ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [139]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
sambahulā    nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ
paṭivasanti        nānādiṭṭhikā        nānākhantikā       nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  1  sassato  attā  ca loko ca idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  2  asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato
ca  asassato  ca  attā  ca  loko  ca idameva saccaṃ moghamaññanti. Santi
@Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page186.

Paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 4 neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti. {139.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 5 sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 paraṅkato attā ca loko ca idameva saccaṃ moghamaññanti. {139.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 7 sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 8 asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ moghamaññanti. {139.4} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 9 sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 10 asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 11 sassatañca asassatañca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 12 neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 13 sayaṅkataṃ sukhadukkhaṃ attā

--------------------------------------------------------------------------------------------- page187.

Ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 14 paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 15 sayaṅkatañca paraṅkatañca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 16 asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.7} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.


             The Pali Tipitaka in Roman Character Volume 25 page 185-187. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=139&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=139&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :