athakho vappo sakko nigaṇṭhasāvako yenāyasmā
mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ
mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ
kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca
Idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā
vijjuppādā passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ
dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti . passāmahaṃ bhante
taṇṭhānaṃ idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ
tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti .
Ayameva kho panāyasmato mahāmoggallānassa vappena sakkena
nigaṇṭhasāvakena saddhiṃ kathā vippakatā hoti.
{195.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane
nisīdi nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca
kāyanuttha moggallāna etarahi kathāya sannisinnā kā ca pana vo
antarā kathā vippakatāti . idhāhaṃ bhante vappaṃ sakkaṃ nigaṇṭhasāvakaṃ
etadavocaṃ idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto
avijjāvirāgā vijjuppādā passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ
purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti evaṃ vutte
bhante vappo sakko nigaṇṭhasāvako maṃ etadavoca passāmahaṃ bhante
taṇṭhānaṃ idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tatonidānaṃ
purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti ayaṃ kho no
bhante vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā atha
bhagavā anuppattoti.
{195.2} Athakho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ
Etadavoca sace kho me tvaṃ vappa anuññeyyaṃ ceva anujāneyyāsi
paṭikkositabbañca paṭikkoseyyāsi yassa ca me bhāsitassa atthaṃ
na jāneyyāsi mameva tatthuttariṃ paṭipuccheyyāsi idaṃ bhante kathaṃ
imassa ko atthoti siyā no ettha kathāsallāpoti. Anuññeyyañcevāhaṃ
bhante bhagavato anujānissāmi paṭikkositabbañca paṭikkosissāmi
yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi bhagavantaṃyevetthuttariṃ
paṭipucchissāmi idaṃ bhante kathaṃ imassa ko atthoti hotu no ettha
kathāsallāpoti.
{195.3} Taṃ kiṃ maññasi vappa ye kāyasamārambhapaccayā uppajjanti
āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaṃsa te āsavā
vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca kammaṃ
phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā
opanayikā paccattaṃ veditabbā viññūhi passasi no tvaṃ vappa taṇṭhānaṃ
yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti .
No hetaṃ bhante.
{195.4} Taṃ kiṃ maññasi vappa ye vacīsamārambhapaccayā uppajjanti
āsavā vighātapariḷāhā vacīsamārambhā paṭiviratassa evaṃsa te āsavā
vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca
kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā
ehipassikā opanayikā paccattaṃ veditabbā viññūhi passasi
no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā
Assaveyyuṃ abhisamparāyanti. No hetaṃ bhante.
{195.5} Taṃ kiṃ maññasi vappa ye manosamārambhapaccayā uppajjanti
āsavā vighātapariḷāhā manosamārambhā paṭiviratassa evaṃsa te āsavā
vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca kammaṃ
phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā
opanayikā paccattaṃ veditabbā viññūhi passasi no tvaṃ vappa taṇṭhānaṃ
yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti .
No hetaṃ bhante.
{195.6} Taṃ kiṃ maññasi vappa ye avijjāpaccayā uppajjanti
āsavā vighātapariḷāhā avijjāvirāgā vijjuppādā evaṃsa te
āsavā vighātapariḷāhā na honti so navañca kammaṃ na karoti
purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā
akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi passasi
no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā
assaveyyuṃ abhisamparāyanti. No hetaṃ bhante.
{195.7} Evaṃ sammāvimuttacittassa kho vappa bhikkhuno cha
satatavihārā adhigatā honti so cakkhunā rūpaṃ disvā neva sumano
hoti na dummano upekkhako viharati sato sampajāno sotena
saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ
sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ
viññāya neva sumano hoti na dummano upekkhako viharati
suto sampajāno so kāyapariyantikaṃ vedanaṃ vediyamāno
Kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti jīvitapariyantikaṃ vedanaṃ
vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti kāyassa
bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni
sītī bhavissantīti pajānāti seyyathāpi vappa thūṇaṃ paṭicca chāyā
paññāyati atha puriso āgaccheyya kuddālapiṭakaṃ ādāya so
taṃ thūṇaṃ mūle chindeyya mūle chetvā palikhaṇeyya palikhaṇitvā
mūlāni uddhareyya antamaso usīranāḷimattānipi so taṃ thūṇaṃ
khaṇḍākhaṇḍikaṃ chindeyya khaṇḍākhaṇḍikaṃ chetvā phāleyya phāletvā
sakalikaṃ kareyya sakalikaṃ karitvā vātātape visoseyya vātātape
visosetvā agginā daheyya agginā dahitvā masiṃ kareyya masiṃ
karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya
{195.8} evaṃ hissa vappa yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā
tālāvatthukatā anabhāvaṃkatā āyatiṃanuppādadhammā evameva kho vappa
evaṃsammāvimuttacittassa bhikkhuno cha satatavihārā adhigatā honti so
cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati
sato sampajāno sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno
so kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti
pajānāti jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ
Vediyāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva
sabbavedayitāni anabhinanditāni sītī bhavissantīti pajānātīti.
{195.9} Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ
etadavoca seyyathāpi bhante puriso udayatthiko assapaṇiyaṃ poseyya
so udayañceva nādhigaccheyya uttariñca kilamathassa vighātassa bhāgī
assa evameva kho ahaṃ bhante udayatthiko bāle nigaṇṭhe payirupāsiṃ sohaṃ
udayañceva nādhigacchiṃ uttariñca kilamathassa vighātassa bhāgī ahosiṃ
esāhaṃ bhante ajjatagge yo me bālesu nigaṇṭhesu pasādo taṃ
mahāvāte vā ophunāmi nadiyā vā sīghasotāya pavāhemi abhikkantaṃ
bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre
vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ
bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhante bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
[196] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ
nisinno kho sāḷho licchavi bhagavantaṃ etadavoca
{196.1} santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ
Paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca idha bhante bhagavā
kimāhāti.
{196.2} Sīlavisuddhiṃ kho ahaṃ sāḷha aññataraṃ sāmaññaṅganti
vadāmi ye te sāḷha samaṇabrāhmaṇā tapojigucchavādā tapojigucchasārā
tapojigucchaallīnā viharanti abhabbā te oghassa nittharaṇāya
yepi te sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā
aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā
abhabbā te ñāṇadassanāya anuttarāya sambodhāya seyyathāpi
sāḷha puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya so
tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ tamenaṃ mūle
chindeyya mūle chetvā agge chindeyya agge chetvā sākhāpalāsaṃ
suvisodhitaṃ visodheyya sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi
taccheyya kuṭhārīhi tacchetvā vāsīhi taccheyya vāsīhi tacchetvā
lekhaṇiyā likheyya lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya 1-
pāsāṇaguḷena dhopetvā 2- nadiṃ patāreyya taṃ kiṃ maññasi sāḷha
bhabbo nu kho so puriso nadiṃ taritunti . No hetaṃ bhante. Taṃ kissa
hetu . amu hi bhante sālalaṭṭhi bahiddhā suparikammakatā anto
avisuddhā tassetaṃ pāṭikaṅkhaṃ sālalaṭṭhi saṃsīdissati puriso
anayabyasanaṃ āpajjissatīti.
{196.3} Evameva kho sāḷha ye te samaṇabrāhmaṇā
tapojigucchavādā tapojigucchasārā tapojigucchaallīnā
viharanti abhabbā te oghassa nittharaṇāya yepi te sāḷha
samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā
@Footnote: 1 Ma. dhoveyya. 2 Ma. dhovetvā.
Aparisuddhamanosamācārā aparisuddhājīvā abhabbā te ñāṇadassanāya
anuttarāya sambodhāya ye ca kho te sāḷha samaṇabrāhmaṇā na
tapojigucchavādā na tapojigucchasārā na tapojigucchaallīnā viharanti
bhabbā te oghassa nittharaṇāya yepi te sāḷha samaṇabrāhmaṇā
parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā
parisuddhājīvā bhabbā te ñāṇadassanāya anuttarāya sambodhāya
seyyathāpi sāḷha puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya
vanaṃ paviseyya so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ
akukkuccakajātaṃ tamenaṃ mūle chindeyya mūle chetvā agge chindeyya
agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya sākhāpalāsaṃ suvisodhitaṃ
visodhetvā kuṭhārīhi taccheyya kuṭhārīhi tacchetvā vāsīhi taccheyya
vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya
anto suvisodhitaṃ visodhetvā lekhaṇiyā likheyya lekhaṇiyā likhitvā
pāsāṇaguḷena dhopeyya pāsāṇaguḷena dhopetvā nāvaṃ kareyya nāvaṃ
katvā jiyārittaṃ 1- bandheyya jiyārittaṃ 2- bandhitvā nadiṃ patāreyya
taṃ kiṃ maññasi sāḷha bhabbo nu kho so puriso nadiṃ taritunti. Evaṃ bhante.
{196.4} Taṃ kissa hetu. Amu hi bhante sālalaṭṭhi bahiddhā suparikammakatā
anto suvisuddhā nāvā katā jiyārittaṃ 3- baddhā tassetaṃ pāṭikaṅkhaṃ
nāvā na saṃsīdissati puriso sotthinā pāraṃ gamissatīti . evameva
@Footnote:1-2-3 Ma. Yu. phiyārittaṃ.
Kho sāḷha ye te samaṇabrāhmaṇā na tapojigucchavādā na tapojigucchasārā
na tapojigucchaallīnā viharanti bhabbā te oghassa nittharaṇāya yepi te
sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā
parisuddhamanosamācārā parisuddhājīvā bhabbā te ñāṇadassanāya
anuttarāya sambodhāya.
{196.5} Seyyathāpi sāḷha yodhājīvo bahūni cepi kaṇḍacittakāni
jānāti athakho so tīhi ṭhānehi rājāraho hoti rājabhoggo rañño
aṅgantveva saṅkhaṃ gacchati katamehi tīhi durepātī 1- ca akkhaṇavedhī ca
mahato ca kāyassa padāletā seyyathāpi sāḷha yodhājīvo durepātī 1-
evameva kho sāḷha ariyasāvako sammāsamādhi hoti sammāsamādhi
sāḷha ariyasāvako yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ
vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre
santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā ...
Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ
vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ
yathābhūtaṃ sammappaññāya passati seyyathāpi sāḷha yodhājīvo
akkhaṇavedhī evameva kho sāḷha ariyasāvako sammādiṭṭhi hoti
@Footnote: 1 Ma. Yu. dūrepātī.
Sammādiṭṭhi sāḷha ariyasāvako idaṃ dukkhanti yathābhūtaṃ pajānāti
.pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti seyyathāpi
sāḷha yodhājīvo mahato kāyassa padāletā evameva kho sāḷha
ariyasāvako sammāvimutti hoti sammāvimutti sāḷha ariyasāvako
mahantaṃ avijjākkhandhaṃ padāletīti.
[197] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . athakho mallikā devī yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
ekamantaṃ nisinnā kho mallikā devī bhagavantaṃ etadavoca ko nu kho
bhante hetu ko paccayo yena midhekacco mātugāmo dubbaṇṇo ca 1-
hoti dūrūpo supāpiko dassanāya daliddo ca hoti appassako
appabhogo appesakkho ca ko pana bhante hetu ko paccayo
yena midhekacco mātugāmo dubbaṇṇo ca hoti dūrūpo supāpiko
dassanāya aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca
ko nu kho bhante hetu ko paccayo yena midhekacco mātugāmo
abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato daliddo ca hoti appassako appabhogo appesakkho
ca ko pana bhante hetu ko paccayo yena midhekacco mātugāmo
abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti.
@Footnote: 1 Ma. dubbaṇṇā ca hoti durūpā supāpikā .... itoparaṃ idisaṃ ītthīliṅgaṃ hoti.
{197.1} Idha mallike ekacco mātugāmo kodhano hoti
upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati
patitthīyati kopañca dosañca appaccayañca pātukaroti so na dātā
hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ issāmanako kho pana hoti
paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ
bandhati so ce tato cuto itthattaṃ āgacchati so yattha yattha paccājāyati
dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya daliddo ca hoti
appassako appabhogo appesakkho ca.
{197.2} Idha pana mallike ekacco mātugāmo kodhano hoti
upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati
patitthīyati kopañca dosañca appaccayañca pātukaroti so dātā
hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ anissāmanako kho pana hoti
paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na
issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha
yattha paccājāyati dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya
aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca.
{197.3} Idha pana mallike ekacco mātugāmo akkodhano
hoti anupāyāsabahulo bahumpi vutto samāno nābhisajjati
na kuppati na byāpajjati na patitthīyati na kopañca
dosañca appaccayañca pātukaroti so na dātā hoti
Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandha-
vilepanaṃ seyyāvasathapadīpeyyaṃ issāmanako kho pana hoti
paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati
issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha yattha
paccājāyati abhirūpo ca hoti dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako
appabhogo appesakkho ca.
{197.4} Idha pana mallike ekacco mātugāmo akkodhano hoti
anupāyāsabahulo bahumpi vutto samāno nābhisajjati na kuppati na
byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti
so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ anissāmanako kho pana hoti
paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na
issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha
yattha paccājāyati abhirūpo ca hoti dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano mahābhogo
mahesakkho ca.
{197.5} Ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco
mātugāmo dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya
daliddo ca hoti appassako appabhogo appesakkho ca ayaṃ pana
mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇo ca
hoti dūrūpo supāpiko dassanāya aḍḍho ca hoti mahaddhano
Mahābhogo mahesakkho ca ayaṃ kho mallike hetu ayaṃ paccayo
yena midhekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko
paramāya vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako
appabhogo appesakkho ca ayaṃ pana mallike hetu ayaṃ paccayo
yena midhekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko
paramāya vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano
mahābhogo mahesakkho cāti.
{197.6} Evaṃ vutte mallikā devī bhagavantaṃ etadavoca sā 1-
nūnāhaṃ bhante aññāya 2- jātiyā kodhanā ahosiṃ upāyāsabahulā
appampi vuttā samānā abhisajjiṃ kuppiṃ byāpajjiṃ patitthīyiṃ kopañca
dosañca appaccayañca pātvākāsiṃ sāhaṃ bhante etarahi dubbaṇṇā
dūrūpā supāpikā dassanāya sā 3- nūnāhaṃ bhante aññāya 4- jātiyā
adāsiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sāhaṃ bhante etarahi aḍḍhā
mahaddhanā mahābhogā sā 5- nūnāhaṃ bhante aññāya 6- jātiyā
anissāmanakā 7- ahosiṃ paralābhasakkāragarukāramānanavandanapūjanāsu
na issiṃ na upadussiṃ na issaṃ bandhiṃ sāhaṃ bhante etarahi mahesakkhā santi
kho pana bhante imasmiṃ rājakule khattiyakaññāpi brāhmaṇakaññāpi
gahapatikaññāpi tāsāhaṃ issarādhipaccaṃ kāremi esāhaṃ bhante
ajjatagge akkodhanā bhavissāmi anupāyāsabahulā bahumpi
@Footnote:1-3-5 Ma. Yu. yannūnāhaṃ. 2-4-6 Ma. Yu. aññaṃ jātiṃ. 7 Ma. Yu. anissāmanikā.
Vuttā samānā nābhisajjissāmi na kuppissāmi na byāpajjissāmi na
patitthīyissāmi na kopañca dosañca appaccayañca pātukarissāmi
dassāmi samaṇassa brāhmaṇassa annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ anissāmanakā bhavissāmi paralābhasakkāra-
garukāramānanavandanapūjanāsu na ississāmi na upadussissāmi
na issaṃ bandhissāmi abhikkantaṃ bhante .pe. upāsikaṃ maṃ
bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
[198] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ
katame cattāro idha bhikkhave ekacco puggalo attantapo hoti
attaparitāpanānuyogamanuyutto idha pana bhikkhave ekacco puggalo
parantapo hoti paraparitāpanānuyogamanuyutto idha pana bhikkhave ekacco
puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo
ca paraparitāpanānuyogamanuyutto idha pana bhikkhave ekacco puggalo
neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo
na paraparitāpanānuyogamanuyutto so ca 1- anattantapo aparantapo
diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena
attanā viharati.
{198.1} Kathañca bhikkhave puggalo attantapo hoti attaparitāpanānu-
yogamanuyutto idha bhikkhave ekacco puggalo acelako hoti
muttācāro hatthāvalekhano 2- naehibhadantiko natiṭṭhabhadantiko
@Footnote: 1 Ma. neva attantapo. 2 Ma. Yu. hatthāpalekhano.
Nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati so na kumbhimukhā
paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ
na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na
gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha
sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ
na maṃsaṃ na suraṃ na merayaṃ na thūsodakaṃ pivati so ekāgāriko vā
hoti ekālopiko dvāgāriko vā hoti dvālopiko sattāgāriko
vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi
yāpeti sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti
dvīhikampi āhāraṃ āhāreti sattāhikampi āhāraṃ āhāreti iti
evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati
{198.2} so sākabhakkhopi hoti sāmākabhakkhopi hoti nivārabhakkhopi
hoti daddulabhakkhopi hoti haṭabhakkhopi hoti kaṇabhakkhopi hoti
ācāmabhakkhopi hoti piññākabhakkhopi hoti tiṇabhakkhopi hoti
gomayabhakkhopi hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī
so sāṇānipi dhāreti masānānipi dhāreti chavadussānipi dhāreti
paṃsukūlānipi dhāreti tirīṭakānipi dhāreti ajinaṃpi dhāreti ajinakkhipaṃpi
dhāreti kusacīraṃpi dhāreti vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi
dhāreti vālakambalaṃpi dhāreti ulūkapakkhaṃpi dhāreti kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto
Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi
hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi udakorohaṇānu-
yogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpana-
paritāpanānuyogamanuyutto viharati evaṃ kho bhikkhave puggalo attantapo
hoti attaparitāpanānuyogamanuyutto.
{198.3} Kathañca bhikkhave puggalo parantapo hoti paraparitāpanānu-
yogamanuyutto idha bhikkhave ekacco puggalo orabbhiko hoti
sūkariko sākuṇiko 1- māgaviko luddo macchaghātako coro
coraghātako [2]- bandhanāgāriko ye vā panaññepi keci
kurūrakammantā evaṃ kho bhikkhave puggalo parantapo hoti
paraparitāpanānuyogamanuyutto.
{198.4} Kathañca bhikkhave puggalo attantapo ca hoti atta-
paritāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto
idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto
brāhmaṇo vā [3]- mahāsālo so puratthimena nagarassa navaṃ santhāgāraṃ
kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena
kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno [4]- santhāgāraṃ
pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena so tattha
anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti ekissā
gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti
yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti yaṃ tatiyasmiṃ
thane khīraṃ hoti tena brāhmaṇo purohito yāpeti yaṃ catutthasmiṃ
@Footnote: 1 Yu. sākuṇaṭiko. 2 Ma. goghātako. 3 Ma. hoti. 4 Ma. navaṃ.
Thane khīraṃ hoti tena aggiṃ juhati avaseseva vacchako yāpeti
so evamāha ettakā usabhā haññantu yaññatthāya ettakā
vacchatarā haññantu yaññatthāya ettakā vacchatariyo haññantu
yaññatthāya ettakā ajā haññantu yaññatthāya ettakā
urabbhā haññantu yaññatthāya ettakā rukkhā chijjantu yūpatthāya
ettakā dabbā luyantu barihisatthāyāti ye pissa te honti
dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā
bhayatajjitā assumukhā rudamānā parikammāni karonti evaṃ kho bhikkhave
puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo
ca paraparitāpanānuyogamanuyutto.
{198.5} Kathañca bhikkhave puggalo neva attantapo hoti na
attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānu-
yogamanuyutto so ca anattantapo aparantapo diṭṭheva dhamme
nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā
viharati idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti taṃ dhammaṃ
suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ
Vā kule paccājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati
so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati
sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ
sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti
so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ
pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati
{198.6} so evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati
adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī
dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ
pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā
musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho
theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya
vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ
vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato
Samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya
pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā
pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ
vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato
hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ
vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ
{198.7} so bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti rattūparato virato vikālabhojanā naccagītavāditavisūkadassanā paṭivirato
hoti mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti
uccāsayanamahāsayanā paṭivirato hoti jātarūparajatapaṭiggahaṇā paṭivirato
hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā
paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsa-
paṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā paṭivirato hoti
kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavaḷavapaṭiggahaṇā
paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahīna-
gamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭa-
kaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā
paṭivirato hoti chedanavadhabandhaparāmosaālopasahasākārā paṭivirato hoti
{198.8} so santuṭṭho hoti kāyaparihārakena 1- cīvarena
kucchiparihārakena 2- piṇḍapātena yena yeneva
@Footnote: 1 Ma. Yu. kāyaparihārikena. 2 Ma. Yu. kucchiparihārikena.
Pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhī sakuṇo
yena yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho
hoti kāyaparihārakena cīvarena kucchiparihārakena piṇḍapātena
yena yeneva pakkamati samādāyeva pakkamati so iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti
{198.9} so cakkhunā rūpaṃ disvā na nimittaggāhī hoti
nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati
sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ
sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya
na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ
manindriye saṃvaraṃ āpajjati
{198.10} so iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti so abhikkante paṭikkante
sampajānakārī hoti ālokite vilokite sampajānakārī hoti
sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe
sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti
uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī
Hoti so iminā ca ariyena sīlakkhandhena samannāgato iminā ca
ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ
giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā so abhijjhaṃ loke pahāya vigatābhijjhena
cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya
abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā
cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī
sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ
parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu
dhammesu vicikicchāya cittaṃ parisodheti so ime pañca nīvaraṇe pahāya
cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi .pe.
Catutthaṃ jhānaṃ upasampajja viharati
{198.11} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti
so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi
jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi
jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi
Jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi
anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra
udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti
iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati
{198.12} so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannā gatā manoduccaritena samannāgatā ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā
pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne
Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti
{198.13} so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ
pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti
yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti
ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ
pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti
{198.14} tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ
vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāti evaṃ kho bhikkhave puggalo neva
attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na
paraparitāpanānuyogamanuyutto so ca anattantapo aparantapo diṭṭheva
dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā
viharati . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasminti.
[199] [1]- Taṇhaṃ vo bhikkhave desessāmi jāliniṃ saṃsaritaṃ 2- visaṭaṃ
visattikaṃ yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto
@Footnote: 1 Ma. bhagavā etadavoca. 2 Ma. Yu. saritaṃ.
Gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ
nātivattati taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
{199.1} Bhagavā etadavoca katamā ca sā bhikkhave taṇhā jālinī
saṃsaritā visaṭā visattikā yāya ayaṃ loko uddhasto pariyonaddho
tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ
vinipātaṃ saṃsāraṃ nātivattati . aṭṭhārasa kho panimāni bhikkhave
taṇhāvicaritāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni
bāhirassupādāya katamāni tāni aṭṭhārasa taṇhāvicaritāni
ajjhattikassupādāya asmīti bhikkhave sati itthasmīti hoti evasmīti
hoti aññathāsmīti hoti asasmīti hoti satasmīti hoti santi hoti
itthaṃ santi hoti evaṃ santi hoti aññathā santi hoti api 1- santi
hoti api itthaṃ santi hoti api evaṃ santi hoti api aññathā santi
hoti bhavissanti hoti itthaṃ bhavissanti hoti evaṃ bhavissanti hoti
aññathā bhavissanti hoti imāni aṭṭhārasa taṇhāvicaritāni
ajjhattikassupādāya.
{199.2} Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassupādāya
iminā asmīti bhikkhave sati iminā itthasmīti hoti iminā
evasmīti hoti iminā aññathāsmīti hoti iminā
asasmīti hoti iminā satasmīti hoti iminā santi hoti
@Footnote: 1 Ma. apihaṃ. Yu. apiha. ito paraṃ īdisameva.
Iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā
aññathā santi hoti iminā api santi hoti iminā api itthaṃ
santi hoti iminā api evaṃ santi hoti iminā api aññathā
santi hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti
hoti iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti
hoti iminā aṭṭhārasa taṇhāvicaritāni bāhirassupādāya.
{199.3} Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya
aṭṭhārasa taṇhāvicaritāni bāhirassupādāya iminā vuccanti bhikkhave
chattiṃsa taṇhāvicaritāni iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni
anāgatāni chattiṃsa taṇhāvicaritāni paccuppannāni chattiṃsa taṇhāvicaritāni
[1]- Aṭṭhataṇhāvicaritasataṃ 2- hoti. Ayaṃ kho sā bhikkhave taṇhā jālinī
saṃsaritā 3- visaṭā visattikā yāya ayaṃ loko uddhasto pariyonaddho
tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ
vinipātaṃ saṃsāraṃ nātivattatīti.
[200] Cattārīmāni bhikkhave jāyanti katamāni cattāri pemā
pemaṃ jāyati pemā doso jāyati dosā pemaṃ jāyati dosā doso jāyati.
{200.1} Kathañca bhikkhave pemā pemaṃ jāyati idha bhikkhave
puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare iṭṭhena
kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo iṭṭho kanto manāpo taṃ pare iṭṭhena kantena manāpena
@Footnote: 1 Ma. Yu. evaṃ. 2 Ma. aṭṭhasataṃ taṇhāvicaritaṃ hoti. Yu. aṭṭhārasataṇhāvicaritāni
@sataṃ. 3 Ma. Yu. saritā.
Samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave pemā pemaṃ jāyati.
{200.2} Kathañca bhikkhave pemā doso jāyati idha bhikkhave
puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare aniṭṭhena
akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo iṭṭho kanto manāpo taṃ pare aniṭṭhena akantena
amanāpena samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave
pemā doso jāyati.
{200.3} Kathañca bhikkhave dosā pemaṃ jāyati idha bhikkhave puggalo
puggalassa aniṭṭho hoti akanto amanāpo taṃ pare aniṭṭhena
akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo aniṭṭho akanto amanāpo taṃ pare aniṭṭhena akantena
amanāpena samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave
dosā pemaṃ jāyati.
{200.4} Kathañca bhikkhave dosā doso jāyati idha bhikkhave
puggalo puggalassa aniṭṭho hoti akanto amanāpo taṃ pare iṭṭhena
kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo aniṭṭho akanto amanāpo taṃ pare iṭṭhena kantena manāpena
samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave dosā doso
jāyati. Imāni kho bhikkhave cattāri [1]- jāyanti.
Yasmiṃ bhikkhave samaye bhikkhu vivicceva kāmehi .pe. paṭhamaṃ
jhānaṃ upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa
@Footnote: 1 Ma. Yu. pemāni.
Tasmiṃ samaye na hoti yo pissa pemā doso jāyati so pissa tasmiṃ
samaye na hoti yaṃ pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na
hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti.
{200.5} Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja
viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti
yo pissa pemā doso jāyati so pissa tasmiṃ samaye na hoti yaṃ
pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa
dosā doso jāyati so pissa tasmiṃ samaye na hoti.
{200.6} Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa pahīnaṃ hoti
ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo
pissa pemā doso jāyati so pissa pahīno hoti ucchinnamūlo
tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo yaṃ pissa
dosā pemaṃ jāyati taṃ pissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ
anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo pissa dosā doso
jāyati so pissa pahīno hoti ucchinnamūlo tālāvatthukato
anabhāvaṃ kato āyatiṃanuppādadhammo ayaṃ vuccati bhikkhave bhikkhu
na usseneti na paṭisseneti na dhūpāyati na pajjalati
Na pajjhāyati.
{200.7} Kathañca bhikkhave bhikkhu usseneti idha bhikkhave bhikkhu
rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ
rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati vedanāvantaṃ
vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ saññaṃ
attato samanupassati saññāvantaṃ vā attānaṃ attani
vā saññaṃ saññāya vā attānaṃ saṅkhāre attato samanupassati
saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ
viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani
vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhave bhikkhu
usseneti.
{200.8} Kathañca bhikkhave bhikkhu na usseneti idha bhikkhave
bhikkhu na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na
attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato
samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na
vedanāya vā attānaṃ na saññaṃ attato samanupassati na
saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā
attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā
attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na
viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ
na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ
kho bhikkhave bhikkhu na usseneti.
{200.9} Kathañca bhikkhave bhikkhu paṭisseneti
Idha bhikkhave bhikkhu akkosantaṃ paccakkosati rosantaṃ paṭirosati
bhaṇḍantaṃ paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu paṭisseneti .
Kathañca bhikkhave bhikkhu na paṭisseneti idha bhikkhave bhikkhu
akkosantaṃ na paccakkosati rosantaṃ na paṭirosati bhaṇḍantaṃ
na paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu na paṭisseneti.
{200.10} Kathañca bhikkhave bhikkhu dhūpāyati asmīti bhikkhave
sati itthasmīti hoti evasmīti hoti aññathāsmīti hoti asasmīti
hoti satasmīti hoti santi hoti itthaṃ santi hoti evaṃ santi hoti
aññathā santi hoti api santi hoti api itthaṃ santi hoti api
evaṃ santi hoti api aññathā santi hoti bhavissanti hoti itthaṃ
bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti
evaṃ kho bhikkhave bhikkhu dhūpāyati.
{200.11} Kathañca bhikkhave bhikkhu na dhūpāyati asmīti bhikkhave
asati itthasmīti na hoti evasmīti na hoti aññathāsmīti na hoti
asasmīti na hoti satasmīti na hoti santi na hoti itthaṃ santi na hoti
evaṃ santi na hoti aññathā santi na hoti api santi na hoti api
itthaṃ santi na hoti api evaṃ santi na hoti api aññathā santi na
hoti bhavissanti na hoti itthaṃ bhavissanti na hoti evaṃ bhavissanti
na hoti aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na dhūpāyati.
{200.12} Kathañca bhikkhave bhikkhu pajjalati iminā asmīti bhikkhave sati iminā
Itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti
iminā asasmīti hoti iminā satasmīti hoti iminā santi hoti
iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā aññathā
santi hoti iminā api santi hoti iminā api itthaṃ santi hoti
iminā api evaṃ santi hoti iminā api aññathā santi hoti
iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā
evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti evaṃ
kho bhikkhave bhikkhu pajjalati.
{200.13} Kathañca bhikkhave bhikkhu na pajjalati iminā asmīti
bhikkhave asati iminā itthasmīti na hoti iminā evasmīti na hoti
iminā aññathāsmīti na hoti iminā asasmīti na hoti iminā
satasmīti na hoti iminā santi na hoti iminā itthaṃ santi na hoti
iminā evaṃ santi na hoti iminā aññathā santi na hoti iminā
api santi na hoti iminā api itthaṃ santi na hoti iminā api evaṃ
santi na hoti iminā api aññathā santi na hoti iminā
bhavissanti na hoti iminā itthaṃ bhavissanti na hoti iminā evaṃ
bhavissanti na hoti iminā aññathā bhavissanti na hoti evaṃ kho
bhikkhave bhikkhu na pajjalati.
{200.14} Kathañca bhikkhave bhikkhu pajjhāyati 1- idha bhikkhave
bhikkhuno asmimāno pahīno na hoti ucchinnamūlo tālāvatthukato
anabhāvaṃ kato āyatiṃanuppādadhammo evaṃ kho bhikkhave
@Footnote: 1 Ma. Yu. sampajjhāyati. ito paraṃ īdisameva.
Bhikkhu pajjhāyati.
{200.15} Kathañca bhikkhave bhikkhu na pajjhāyati idha bhikkhave
bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ
kato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu na pajjhāyatīti.
Mahāvaggo pañcamo.
Catuttho paṇṇāsako samatto
[1]-
------------
@Footnote: 1 Ma. tassuddānaṃ
@ sotānugataṃ ṭhānaṃ bhaddiya sāmugiyavappasātthā ca
@ mallika attantāpo taṇhāpemena ca dasā teti.
The Pali Tipitaka in Roman Character Volume 21 page 251-296.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=191&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=191&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=191&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=21&item=191&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=21&i=191
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429
Contents of The Tipitaka Volume 21
http://84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com