ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [192]  Cattārīmāni  bhikkhave  ṭhānāni  catūhi  ṭhānehi veditabbāni
katamāni   cattāri   saṃvāsena   bhikkhave   sīlaṃ   veditabbaṃ   tañca   kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññena   saṃvohārena   bhikkhave   soceyyaṃ   veditabbaṃ   tañca
kho   dīghena   addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā
paññavatā   no   duppaññena   āpadāsu   bhikkhave   thāmo   veditabbo
so  ca  kho  dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā   no   duppaññena   sākacchāya   bhikkhave   paññā  veditabbā
sā  ca  kho  dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā no duppaññena.
     {192.1}   Saṃvāsena  bhikkhave  sīlaṃ  veditabbaṃ  tañca  kho  dīghena
addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā  paññavatā  no
duppaññenāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave   puggalo   puggalena  saddhiṃ  saṃvasamāno  evaṃ  jānāti  dīgharattaṃ
kho   ayamāyasmā   khaṇḍakārī   chiddakārī   sabalakārī   kammāsakārī   na
satatakārī    1-    na    satatavuttī    sīlesu    dussīlo   ayamāyasmā
@Footnote: 1 Ma. Yu. na santatakārī na santatavutti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page255.

Nāyamāyasmā sīlavāti idha pana bhikkhave puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti dīgharattaṃ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī satatakārī satatavuttī sīlesu sīlavā ayamāyasmā nāyamāyasmā dussīloti saṃvāsena bhikkhave sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {192.2} Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti aññathā kho ayamāyasmā ekena eko voharati aññathā dvīhi aññathā tīhi aññathā sambahulehi vokkamati ayamāyasmā purimavohārā pacchimavohāraṃ aparisuddhavohāro ayamāyasmā nāyamāyasmā parisuddhavohāroti {192.3} idha pana bhikkhave puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti yathā 1- kho ayamāyasmā ekena eko voharati tathā dvīhi tathā tīhi tathā sambahulehi nāyamāyasmā vokkamati purimavohārā pacchimavohāraṃ parisuddhavohāro ayamāyasmā nāyamāyasmā aparisuddhavohāroti saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti yantaṃ @Footnote: 1 Ma. Yu. yatheva.

--------------------------------------------------------------------------------------------- page256.

Vuttaṃ idametaṃ paṭicca vuttaṃ. {192.4} Āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave ekacco ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na iti paṭisañcikkhati tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti so ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati {192.5} idha pana bhikkhave ekacco ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno iti paṭisañcikkhati tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti so ñātibyasanena vā phuṭṭho samāno bhogabyasanena

--------------------------------------------------------------------------------------------- page257.

Vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {192.6} Sākacchāya bhikkhave paññā veditabbā sā ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo yathā ca abhinīhāro yathā ca pañhasamudācāro duppañño ayamāyasmā nāyamāyasmā paññavā taṃ kissa hetu tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ yañca ayamāyasmā dhammaṃ bhāsati tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ duppañño ayamāyasmā nāyamāyasmā paññavāti {192.7} seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ tassa evamassa yathā kho imassa macchassa ummaṅgo yathā ca ūmighāto yathā ca vegāyitattaṃ paritto

--------------------------------------------------------------------------------------------- page258.

Ayaṃ maccho nāyaṃ maccho mahantoti evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo .pe. duppañño ayamāyasmā nāyamāyasmā paññavāti {192.8} idha pana bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo yathā ca abhinīhāro yathā ca pañhasamudācāro paññavā ayamāyasmā nāyamāyasmā duppañño taṃ kissa hetu tathā hi ayamāyasmā gambhīrañceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ yañca ayamāyasmā dhammaṃ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ paññavā ayamāyasmā nāyamāyasmā duppaññoti {192.9} seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ tassa evamassa yathā kho imassa macchassa ummaṅgo yathā ca ūmighāto yathā ca vegāyitattaṃ mahanto ayaṃ maccho nāya maccho parittoti evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo .pe. paññavā ayamāyasmā nāyamāyasmā duppaññoti sākacchāya bhikkhave paññā veditabbā sā ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti

--------------------------------------------------------------------------------------------- page259.

Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . imāni kho bhikkhave cattāri ṭhānāni imehi catūhi ṭhānehi veditabbānīti.


             The Pali Tipitaka in Roman Character Volume 21 page 254-259. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=192&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=192&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=192              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :