ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [192]  Cattarimani  bhikkhave  thanani  catuhi  thanehi veditabbani
katamani   cattari   samvasena   bhikkhave   silam   veditabbam   tanca   kho
dighena   addhuna   na   ittaram  manasikarota  no  amanasikara  pannavata
no   duppannena   samvoharena   bhikkhave   soceyyam   veditabbam   tanca
kho   dighena   addhuna   na   ittaram   manasikarota   no   amanasikara
pannavata   no   duppannena   apadasu   bhikkhave   thamo   veditabbo
so  ca  kho  dighena  addhuna  na  ittaram  manasikarota  no  amanasikara
pannavata   no   duppannena   sakacchaya   bhikkhave   panna  veditabba
sa  ca  kho  dighena  addhuna  na  ittaram  manasikarota  no  amanasikara
pannavata no duppannena.
     {192.1}   Samvasena  bhikkhave  silam  veditabbam  tanca  kho  dighena
addhuna   na   ittaram   manasikarota   no   amanasikara  pannavata  no
duppannenati   iti   kho   panetam   vuttam   kincetam  paticca  vuttam  idha
bhikkhave   puggalo   puggalena  saddhim  samvasamano  evam  janati  digharattam
kho   ayamayasma   khandakari   chiddakari   sabalakari   kammasakari   na
satatakari    1-    na    satatavutti    silesu    dussilo   ayamayasma
@Footnote: 1 Ma. Yu. na santatakari na santatavutti. ito param idisameva.
Nayamayasma   silavati   idha   pana   bhikkhave  puggalo  puggalena  saddhim
samvasamano   evam   janati   digharattam   kho   ayamayasma   akhandakari
acchiddakari  asabalakari  akammasakari  satatakari  satatavutti  silesu silava
ayamayasma   nayamayasma  dussiloti  samvasena  bhikkhave  silam  veditabbam
tanca   kho   dighena  addhuna  na  ittaram  manasikarota  no  amanasikara
pannavata   no   duppannenati   iti   yantam   vuttam   idametam   paticca
vuttam.
     {192.2}   Samvoharena  bhikkhave  soceyyam  veditabbam  tanca  kho
dighena   addhuna   na   ittaram  manasikarota  no  amanasikara  pannavata
no   duppannenati   iti   kho   panetam   vuttam  kincetam  paticca  vuttam
idha   bhikkhave   puggalo   puggalena  saddhim  samvoharamano  evam  janati
annatha   kho   ayamayasma   ekena   eko  voharati  annatha  dvihi
annatha     tihi     annatha    sambahulehi    vokkamati    ayamayasma
purimavohara      pacchimavoharam      aparisuddhavoharo     ayamayasma
nayamayasma parisuddhavoharoti
     {192.3}  idha  pana  bhikkhave  puggalo puggalena saddhim samvoharamano
evam  janati  yatha  1-  kho  ayamayasma  ekena eko voharati tatha
dvihi    tatha    tihi    tatha    sambahulehi   nayamayasma   vokkamati
purimavohara      pacchimavoharam      parisuddhavoharo      ayamayasma
nayamayasma    aparisuddhavoharoti    samvoharena   bhikkhave   soceyyam
veditabbam    tanca   kho   dighena   addhuna   na   ittaram   manasikarota
no    amanasikara    pannavata    no    duppannenati    iti   yantam
@Footnote: 1 Ma. Yu. yatheva.
Vuttam idametam paticca vuttam.
     {192.4}  Apadasu  bhikkhave  thamo  veditabbo so ca kho dighena
addhuna   na   ittaram   manasikarota   no   amanasikara  pannavata  no
duppannenati  iti  kho  panetam  vuttam  kincetam  paticca  vuttam idha bhikkhave
ekacco  natibyasanena  va  phuttho  samano  bhogabyasanena  va  phuttho
samano  rogabyasanena  va  phuttho  samano  na iti patisancikkhati tathabhuto
kho    ayam    lokasannivaso   tathabhuto   attabhavapatilabho   yathabhute
lokasannivase   yathabhute   attabhavapatilabhe   attha   lokadhamma  lokam
anuparivattanti   loko   ca   attha   lokadhamme  anuparivattati  labho  ca
alabho  ca  yaso  ca  ayaso  ca  ninda  ca  pasamsa ca sukhanca dukkhancati
so   natibyasanena   va   phuttho   samano  bhogabyasanena  va  phuttho
samano   rogabyasanena   va  phuttho  samano  socati  kilamati  paridevati
urattali kandati sammoham apajjati
     {192.5}  idha  pana  bhikkhave  ekacco  natibyasanena  va phuttho
samano   bhogabyasanena  va  phuttho  samano  rogabyasanena  va  phuttho
samano  iti  patisancikkhati  tathabhuto  kho  ayam  lokasannivaso  tathabhuto
attabhavapatilabho   yathabhute  lokasannivase  yathabhute  attabhavapatilabhe
attha   lokadhamma   lokam   anuparivattanti   loko  ca  attha  lokadhamme
anuparivattati  labho  ca  alabho  ca  yaso ca ayaso ca ninda ca pasamsa ca
sukhanca  dukkhancati  so  natibyasanena  va  phuttho  samano bhogabyasanena
Va  phuttho  samano  rogabyasanena  va  phuttho  samano  na  socati  na
kilamati   na   paridevati   na   urattali   kandati  na  sammoham  apajjati
apadasu   bhikkhave   thamo   veditabbo  so  ca  kho  dighena  addhuna
na   ittaram  manasikarota  no  amanasikara  pannavata  no  duppannenati
iti yantam vuttam idametam paticca vuttam.
     {192.6}   Sakacchaya  bhikkhave  panna  veditabba  sa  ca  kho
dighena   addhuna   na   ittaram  manasikarota  no  amanasikara  pannavata
no   duppannenati  iti  kho  panetam  vuttam  kincetam  paticca  vuttam  idha
bhikkhave  puggalo  puggalena  saddhim  sakacchayamano  evam  janati  yatha
kho   imassa   ayasmato   ummango   yatha   ca  abhiniharo  yatha  ca
panhasamudacaro    duppanno    ayamayasma    nayamayasma    pannava
tam  kissa  hetu  tatha  hi  ayamayasma  na  ceva gambhiram atthapadam udaharati
santam   panitam   atakkavacaram   nipunam   panditavedaniyam   yanca   ayamayasma
dhammam  bhasati  tassa  ca  na  patibalo  sankhittena  va vittharena va attham
acikkhitum   desetum   pannapetum   patthapetum  vivaritum  vibhajitum  uttanikatum
duppanno ayamayasma nayamayasma pannavati
     {192.7}  seyyathapi  bhikkhave  cakkhuma  puriso  udakarahadassa tire
thito   passeyya  parittam  maccham  ummujjamanam  tassa  evamassa  yatha  kho
imassa  macchassa  ummango  yatha  ca umighato yatha ca vegayitattam paritto
Ayam   maccho   nayam  maccho  mahantoti  evameva  kho  bhikkhave  puggalo
puggalena   saddhim   sakacchayamano   evam   janati  yatha  kho  imassa
ayasmato   ummango   .pe.   duppanno   ayamayasma   nayamayasma
pannavati
     {192.8}  idha  pana bhikkhave puggalo puggalena saddhim sakacchayamano
evam  janati  yatha  kho  imassa  ayasmato ummango yatha ca abhiniharo
yatha    ca    panhasamudacaro    pannava   ayamayasma   nayamayasma
duppanno   tam  kissa  hetu  tatha  hi  ayamayasma  gambhiranceva  atthapadam
udaharati    santam    panitam   atakkavacaram   nipunam   panditavedaniyam   yanca
ayamayasma  dhammam  bhasati  tassa  ca patibalo sankhittena va vittharena va
attham  acikkhitum  desetum  pannapetum  patthapetum  vivaritum vibhajitum uttanikatum
pannava ayamayasma nayamayasma duppannoti
     {192.9}  seyyathapi  bhikkhave  cakkhuma  puriso  udakarahadassa tire
thito   passeyya  mahantam  maccham  ummujjamanam  tassa  evamassa  yatha  kho
imassa   macchassa   ummango  yatha  ca  umighato  yatha  ca  vegayitattam
mahanto  ayam  maccho  naya  maccho parittoti evameva kho bhikkhave puggalo
puggalena  saddhim  sakacchayamano  evam janati yatha kho imassa ayasmato
ummango    .pe.   pannava   ayamayasma   nayamayasma   duppannoti
sakacchaya  bhikkhave  panna  veditabba  sa  ca  kho  dighena  addhuna na
ittaram   manasikarota   no   amanasikara   pannavata  no  duppannenati
Iti  yantam  vuttam  idametam  paticca  vuttam  .  imani  kho bhikkhave cattari
thanani imehi catuhi thanehi veditabbaniti.



             The Pali Tipitaka in Roman Character Volume 21 page 254-259. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=192&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=192&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=192              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :