ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [92]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ    bhagavā    etadavoca   yato
kho   gahapati   ariyasāvakassa   pañca  bhayāni  verāni  vūpasantāni  honti
catūhi  [1]-  sotāpattiyaṅgehi  samannāgato  hoti  ariyo  cassa  ñāyo
paññāya   sudiṭṭho   hoti   suppaṭividdho   so   ākaṅkhamāno  attanāva
attānaṃ    byākareyya    khīṇanirayomhi   khīṇatiracchānayoni   khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyanoti.
     {92.1}   Katamāni   pañca   bhayāni   verāni  vūpasantāni  honti
yaṃ   gahapati   pāṇātipātī   pāṇātipātapaccayā  diṭṭhadhammikampi  bhayaṃ  veraṃ
pasavati   samparāyikampi   bhayaṃ   veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   pāṇātipātā  paṭivirato  neva  diṭṭhadhammikaṃ  2-  bhayaṃ  veraṃ
pasavati   na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati  na  cetasikaṃ  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   pāṇātipātā   paṭiviratassa   evantaṃ   bhayaṃ  veraṃ  vūpasantaṃ
@Footnote: 1 Ma. casaddo dissati. 2 Ma. sabbatthavāresu diṭṭhadhammikampi ...
@samparāyikampi ... cetasikampi.

--------------------------------------------------------------------------------------------- page196.

Hoti yaṃ gahapati adinnādāyī ... Kāmesu micchācārī ... Musāvādī ... Surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hoti imāni pañca bhayāni verāni vūpasantāni honti. {92.2} Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujjissehi viññūpasaṭṭhehi

--------------------------------------------------------------------------------------------- page197.

Aparāmaṭṭhehi samādhisaṃvattanikehi imehi catūhi sotāpattiyaṅgehi samannāgato hoti. {92.3} Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho idha gahapati ariyasāvako iti paṭisañcikkhati iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷātanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho . yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti imehi catūhi sotāpattiyaṅgehi samannāgato hoti ayañcassa ariyo

--------------------------------------------------------------------------------------------- page198.

Ñāyo paññāya sudiṭṭho hoti suppaṭividdho so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 24 page 195-198. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=92&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=92&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=92&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=92&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8258              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8258              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :