ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [93]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  athakho  anāthapiṇḍiko  gahapati  divādivassa  sāvatthiyā nikkhami
bhagavantaṃ  dassanāya  athakho  anāthapiṇḍikassa  gahapatissa  etadahosi  akālo
kho   tāva   bhagavantaṃ   dassanāya   paṭisallīno  bhagavā  manobhāvanīyānampi
bhikkhūnaṃ   akālo   dassanāya   paṭisallīnā  manobhāvanīyā  bhikkhū  yannūnāhaṃ
yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti
     {93.1}   athakho   anāthapiṇḍiko   gahapati   yena   aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkami   .   tena   kho  pana  samayena
aññatitthiyā      paribbājakā     saṅgamma     samāgamma     unnādino
uccāsaddā    mahāsaddā    1-   anekavihitaṃ   tiracchānakathaṃ   kathentā
nisinnā    honti    addasaṃsu    kho   te   aññatitthiyā   paribbājakā
anāthapiṇḍikaṃ    gahapatiṃ    dūratova    āgacchantaṃ    disvāna    aññamaññaṃ
saṇṭhapesuṃ   appasaddā   bhonto   hontu  mā  bhonto  saddamakattha  ayaṃ
anāthapiṇḍiko   gahapati   [2]-   āgacchati   samaṇassa  gotamassa  sāvako
yāvatā   kho   pana   samaṇassa   gotamassa   sāvakā  gihī  odātavasanā
sāvatthiyaṃ    paṭivasanti   ayaṃ   tesaṃ   aññataro   anāthapiṇḍiko   gahapati
@Footnote: 1 Ma. uccāsaddamahāsaddā .  2 Ma. ārāmanti dissati.

--------------------------------------------------------------------------------------------- page199.

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti athakho te [1]- paribbājakā tuṇhī ahesuṃ. {93.2} Athakho anāthapiṇḍiko gahapati yena te [2]- paribbājakā tenupasaṅkami upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ te aññatitthiyā paribbājakā etadavocuṃ vadehi gahapati kiṃdiṭṭhiko samaṇo gotamoti . na kho ahaṃ bhante bhagavato sabbaṃ diṭṭhiṃ jānāmīti . idāni kira tvaṃ gahapati na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi vadehi gahapati kiṃdiṭṭhikā bhikkhūti . bhikkhūnaṃpi kho ahaṃ bhante na sabbaṃ diṭṭhiṃ jānāmīti. {93.3} Iti kira tvaṃ gahapati na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi napi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi vadehi gahapati kiṃdiṭṭhikosi tuvanti . etaṃ kho bhante amhehi na dukkaraṃ byākātuṃ yaṃdiṭṭhikā mayanti iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu pacchāpetaṃ amhehi na dukkaraṃ bhavissati byākātuṃ yaṃdiṭṭhikā mayanti. {93.4} Evaṃ vutte aññataro paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko ahaṃ gahapatīti . aññataropi kho paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko ahaṃ gahapatīti . aññataropi @Footnote: 1-2 Ma. aññatitthiyāti dissati.

--------------------------------------------------------------------------------------------- page200.

Kho paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca antavā loko ... anantavā loko ... Taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... na hoti tathāgato parammaraṇā ... Hoti ca na ca hoti tathāgato parammaraṇā ... Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhiko ahaṃ gahapatīti. {93.5} Evaṃ vutte anāthapiṇḍiko gahapati te paribbājake etadavoca yvāyaṃ bhante āyasmā evamāha sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko ahaṃ gahapatīti imassa ayamāyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā paraghosapaccayā 1- vā sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadeva 2- so āyasmā allīno tadeva so āyasmā ajjhūpagato {93.6} yopāyaṃ bhante āyasmā evamāha asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko ahaṃ gahapatīti imassāpi ayamāyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā paraghosapaccayā vā sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadeva so āyasmā allīno tadeva so āyasmā ajjhūpagato yopāyaṃ bhante āyasmā evamāha antavā @Footnote: 1 Po. Ma. sabbatthavāresu parato ghosapaccayā. 2 Po. Ma. tadeveso.

--------------------------------------------------------------------------------------------- page201.

Loko ... anantavā loko ... taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... Na hoti tathāgato parammaraṇā ... Hoti ca na ca hoti tathāgato parammaraṇā ... Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhiko ahaṃ gahapatīti imassāpi ayamāyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā paraghosapaccayā vā sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadeva so āyasmā allīno tadeva so āyasmā ajjhūpagatoti. {93.7} Evaṃ vutte te paribbājakā anāthapiṇḍikaṃ gahapatiṃ etadavocuṃ byākatāni kho gahapati amhehi sabbeheva yathāsakāni diṭṭhigatāni vadehi gahapati kiṃdiṭṭhikosi tuvanti . yaṃ kho pana 1- bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ netaṃ mama nesohamasmi na meso attāti evaṃdiṭṭhiko kho ahaṃ bhanteti . yaṃ kho gahapati kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadeva tvaṃ gahapati allīno tadeva tvaṃ gahapati ajjhūpagatoti. {93.8} Yaṃ kho pana bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya @Footnote: 1 Ma. Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page202.

Sudiṭṭhaṃ tassa ca uttariṃ 1- nissaraṇaṃ yathābhūtaṃ pajānāmīti. {93.9} Evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisīdiṃsu athakho anāthapiṇḍiko gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāṇe viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho anāthapiṇḍiko gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Sādhu sādhu gahapati evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbāti athakho bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {93.10} Athakho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā acirapakkante anāthapiṇḍike gahapatimhi bhikkhū āmantesi yopi kho bhikkhave bhikkhu 2- dīgharattaṃ avedhidhammo imasmiṃ dhammavinaye sopi evamevaṃ 3- aññatitthiye paribbājake sahadhammena suniggahitaṃ niggaheyya 4- yathātaṃ anāthapiṇḍikena gahapatinā niggahitāti.


             The Pali Tipitaka in Roman Character Volume 24 page 198-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=93&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=93&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=93&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=93&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8265              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8265              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :