ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [192]  Cattarimani  bhikkhave  thanani  catuhi  thanehi veditabbani
katamani   cattari   samvasena   bhikkhave   silam   veditabbam   tanca   kho
dighena   addhuna   na   ittaram  manasikarota  no  amanasikara  pannavata
no   duppannena   samvoharena   bhikkhave   soceyyam   veditabbam   tanca
kho   dighena   addhuna   na   ittaram   manasikarota   no   amanasikara
pannavata   no   duppannena   apadasu   bhikkhave   thamo   veditabbo
so  ca  kho  dighena  addhuna  na  ittaram  manasikarota  no  amanasikara
pannavata   no   duppannena   sakacchaya   bhikkhave   panna  veditabba
sa  ca  kho  dighena  addhuna  na  ittaram  manasikarota  no  amanasikara
pannavata no duppannena.
     {192.1}   Samvasena  bhikkhave  silam  veditabbam  tanca  kho  dighena
addhuna   na   ittaram   manasikarota   no   amanasikara  pannavata  no
duppannenati   iti   kho   panetam   vuttam   kincetam  paticca  vuttam  idha
bhikkhave   puggalo   puggalena  saddhim  samvasamano  evam  janati  digharattam
kho   ayamayasma   khandakari   chiddakari   sabalakari   kammasakari   na
satatakari    1-    na    satatavutti    silesu    dussilo   ayamayasma
@Footnote: 1 Ma. Yu. na santatakari na santatavutti. ito param idisameva.

--------------------------------------------------------------------------------------------- page255.

Nayamayasma silavati idha pana bhikkhave puggalo puggalena saddhim samvasamano evam janati digharattam kho ayamayasma akhandakari acchiddakari asabalakari akammasakari satatakari satatavutti silesu silava ayamayasma nayamayasma dussiloti samvasena bhikkhave silam veditabbam tanca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati iti yantam vuttam idametam paticca vuttam. {192.2} Samvoharena bhikkhave soceyyam veditabbam tanca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati iti kho panetam vuttam kincetam paticca vuttam idha bhikkhave puggalo puggalena saddhim samvoharamano evam janati annatha kho ayamayasma ekena eko voharati annatha dvihi annatha tihi annatha sambahulehi vokkamati ayamayasma purimavohara pacchimavoharam aparisuddhavoharo ayamayasma nayamayasma parisuddhavoharoti {192.3} idha pana bhikkhave puggalo puggalena saddhim samvoharamano evam janati yatha 1- kho ayamayasma ekena eko voharati tatha dvihi tatha tihi tatha sambahulehi nayamayasma vokkamati purimavohara pacchimavoharam parisuddhavoharo ayamayasma nayamayasma aparisuddhavoharoti samvoharena bhikkhave soceyyam veditabbam tanca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati iti yantam @Footnote: 1 Ma. Yu. yatheva.

--------------------------------------------------------------------------------------------- page256.

Vuttam idametam paticca vuttam. {192.4} Apadasu bhikkhave thamo veditabbo so ca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati iti kho panetam vuttam kincetam paticca vuttam idha bhikkhave ekacco natibyasanena va phuttho samano bhogabyasanena va phuttho samano rogabyasanena va phuttho samano na iti patisancikkhati tathabhuto kho ayam lokasannivaso tathabhuto attabhavapatilabho yathabhute lokasannivase yathabhute attabhavapatilabhe attha lokadhamma lokam anuparivattanti loko ca attha lokadhamme anuparivattati labho ca alabho ca yaso ca ayaso ca ninda ca pasamsa ca sukhanca dukkhancati so natibyasanena va phuttho samano bhogabyasanena va phuttho samano rogabyasanena va phuttho samano socati kilamati paridevati urattali kandati sammoham apajjati {192.5} idha pana bhikkhave ekacco natibyasanena va phuttho samano bhogabyasanena va phuttho samano rogabyasanena va phuttho samano iti patisancikkhati tathabhuto kho ayam lokasannivaso tathabhuto attabhavapatilabho yathabhute lokasannivase yathabhute attabhavapatilabhe attha lokadhamma lokam anuparivattanti loko ca attha lokadhamme anuparivattati labho ca alabho ca yaso ca ayaso ca ninda ca pasamsa ca sukhanca dukkhancati so natibyasanena va phuttho samano bhogabyasanena

--------------------------------------------------------------------------------------------- page257.

Va phuttho samano rogabyasanena va phuttho samano na socati na kilamati na paridevati na urattali kandati na sammoham apajjati apadasu bhikkhave thamo veditabbo so ca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati iti yantam vuttam idametam paticca vuttam. {192.6} Sakacchaya bhikkhave panna veditabba sa ca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati iti kho panetam vuttam kincetam paticca vuttam idha bhikkhave puggalo puggalena saddhim sakacchayamano evam janati yatha kho imassa ayasmato ummango yatha ca abhiniharo yatha ca panhasamudacaro duppanno ayamayasma nayamayasma pannava tam kissa hetu tatha hi ayamayasma na ceva gambhiram atthapadam udaharati santam panitam atakkavacaram nipunam panditavedaniyam yanca ayamayasma dhammam bhasati tassa ca na patibalo sankhittena va vittharena va attham acikkhitum desetum pannapetum patthapetum vivaritum vibhajitum uttanikatum duppanno ayamayasma nayamayasma pannavati {192.7} seyyathapi bhikkhave cakkhuma puriso udakarahadassa tire thito passeyya parittam maccham ummujjamanam tassa evamassa yatha kho imassa macchassa ummango yatha ca umighato yatha ca vegayitattam paritto

--------------------------------------------------------------------------------------------- page258.

Ayam maccho nayam maccho mahantoti evameva kho bhikkhave puggalo puggalena saddhim sakacchayamano evam janati yatha kho imassa ayasmato ummango .pe. duppanno ayamayasma nayamayasma pannavati {192.8} idha pana bhikkhave puggalo puggalena saddhim sakacchayamano evam janati yatha kho imassa ayasmato ummango yatha ca abhiniharo yatha ca panhasamudacaro pannava ayamayasma nayamayasma duppanno tam kissa hetu tatha hi ayamayasma gambhiranceva atthapadam udaharati santam panitam atakkavacaram nipunam panditavedaniyam yanca ayamayasma dhammam bhasati tassa ca patibalo sankhittena va vittharena va attham acikkhitum desetum pannapetum patthapetum vivaritum vibhajitum uttanikatum pannava ayamayasma nayamayasma duppannoti {192.9} seyyathapi bhikkhave cakkhuma puriso udakarahadassa tire thito passeyya mahantam maccham ummujjamanam tassa evamassa yatha kho imassa macchassa ummango yatha ca umighato yatha ca vegayitattam mahanto ayam maccho naya maccho parittoti evameva kho bhikkhave puggalo puggalena saddhim sakacchayamano evam janati yatha kho imassa ayasmato ummango .pe. pannava ayamayasma nayamayasma duppannoti sakacchaya bhikkhave panna veditabba sa ca kho dighena addhuna na ittaram manasikarota no amanasikara pannavata no duppannenati

--------------------------------------------------------------------------------------------- page259.

Iti yantam vuttam idametam paticca vuttam . imani kho bhikkhave cattari thanani imehi catuhi thanehi veditabbaniti.


             The Pali Tipitaka in Roman Character Volume 21 page 254-259. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=192&items=1&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=192&items=1&pagebreak=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=192              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :