ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [193]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ   .  athakho  bhaddiyo  licchavi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   bhaddiyo  licchavi  bhagavantaṃ  etadavoca  sutaṃ  metaṃ  bhante
māyāvī   samaṇo   gotamo   āvaṭṭanimāyaṃ  jānāti  yāya  aññatitthiyānaṃ
sāvake   āvaṭṭetīti   ye   te   bhante  evamāhaṃsu  māyāvī  samaṇo
gotamo    āvaṭṭanimāyaṃ    jānāti    yāya    aññatitthiyānaṃ   sāvake
āvaṭṭetīti   kacci   te  bhante  bhagavato  vuttavādino  na  ca  bhagavantaṃ
abhūtena   abbhācikkhanti   dhammassa   cānudhammaṃ  byākaronti  na  ca  koci
sahadhammiko   vādānupāto   gārayhaṃ   ṭhānaṃ  āgacchati  anabbhakkhātukāmā
hi mayaṃ bhante bhagavantanti.
     {193.1}  Etha  tumhe  bhaddiya  mā anussavena mā paramparāya mā
itikirāya   mā   piṭakasampadānena   mā   takkahetu   mā  nayahetu  mā
ākāraparivitakkena    mā    diṭṭhinijjhānakkhantiyā    mā    bhabbarūpatāya
mā   samaṇo   no   garūti  yadā  tumhe  bhaddiya  attanāva  jāneyyātha
ime  dhammā  akusalā  ime  dhammā  sāvajjā  ime  dhammā viññugarahitā
ime    dhammā   samattā   samādinnā   ahitāya   dukkhāya   saṃvattantīti
atha    tumhe    bhaddiya    pajaheyyātha    taṃ    kiṃ    maññatha   bhaddiya
lobho       purisassa       ajjhattaṃ      uppajjamāno      uppajjati
Hitāya  vā  ahitāya  vāti  .  ahitāya  bhante  .  luddho panāyaṃ bhaddiya
purisapuggalo      lobhena      abhibhūto     pariyādiṇṇacitto     pāṇaṃpi
hanati    adinnaṃpi   ādiyati   paradāraṃpi   gacchati   musāpi   bhaṇati   paraṃpi
tathattāya   samādapeti   yaṃsa   hoti   dīgharattaṃ   ahitāya  dukkhāyāti .
Evaṃ bhante.
     {193.2}  Taṃ  kiṃ  maññatha  bhaddiya doso ... Moho ... Sārambho
purisassa  ajjhattaṃ  uppajjamāno  uppajjati  hitāya  vā  ahitāya  vāti.
Ahitāya   bhante   .  sārambho  panāyaṃ  bhaddiya  purisapuggalo  sārambhena
abhibhūto     pariyādiṇṇacitto     pāṇaṃpi    hanati    adinnaṃpi    ādiyati
paradāraṃpi   gacchati   musāpi   bhaṇati   paraṃpi   tathattāya   samādapeti  yaṃsa
hoti  dīgharattaṃ  ahitāya  dukkhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha
bhaddiya  ime  dhammā  kusalā  vā  akusalā  vāti  .  akusalā  bhante.
Sāvajjā   vā   anavajjā  vāti  .  sāvajjā  bhante  .  viññugarahitā
vā  viññupasatthā  vāti  .  viññugarahitā  bhante  .  samattā  samādinnā
ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti.
     {193.3}  Samattā  bhante  samādinnā  ahitāya  dukkhāya saṃvattanti
evaṃ  no  ettha  hotīti  .  iti  kho bhaddiya yaṃ taṃ avocumha etha tumhe
bhaddiya    mā    anussavena   mā   paramparāya   mā   itikirāya   mā
piṭakasampadānena   mā   takkahetu  mā  nayahetu  mā  ākāraparivitakkena
mā   diṭṭhinijjhānakkhantiyā   mā   bhabbarūpatāya   mā  samaṇo  no  garūti
yadā  tumhe  bhaddiya  attanāva  jāneyyātha  ime  dhammā  akusalā ime
Dhammā   sāvajjā   ime   dhammā   viññugarahitā  ime  dhammā  samattā
samādinnā    ahitāya    dukkhāya    saṃvattantīti   atha   tumhe   bhaddiya
pajaheyyāthāti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  etha  tumhe
bhaddiya    mā    anussavena   mā   paramparāya   mā   itikirāya   mā
piṭakasampadānena   mā   takkahetu  mā  nayahetu  mā  ākāraparivitakkena
mā   diṭṭhinijjhānakkhantiyā   mā   bhabbarūpatāya   mā  samaṇo  no  garūti
yadā   tumhe   bhaddiya   attanāva   jāneyyātha   ime  dhammā  kusalā
ime   dhammā   anavajjā   ime   dhammā   viññupasatthā   ime  dhammā
samattā   samādinnā   hitāya   sukhāya   saṃvattantīti  atha  tumhe  bhaddiya
upasampajja   vihareyyātha   taṃ   kiṃ   maññatha   bhaddiya   alobho  purisassa
ajjhattaṃ   uppajjamāno   uppajjati   hitāya   vā   ahitāya   vāti .
Hitāya bhante.
     {193.4}  Aluddho  panāyaṃ  bhaddiya  purisapuggalo  lobhena anabhibhūto
apariyādiṇṇacitto   neva   pāṇaṃ  hanati  na  adinnaṃ  ādiyati  na  paradāraṃ
gacchati   na  musā  bhaṇati  paraṃpi  tathattāya  [1]-  samādapeti  yaṃsa  hoti
dīgharattaṃ   hitāya  sukhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  bhaddiya
adoso  ...  amoho  ...  asārambho  purisassa  ajjhattaṃ uppajjamāno
uppajjati hitāya vā ahitāya vāti. Hitāya bhante.
     {193.5}     Asārambho     panāyaṃ     bhaddiya     purisapuggalo
sārambhena      anabhibhūto      apariyādiṇṇacitto      neva      pāṇaṃ
hanati    na    adinnaṃ    ādiyati    na   paradāraṃ   gacchati   na   musā
@Footnote: 1 Ma. Yu. nasaddo atthi.
Bhaṇati    paraṃpi   tathattāya   [1]-   samādapeti   yaṃsa   hoti   dīgharattaṃ
hitāya   sukhāya   saṃvattatīti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  bhaddiya
ime  dhammā  kusalā  vā  akusalā  vāti  .  kusalā bhante .  sāvajjā
vā   anavajjā   vā   .   anavajjā   bhante   .   viññugarahitā  vā
viññupasatthā   vāti   .   viññupasatthā   bhante  .  samattā  samādinnā
hitāya  sukhāya  saṃvattanti  no  vā  kathaṃ  vā  ettha  hotīti . Samattā
bhante samādinnā hitāya sukhāya saṃvattanti evaṃ no  ettha hotīti.
     {193.6}  Iti  kho  bhaddiya  yaṃ taṃ avocumha etha tumhe bhaddiya mā
anussavena   mā   paramparāya  mā  itikirāya  mā  piṭakasampadānena  mā
takkahetu  mā  nayahetu  mā  ākāraparivitakkena  mā diṭṭhinijjhānakkhantiyā
mā   bhabbarūpatāya   mā   samaṇo   no   garūti   yadā   tumhe  bhaddiya
attanāva   jāneyyātha   ime   dhammā  kusalā  ime  dhammā  anavajjā
ime    dhammā    viññupasatthā    ime   dhammā   samattā   samādinnā
hitāya    sukhāya    saṃvattantīti    atha    tumhe    bhaddiya   upasampajja
vihareyyāthāti   iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  ye  kho  te
bhaddiya   loke  santo  sappurisā  te  sāvakaṃ  evaṃ  samādapenti  ehi
tvaṃ  ambho  purisa  lobhaṃ  vineyya  vineyya  2-  viharāhi  lobhaṃ  vineyya
vineyya  3-  viharanto  na  lobhajaṃ  kammaṃ  karissasi kāyena vācāya manasā
dosaṃ  vineyya  vineyya  viharāhi  dosaṃ vineyya vineyya viharanto na dosajaṃ
@Footnote: 1 Ma. Yu. nasaddo atthi. 2-3 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Kammaṃ   karissasi   kāyena   vācāya   manasā   mohaṃ   vineyya  vineyya
viharāhi   mohaṃ   vineyya  vineyya  viharanto  na  mohajaṃ  kammaṃ  karissasi
kāyena   vācāya   manasā  sārambhaṃ  vineyya  vineyya  viharāhi  sārambhaṃ
vineyya  vineyya  viharanto  na  sārambhajaṃ  kammaṃ  karissasi kāyena vācāya
manasāti.
     {193.7}   Evaṃ   vutte   bhaddiyo  licchavi  bhagavantaṃ  etadavoca
abhikkantaṃ  bhante  .pe.  upāsakaṃ  maṃ  bhante  bhagavā  dhāretu ajjatagge
pāṇupetaṃ  saraṇaṃ  gatanti  .  apinu  tāhaṃ  bhaddiya  evaṃ  avacaṃ  ehi  me
tvaṃ  bhaddiya  sāvako  hohi  ahaṃ  te  satthā  bhavissāmīti  .  no  hetaṃ
bhante  .  evaṃvādiṃ  kho  maṃ  bhaddiya  evamakkhāyiṃ  eke samaṇabrāhmaṇā
asatā   tucchā   musā  abhūtena  abbhācikkhanti  māyāvī  samaṇo  gotamo
āvaṭṭanimāyaṃ   jānāti   yāya   aññatitthiyānaṃ  sāvake  āvaṭṭetīti .
Bhaddikā    bhante    āvaṭṭanimāyā   kalyāṇī   bhante   āvaṭṭanimāyā
piyā   me   bhante   ñātisālohitā   imāya  āvaṭṭaniyā  āvaṭṭeyyuṃ
piyānaṃ   me   assa   ñātisālohitānaṃ   dīgharattaṃ  hitāya  sukhāya  sabbe
cepi   bhante   khattiyā  imāya  āvaṭṭaniyā  āvaṭṭeyyuṃ  sabbesampissa
khattiyānaṃ   dīgharattaṃ   hitāya   sukhāya   sabbe  cepi  bhante  brāhmaṇā
...  vessā  ...  suddā  imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesampissa
suddānaṃ dīgharattaṃ hitāya sukhāyāti.
     {193.8}  Evametaṃ  bhaddiya  evametaṃ  bhaddiya  sabbe cepi bhaddiya
khattiyā     āvaṭṭeyyuṃ     akusaladhammappahānāya     kusaladhammupasampadāya
sabbesampissa       khattiyānaṃ       dīgharattaṃ       hitāya      sukhāya
Sabbe  cepi  bhaddiya  brāhmaṇā  ...  vessā  ... Suddā āvaṭṭeyyuṃ
akusaladhammappahānāya     kusaladhammupasampadāya     sabbesampissa    suddānaṃ
dīgharattaṃ   hitāya   sukhāya   sadevako   cepi   bhaddiya  loko  samārako
sabrahmako     sassamaṇabrāhmaṇi    pajā    sadevamanussā    āvaṭṭeyyuṃ
akusaladhammappahānāya   kusaladhammupasampadāya  sadevakassa  lokassa  samārakassa
sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   dīgharattaṃ
hitāya   sukhāya   ime   cepi   bhaddiya  mahāsālā  imāya  āvaṭṭaniyā
āvaṭṭeyyuṃ    akusaladhammappahānāya    kusaladhammupasampadāya    imesampissa
mahāsālānaṃ   dīgharattaṃ  hitāya  sukhāya  sace  ceteyyuṃ  ko  pana  vādo
manussabhūtassāti



             The Pali Tipitaka in Roman Character Volume 21 page 259-264. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=193&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=193&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=193&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=193&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=193              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :