ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [359] |359.879| Na brāhmaṇo nomhi na rājaputto
                         na vessāyano uda koci nomhi
                         gottaṃ pariññāya puthujjanānaṃ
                         akiñcano manta carāmi loke
      |359.880| saṅghāṭivāsī agaho carāmi
                         nivuttakeso abhinibbutatto
                         alimpamāno idha māṇavehi
                         akallaṃ 2- maṃ (brāhmaṇa) pucchasi gottapañhaṃ
      |359.881| pucchanti ve bho brāhmaṇā brāhmaṇehi
                         saha brāhmaṇo no  bhavanti.
      |359.882| Brāhmaṇo ce tvaṃ brūsi   mañca brūsi abrāhmaṇaṃ
                          taṃ taṃ sāvittiṃ pucchāmi      tipadaṃ catuvīsatakkharaṃ.
@Footnote: 1 Ma. Yu. gāthāhi .  2 Po. Yu. akalla.
      |359.883| Kiṃ nissitā isayo manujā
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu puthūdha loke.
      |359.884| Yadantagū vedagū yaññakāle
                         yassāhutiṃ labhe tassijjheti brūmi.
      |359.885| Addhā hi tassa hutamijjhe (ti brāhmaṇo)
                         yaṃ tādisaṃ vedaguṃ addasāma
                         tumhādisānañhi adassanena
                         añño jano bhuñjati pūraḷāsaṃ.
      |359.886| Tasmā tiha tvaṃ brāhmaṇa atthena
                         atthiko upasaṅkamma puccha
                         santaṃ vidhūmaṃ anighaṃ nirāsaṃ
                         appevidha abhivinde sumedhaṃ
      |359.887| yaññe ratohaṃ 1- (bho gotama) yaññaṃ yiṭṭhukāmo 2-
                         nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ
                         yattha hutaṃ ijjhate brūhi metaṃ.
                         Tena hi tvaṃ brāhmaṇa odahassu sotaṃ
                         dhammaṃ te desissāmi
      |359.888| mā jātiṃ puccha 3- caraṇañca puccha
                         kaṭṭhā have jāyati jātavedo
@Footnote: 1 Yu. ratāhaṃ .  2 Yu. yaṭṭhukāmo .  3 Ma. pucchi.
                         Nīcākulīnopi munī dhitīmā
                         ājāniyo hoti hirīnisedho.
      |359.889| Saccena danto damasā upeto
                         vedantagū vūsitabrahmacariyo
                         kālena tamhi habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.890| Ye kāme hitvā agahā caranti
                         susaññatattā tasaraṃva ujjuṃ 1-
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.891| Ye vītarāgā susamāhitindriyā
                         candova rāhugahaṇā pamutto 2-
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.892| Āsajjamānā vicaranti loke
                         sadā satā hitvā mamāyitāni
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.893| Yo kāme hitvā abhibhuyyacārī
                         yo vedi jātīmaraṇassa antaṃ
                         parinibbuto udakarahadova sīto
                         tathāgato arahati pūraḷāsaṃ.
@Footnote: 1 Po. Yu. ujju. 2 Po. Ma. Yu. pamuttā.
      |359.894| Samo samehi visamehi dūre
                         tathāgato hoti anantapañño
                         anūpalitto idha vā huraṃ vā
                         tathāgato arahati pūraḷāsaṃ.
      |359.895| Yamhi na māyā vasatī na māno
                         yo vītalobho amamo nirāso
                         panunnakodho abhinibbutatto
                         yo brāhmaṇo sokamalaṃ ahāsi
                         tathāgato arahati pūraḷāsaṃ.
      |359.896| Nivesanaṃ yo manaso ahāsi
                         pariggahā yassa na santi keci
                         anupādiyāno idha vā huraṃ vā
                         tathāgato arahati pūraḷāsaṃ.
      |359.897| Samāhito yo udatāri oghaṃ
                         dhammañca ñāsi 1- paramāya diṭṭhiyā
                         khīṇāsavo antimadehadhārī
                         tathāgato arahati pūraḷāsaṃ.
      |359.898| Bhavāsavā yassa vacī kharā ca
                         vidhūpitā atthagatā na santi
                         sa vedagū sabbadhi vippamutto
@Footnote: 1 Ma. dhammaṃ caññāsi.
                         Tathāgato arahati pūraḷāsaṃ.
      |359.899| Saṅgātigo yassa na santi saṅgā
                         yo mānasattesu amānasatto
                         dukkhaṃ pariññāya sakhettavatthuṃ
                         tathāgato arahati pūraḷāsaṃ.
      |359.900| Āsaṃ anissāya vivekadassī
                         paravediyaṃ diṭṭhimupātivatto
                         ārammaṇā yassa na santi keci
                         tathāgato arahati pūraḷāsaṃ.
      |359.901| Paroparā yassa samecca dhammā
                         vidhūpitā atthagatā na santi
                         santo upādānakkhaye vimutto
                         tathāgato arahati pūraḷāsaṃ.
      |359.902| Saṃyojanaṃ jātikhayantadassī
                         yo pānudī rāgapathaṃ asesaṃ
                         suddho niddoso vimalo akāmo 1-
                         tathāgato arahati pūraḷāsaṃ.
      |359.903| Yo attanāttānaṃ 2- nānupassati
                         samāhito ujugato ṭhitatto
                         sa ve anejo akhilo 3- akaṅkho
@Footnote: 1 Ma. Yu. akāco .  2 Ma. attano attānaṃ. 3 Po. avilo.
                         Tathāgato arahati pūraḷāsaṃ.
      |359.904| Mohantarā yassa na santi keci
                         sabbesu dhammesu ca ñāṇadassī
                         sarīrañca antimaṃ dhāreti
                         patto ca sambodhimanuttaraṃ sivaṃ
                         ettāvatā yakkhassa suddhi
                         (tathāgato 1- arahati pūraḷāsaṃ .)
      |359.905| hutañca mayhaṃ hutamatthu saccaṃ
                         yaṃ tādisaṃ vedagunaṃ alatthaṃ
                         brahmā hi sakkhi paṭigaṇhātu me bhagavā
                         bhuñjatu me bhagavā pūraḷāsaṃ.
      |359.906| Gāthābhigītaṃ me abhojaneyyaṃ
                         samphassataṃ brāhmaṇa nesa dhammo
                         gāthābhigītaṃ panudanti buddhā
                         dhamme sati brāhmaṇa vuttiresā.
      |359.907| Aññena ca kevalinaṃ mahesiṃ
                         khīṇāsavaṃ kukkuccavūpasantaṃ
                         annena pānena upaṭṭhahassu
                         khettañhi taṃ puññapekkhassa hoti.
@Footnote: 1 Yu. ayaṃ pāṭho dissati.
      |359.908| Sādhāhaṃ bhagavā tathā vijaññaṃ
                         yo dakkhiṇaṃ bhuñjeyya mādisassa
                         yaṃ yaññakāle pariyesamāno
                               pappuyya tava sāsanaṃ.
      |359.909| Sārambhā yassa vigatā     cittaṃ yassa anāvilaṃ
                          vippamutto ca kāmehi     thīnaṃ yassa panūditaṃ
      |359.910| sīmantānaṃ vinetāraṃ         jātimaraṇakovidaṃ
                          muniṃ moneyyasampannaṃ    tādisaṃ yaññamāgataṃ
      |359.911| bhakuṭiṃ vinayitvāna            pañjalikā namassatha
                          pūjetha annapānena        evaṃ ijjhanti dakkhiṇā.
      |359.912| Buddho bhavaṃ arahati pūraḷāsaṃ    puññakkhettamanuttaraṃ
                          āyāgo sabbalokasmiṃ 1-   bhoto dinnaṃ mahapphalanti.



             The Pali Tipitaka in Roman Character Volume 25 page 413-419. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=359&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=359&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=359&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=359&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=359              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5007              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5007              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :