ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
               Suttanipāte catuttho aṭṭhakavaggo 1-
                       paṭhamaṃ kāmasuttaṃ
     [408] |408.1194| 1 Kāmaṃ kāmayamānassa   tassa ce taṃ samijjhati
                         addhā pītimano hoti          laddhā macco yadicchati.
   |408.1195| Tassa ce kāmayānassa 2-    chandajātassa jantuno
                         te kāmā parihāyanti         sallaviddhova ruppati.
   |408.1196| Yo kāme parivajjeti           sappasseva padā siro
                         somaṃ 3- visattikaṃ loke       sato samativattati.
   |408.1197| Khettaṃ vatthuṃ hiraññañca 4- gavāssaṃ 5- dāsaporisaṃ
                         thiyo bandhū puthū 6- kāme    yo naro anugijjhati 7-
   |408.1198| abalā naṃ 8- balīyanti        maddante naṃ parissayā
                         tato naṃ dukkhamanveti           nāvaṃ bhinnamivodakaṃ.
   |408.1199| Tasmā jantu sadā sato      kāmāni parivajjaye
                         te pahāya tare oghaṃ           nāvaṃ sitvāva 9- pāragūti.
                                              Kāmasuttaṃ paṭhamaṃ.
                                                    ------------
@Footnote: 1 aṭṭhakavaggikotipi. 2 kāmayamānassātipi. 3 so imaṃ. 4 Ma. Yu. hiraññaṃ vā.
@5 Ma. gavassaṃ. 6 Ma. Yu. putha .  7 Po. abhisajjati. 8 Yu. abalāva naṃ.
@9 Yu. siñcitvā.
          Suttanipāte catutthassa aṭṭhakavaggassa dutiyaṃ guhaṭṭhakasuttaṃ
     [409] |409.1200| 2 Satto guhāyaṃ bahunābhichanno
                         tiṭṭhaṃ naro mohanasmiṃ pagāḷho
                         dūre vivekā hi tathāvidho so
                         kāmā hi loke na hi suppahāyā.
   |409.1201| Icchānidānā bhavasātabandhā 1-
                         te duppamuñcā na hi aññamokkhā
                         pacchā pure vāpi apekkhamānā
                         imeva kāme purimeva jappaṃ.
   |409.1202| Kāmesu giddhā pasutā pamūḷhā
                         avadāniyā te visame niviṭṭhā
                         dukkhūpanītā paridevayanti
                         kiṃsū bhavissāma ito cutāse.
   |409.1203| Tasmā hi sikkhetha idheva jantu
                         yaṃ kiñci jaññā visamanti loke
                         na tassa hetu visamaṃ careyya
                         appañhi taṃ jīvitamāhu dhīrā.
   |409.1204| Passāmi loke pariphandamānaṃ
                         pajaṃ imaṃ taṇhagataṃ bhavesu
@Footnote: 1 Po. Ma. Yu. baddhā .  2 Ma. appañhidaṃ.
                         Hīnā narā maccumukhe lapanti
                         avītataṇhāse bhavābhavesu.
   |409.1205| Mamāyite passatha phandamāne
                         maccheva appodake khīṇasote
                         etampi disvā amamo careyya
                         bhavesu āsattimakubbamāno.
   |409.1206| Ubhosu antesu vineyya chandaṃ
                         phassaṃ pariññāya anānugiddho
                         yadattagarahī tadakubbamāno
                         na limpatī diṭṭhasutesu dhīro.
   |409.1207| Saññaṃ pariññā 1- vitareyya oghaṃ
                         pariggahesu muni nopalitto
                         abbūḷhasallo caramappamatto
                         nāsiṃsati 2- lokamimaṃ parañcāti.
                               Guhaṭṭhakasuttaṃ dutiyaṃ.
                                -----------
@Footnote: 1 Po. pariññāya tareyya .  2 Ma. nāsīsati.
         Suttanipāte catutthassa aṭṭhakavaggassa tatiyaṃ duṭṭhaṭṭhakasuttaṃ
     [410] |410.1208| 3 Vadanti ve duṭṭhamanāpi eke
                         athopi ve saccamanā vadanti
                         vādañca jātaṃ muni no upeti
                         tasmā munī natthi khilo kuhiñci.
   |410.1209| Sakañhi diṭṭhiṃ kathamaccayeyya
                         chandānunīto ruciyā niviṭṭho
                         sayaṃ samattāni pakubbamāno 1-
                         yathā hi jāneyya tathā vadeyya.
   |410.1210| Yo attano sīlavatāni jantu
                         anānupuṭṭho ca 2- paresa pāvā
                         anariyadhammaṃ kusalā tamāhu
                         yo ātumānaṃ sayameva pāvā.
   |410.1211| Santo ca bhikkhu abhinibbutatto
                         itihanti sīlesu akatthamāno
                         tamariyadhammaṃ kusalā vadanti
                         yassussadā natthi kuhiñci loke.
   |410.1212| Pakappitā saṅkhatā yassa dhammā
                         purakkhatā santi 3- avīvadātā
@Footnote: 1 Po. pakrubbamāno. 2 Ma. va paresa pāva .  3 Po. santimavīvadātā.
                         Yadattani passati ānisaṃsaṃ
                         taṃ nissito kuppapaṭicca santiṃ.
   |410.1213| Diṭṭhīnivesā na hi svātivattā
                         dhammesu niccheyya samuggahītaṃ
                         tasmā naro tesu nivesanesu
                         nirassatī ādiyaticca dhammaṃ.
   |410.1214| Dhonassa hi natthi kuhiñci loke
                         pakappitā diṭṭhi bhavābhavesu
                         māyañca mānañca pahāya dhono
                         sa kena gaccheyya anūpayo so.
   |410.1215| Upayo hi dhammesu upeti vādaṃ
                         anūpayaṃ kena kathaṃ vadeyya
                         attaṃ 1- nirattaṃ na hi tassa atthi
                         adhosi so diṭṭhimidheva sabbanti 2-.
                              Duṭṭhaṭṭhakasuttaṃ tatiyaṃ.
                                        ----------
        Suttanipāte catutthassa aṭṭhakavaggassa catutthaṃ suddhaṭṭhakasuttaṃ
     [411] |411.1216| 4 Passāmi suddhaṃ paramaṃ arogaṃ
                         diṭṭhena saṃsuddhi narassa hoti
@Footnote: 1 Ma. attā nirattā. 2 Yu. sabbāti. Po. sabbañcāti.
                         Evābhijānaṃ 1- paramanti ñatvā
                         suddhānupassīpi pacceti ñāṇaṃ.
   |411.1217| Diṭṭhena ce suddhi narassa hoti
                         ñāṇena vā so pajahāti dukkhaṃ
                         aññena so sujjhati sopadhīko
                         diṭṭhī hi naṃ pāva tathā vadānaṃ.
   |411.1218| Na brāhmaṇo aññato suddhimāha
                         diṭṭhe sute sīlavate mute vā
                         puññe ca pāpe ca anūpalitto
                         attañjaho na idha 2- pakubbamāno.
   |411.1219| Purimaṃ pahāya aparaṃ sitāse
                         ejānugā te na taranti saṅgaṃ
                         te uggahāyanti nirassajanti
                         kapīva sākhaṃ pamukhaṃ 3- gahāya.
   |411.1220| Sayaṃ samādāya vatāni jantu
                         uccāvacaṃ gacchati saññatatto
                         vidvā ca vedehi samecca dhammaṃ
                         na uccāvacaṃ gacchati bhūripañño.
   |411.1221| Sa sabbadhammesu visenibhūto
                         yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā
@Footnote: 1 Yu. etābhijānaṃ. 2 Ma. Yu. nayidha .  3 Po. pamuccuggahāya. Ma. pamuñcaṃ
@gāhāyaṃ. Yu. pamuñcaṃ.
                         Tameva dassiṃ vivaṭaṃ carantaṃ
                         kenīdha lokasmiṃ vikappayeyya.
   |411.1222| Na kappayanti na purekkharonti
                         accantasuddhīti na te vadanti
                         ādānaganthaṃ gadhitaṃ visajja
                         āsaṃ na kubbanti kuhiñci loke.
   |411.1223| Sīmātigo brāhmaṇo tassa natthi
                         ñatvā va disvā va samuggahītaṃ
                         na rāgarāgī na virāgaratto
                         tassīdha natthī paramuggahītanti.
                               Suddhaṭṭhakasuttaṃ catutthaṃ.
                                          --------------
                         Suttanipāte catutthassa aṭṭhakavaggassa
                                    pañcamaṃ paramaṭṭhakasuttaṃ
     [412] |412.1224| Paramanti diṭṭhīsu paribbasāno
                         yaduttariṃ kurute jantu loke
                         hīnāti aññe tato sabbamāha
                         tasmā vivādāni avītivatto.
   |412.1225| Yadattanī passati ānisaṃsaṃ
                         Diṭṭhe sute sīlabbate 1- mute vā
                         tadeva so tattha samuggahāya
                         nihīnato passati sabbamaññaṃ.
   |412.1226| Taṃ vāpi ganthaṃ kusalā vadanti
                         yaṃ nissito passati hīnamaññaṃ
                         tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ bhikkhu na nissayeyya.
   |412.1227| Diṭṭhimpi lokasmiṃ na kappayeyya
                         ñāṇena vā sīlavatena vāpi
                         samoti attānamanūpaneyya
                         hīno na maññetha visesi vāpi 2-.
   |412.1228| Attaṃ pahāya anupādiyāno
                         ñāṇepi so nissayaṃ no karoti
                         sa ve viyattesu na vaggasārī
                         diṭṭhimpi so na pacceti kiñci.
   |412.1229| Yassūbhayante paṇidhīdha natthi
                         bhavābhavāya idha vā huraṃ vā
                         nivesanā yassa 3- na santi keci
                         dhammesu niccheyya samuggahītaṃ
   |412.1230| tassīdha diṭṭhe va sute mute vā
@Footnote: 1 Ma. Yu. sīlavate. 2 Po. cāpi .  3 Ma. Yu. tassa.
                         Pakappitā natthi anūpi saññā
                         taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
                         kenīdha lokasmiṃ vikappayeyya.
   |412.1231| Na kappayanti na purekkharonti
                         dhammāpi tesaṃ na paṭicchitāse
                         na brāhmaṇo sīlavatena neyyo
                         pāraṃ gato na pacceti tādīti.
                               Paramaṭṭhakasuttaṃ pañcamaṃ.
                                       ---------------
         Suttanipāte catutthassa aṭṭhakavaggassa chaṭṭhaṃ jarāsuttaṃ
     [413] |413.1232| 6 Appaṃ vata jīvitaṃ idaṃ      oraṃ vassasatāpi miyyati
                         sacepi 1- aticca jīvati        atha kho so jarasāpi miyyati.
   |413.1233| Socanti janā mamāyite       na hi santi niccā pariggahā
                         vinābhāvasantamevidaṃ          iti disvā nāgāramāvase.
   |413.1234| Maraṇenapi taṃ pahiyyati        yaṃ puriso mamayidanti maññati
                   etampi 2- viditvā paṇḍito    na mamattāya nametha māmako.
   |413.1235| Supinena yathāpi saṅgataṃ       paṭibuddho puriso na passati
                          evampi piyāyitaṃ janaṃ  petaṃ kālakataṃ na passati.
@Footnote: 1 Po. Ma. Yu. yo cepi .  2 evampītipi.
   |413.1236| Diṭṭhāpi sutāpi te janā   yesaṃ nāmamidaṃ pavuccati
                         nāmamevāvasissati            akkheyyaṃ petassa jantuno.
   |413.1237| Sokaparidevamaccharaṃ            na jahanti giddhā mamāyite
                         tasmā munayo pariggahaṃ hitvā    acariṃsu khemadassino.
   |413.1238| Paṭilīnacarassa bhikkhuno      bhajamānassa vivittamāsanaṃ
                         sāmaggiyamāhu tassa taṃ     yo attānaṃ bhavane na dassaye.
   |413.1239| Sabbattha munī anissito     na piyaṃ kubbati nopi appiyaṃ
                         tasmiṃ paridevamaccharaṃ          paṇṇe vāri yathā na limpati.
   |413.1240| Udakabindu yathāpi pokkhare  padume vāri yathā na limpati
                       evaṃ munīno palimpati     yadidaṃ diṭṭhaṃ sutaṃ mutesu vā.
   |413.1241| Dhono na hi tena maññati  yadidaṃ diṭṭhaṃ sutaṃ mutesu vā
                       nāññena visuddhimicchati  na hi so rajjati no virajjatīti.
                                               Jarāsuttaṃ chaṭṭhamaṃ.
                                                      -----------
                                Suttanipāte catutthassa aṭṭhakavaggassa
                                      sattamaṃ tissametteyyasuttaṃ
     [414] |414.1242| 7 Methunamanuyuttassa  (iccāyasmā tissametteyyo) 1-
                                        vighātaṃ brūhi mārisa
                         sutvāna tava sāsanaṃ      viveke sikkhissāmase.
   |414.1243| Methunamanuyuttassa       (metteyyāti bhagavā)
@Footnote: 1 Ma. Yu. tisso metteyyo.
                                           Mussate vāpi sāsanaṃ
                         micchā ca paṭipajjati          etaṃ tasmiṃ anāriyaṃ.
   |414.1244| Eko pubbe caritvāna       methunaṃ yo nisevati
                         yānaṃ bhantaṃva taṃ loke        hīnamāhu puthujjanaṃ.
   |414.1245| Yaso kittī ca yā pubbe     hāyate vāpi tassa sā
                         etampi disvā sikkhetha      methunaṃ vippahātave.
   |414.1246| Saṅkappehi pareto so 1-   kapaṇo viya jhāyati
                         sutvā paresaṃ nigghosaṃ        maṅku hoti tathāvidho.
   |414.1247| Atha satthāni kurute            paravādehi codito
                         esa khvassa mahāgedho       mosavajjaṃ pagāhati.
   |414.1248| Paṇḍitoti samaññāto    ekacariyaṃ adhiṭṭhito
                         athāpi methune yutto        mandova parikissati.
   |414.1249| Etamādīnavaṃ ñatvā          muni pubbāpare idha
                         ekacariyaṃ daḷhaṃ kayirā        na nisevetha methunaṃ.
   |414.1250| Vivekaññeva sikkhetha         etadariyānamuttamaṃ
                         tena seṭṭho na maññetha    sa ve nibbānasantike.
   |414.1251| Rittassa munino carato        kāmesu anapekkhino
                         oghatiṇṇassa pihayanti    kāmesu gadhitā pajāti.
                                 Tissametteyyasuttaṃ sattamaṃ.
@Footnote: 1 Yu. yo.
          Suttanipāte catutthassa aṭṭhakavaggassa aṭṭhamaṃ pasūrasuttaṃ
     [415] |415.1252| 8 Idheva suddhī iti vādayanti
                         nāññesu dhammesu visuddhimāhu
                         yaṃ nissitā tattha subhaṃ vadānā
                         paccekasaccesu puthū niviṭṭhā.
   |415.1253| Te vādakāmā parisaṃ vigayha
                          bālaṃ dahantī mithu aññamaññaṃ
                          vadanti te aññasitā kathojjaṃ
                          pasaṃsakāmā kusalā vadānā.
   |415.1254| Yutto kathāyaṃ parisāya majjhe
                          pasaṃsamicchaṃ vinighāti hoti
                          apāhatasmiṃ pana maṅku hoti
                          nindāya so kuppati randhamesī.
   |415.1255| Yamassa vādaṃ parihīnamāhu
                          apāhataṃ pañhavimaṃsakāse
                          paridevati socati hīnavādo
                          upaccagā manti anutthunāti.
   |415.1256| Ete vivādā samaṇesu jātā
                          etesu ugghāti nigghāti hoti
                          Etampi disvā virame kathojjaṃ
                          na haññadatthatthi pasaṃsalābhā.
   |415.1257| Pasaṃsito vā pana tattha hoti
                          akkhāya vādaṃ parisāya majjhe
                          so hassatī uṇṇamaticca 1- tena
                          pappuyya taṃ attha yathā mano ahu 2-.
   |415.1258| Yā uṇṇatī sāssa vighātabhūmi
                          mānātimānaṃ vadate paneso
                          etampi disvā virame kathojjaṃ 3-
                          na tena suddhiṃ kusalā vadanti.
   |415.1259| Sūro yathā rājakhādāya puṭṭho
                          abhigajjameti paṭisūramicchaṃ
                          yeneva so tena palehi sūra 4-
                          pubbeva natthī yadidaṃ yudhāya.
   |415.1260| Ye diṭṭhimuggayha vivādayanti
                          idameva saccanti ca vādayanti 5-
                          te tvaṃ vadassu na hi tedha atthi
                          vādamhi jāte paṭisenikattā.
   |415.1261| Visenikatvā pana ye caranti
                          diṭṭhīhi diṭṭhiṃ avirujjhamānā
@Footnote: 1 Ma. uṇṇamatī ca. 2 Po. manohu. 3 Po. Ma. Yu. etaṃ pi disvā na vivādayetha.
@4 Po. sūraṃ. 5 Po. saccanti pavādayanti.
                         Tesu tvaṃ kiṃ labhetho pasūra
                         yesīdha natthī paramuggahītaṃ.
   |415.1262| Atha tvaṃ pavitakkamāgamā
                         manasā diṭṭhigatāni cintayanto
                         dhonena yugaṃ samāgamā
                         na hi tvaṃ sakkhasi sampayātaveti.
                               Pasūrasuttaṃ aṭṭhamaṃ.
                                    ------------
        Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
     [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
                         nāhosi chando api methunasmiṃ
                         kimevidaṃ muttakarīsapuṇṇaṃ
                         pādāpi naṃ samphusituṃ na icche.
   |416.1264| Etādisañce ratanaṃ na icchasi
                         nāriṃ narindehi bahūhi patthitaṃ
                         diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
                         bhavūpapattiñca vadesi kīdisaṃ.
   |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                         dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.
                         Passañca diṭṭhīsu anuggahāya
                         ajjhattasantiṃ pacinaṃ addasaṃ.
   |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo)
                         te ve munī brūsi anuggahāya
                         ajjhattasantīti yametamatthaṃ
                         kathaṃ nu dhīrehi paveditantaṃ.
   |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         ete ca nisajja anuggahāya
                         santo anissāya bhavaṃ na jappe.
   |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         maññāmahaṃ momuhameva dhammaṃ
                         diṭṭhiyā ca eke paccenti suddhiṃ.
   |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā)
                         samuggahītesu samohamāgā
@Footnote: 1 Ma. diṭṭhañca.
                         Ito ca nāddakkhi aṇumpi saññaṃ
                         tasmā tuvaṃ momuhato dahāsi
   |416.1270| samo visesī uda vā nihīno
                         yo maññatī so vivadetha tena
                         tīsu vidhāsu avikampamāno
                         samo visesīti na tassa hoti.
   |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya
                         musāti vā so vivadetha kena
                         yasmiṃ samaṃ visamaṃ vāpi 1- natthi
                         sa kena vādaṃ paṭisaṃyujeyya.
   |416.1272| Okampahāya aniketasārī
                         gāme akubbaṃ muni santhavāni
                         kāmehi ritto apurekkharāno
                         kathaṃ na viggayha janena kayirā.
   |416.1273| Yehi vivitto vicareyya loke
                         na tāni uggayha vadeyya nāgo
                         elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā
                         jalena paṅkena ca nūpalittaṃ 4-
                         evaṃ munī santivādo agiddho
                         kāme ca loke ca anūpalitto.
@Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.
   |416.1274| Na vedagū diṭṭhiyā na mutiyā 1-
                         sa mānameti na hi tammayo so
                         na kammunā nopi sutena neyyo
                         anūpanīto sa 2- nivesanesu.
   |416.1275| Saññāvirattassa na santi ganthā
                         paññāvimuttassa na santi mohā
                         saññañca diṭṭhiñca ye aggahesuṃ
                         te ghaṭṭamānā 3- vicaranti loketi.
                                   Māgandiyasuttaṃ navamaṃ.
                                            ------------
         Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ
     [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo    upasantoti vuccati
                          tamme gotama pabrūhi        pucchito uttamaṃ naraṃ.
   |417.1277| Vītataṇho purā bhedā        (ti bhagavā) pubbamantamanissito
                          vemajjhe nupasaṅkheyyo     tassa natthi purekkhataṃ.
   |417.1278| Akkodhano asantāsī        avikatthī akukkucco 4-
                          mantābhāṇī anuddhato     sa ve vācāyato muni.
   |417.1279| Nirāsattī anāgate           atītaṃ nānusocati
                          vivekadassī phassesu          diṭṭhīsu ca na niyyati
   |417.1280| paṭilīno akuhako              apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so .  3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuṇeyye ca no yuto
   |417.1281| sātiyesu anassāvī           atimāne ca no yuto
                          saṇho ca paṭibhāṇavā      na saddho na virajjati
   |417.1282| lābhakamyā na sikkhati        alābhe ca na kuppati
                          aviruddho ca taṇhāya        rasesu 1- nānugijjhati
   |417.1283| upekkhako sadā sato         na loke maññate samaṃ
                          na visesī na nīceyyo         tassa no santi ussadā.
   |417.1284| Yassa nissayatā 2- natthi   ñatvā dhammaṃ anissito
                          bhavāya vibhavāya vā            taṇhā yassa na vijjati
   |417.1285| taṃ brūmi upasantoti          kāmesu anapekkhinaṃ
                          ganthā tassa na vijjanti    atāri 3- so visattikaṃ.
   |417.1286| Na tassa puttā pasavo        khettaṃ vatthuñca vijjati
                          attaṃ vāpi nirattaṃ vā 4-   na tasmiṃ upalabbhati.
   |417.1287| Yena naṃ vajjuṃ puthujjanā       atho samaṇabrāhmaṇā
                          taṃ tassa apurakkhataṃ            tasmā vādesu nejati 5-.
   |417.1288| Vītagedho amaccharī              na ussesu vadate muni
                          na samesu na omesu          kappaṃ neti akappiyo.
   |417.1289| Yassa loke sakaṃ natthi        asatā ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatīti.
                                        Purābhedasuttaṃ dasamaṃ
@Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā.
@5 Po. niñjati.
                         Suttanipāte catutthassa aṭṭhakavaggassa
                         ekādasamaṃ kalahavivādasuttaṃ
     [418] |418.1290| 11 Kuto pahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         kuto pahūtā te tadiṅgha brūhi.
   |418.1291| Piyappahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         maccherayuttā kalahā vivādā
                         vivādajātesu ca pesuṇāni.
   |418.1292| Piyā su lokasmiṃ kutonidānā
                         ye vāpi 1- lobhā vicaranti loke
                         āsā ca niṭṭhā ca kutonidānā
                         ye samparāyāya narassa honti.
   |418.1293| Chandānidānāni piyāni loke
                         ye vāpi lobhā vicaranti loke
                         āsā ca niṭṭhā ca itonidānā
                         ye samparāyāya narassa honti.
@Footnote: 1 Po. Ma. sabbattha vāresu cāpi.
   |418.1294| Chando nu lokasmiṃ kutonidāno
                         vinicchayā vāpi kuto pahūtā
                         kodho mosavajjañca kathaṅkathā ca
                         ye vāpi dhammā samaṇena vuttā.
   |418.1295| Sātaṃ asātanti yamāhu loke
                         tamūpanissāya pahoti chando
                         rūpesu disvā vibhavaṃ bhavañca
                         vinicchayaṃ kurute 1- jantu loke.
   |418.1296| Kodho mosavajjañca kathaṅkathā ca
                         etepi dhammā dvayameva sante
                         kathaṅkathī ñāṇapathāya sikkhe
                         ñatvā pavuttā samaṇena dhammā.
   |418.1297| Sātaṃ asātañca kutonidānā
                         kismiṃ asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etamme pabrūhi yatonidānaṃ.
   |418.1298| Phassanidānaṃ sātaṃ asātaṃ
                         phasse asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etante pabrūmi itonidānaṃ.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmiṃ kutonidāno
                         pariggahā vāpi kuto pahūtā
                         kasmiṃ asante na mamattamatthi
                         kasmiṃ vibhūte na phusanti phassā.
   |418.1300| Nāmañca rūpañca paṭicca phasso
                         icchānidānāni pariggahāni
                         icchāya 1- asantyā na mamattamatthi
                         rūpe vibhūte na phusanti phassā.
   |418.1301| Kathaṃsametassa vibhoti rūpaṃ
                         sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti
                         etamme pabrūhi yathā vibhoti
                         taṃ jāniyāma iti 2- me mano ahu.
   |418.1302| Na saññasaññī na visaññasaññī
                         nopi asaññī na vibhūtasaññī
                         evaṃsametassa vibhoti rūpaṃ
                         saññānidānā hi papañcasaṅkhā.
   |418.1303| Yantaṃ apucchimha akittayi no
                         aññantaṃ pucchāma tadiṅgha brūhi
                         ettāvataggaṃ no 3- vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
@Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.
                         Udāhu aññampi vadanti etto.
   |418.1304| Ettāvataggampi vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
                         tesaṃ puneke samayaṃ vadanti
                         anupādisese kusalā vadānā.
   |418.1305| Ete ca ñatvā upanissitāti
                         ñatvā munī nissaye so vimaṃsī
                         ñatvā vimutto na vivādameti
                         bhavābhavāya na sameti dhīroti.
                         Kalahavivādasuttaṃ ekādasamaṃ.
                                ----------
       Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ
     [419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā
                         viggayha nānā kusalā vadanti
                         yo evaṃ jānāti sa vedi dhammaṃ
                         idaṃ paṭikkosamakevalī so.
   |419.1307| Evampi viggayha vivādayanti
                         bālo paro akusaloti cāhu
                         sacco nu vādo katamo imesaṃ
                         Sabbeva hīme kusalā vadānā.
   |419.1308| Parassa ce dhammamanānujānaṃ
                         bālo mago 1- hoti nihīnapañño
                         sabbeva bālā sunihīnapaññā
                         sabbevime diṭṭhiparibbasānā.
   |419.1309| Sandiṭṭhiyā ve pana vīvadātā 2-
                         saṃsuddhapaññā kusalā matīmā
                         na tesaṃ koci nihīnapañño 3-
                         diṭṭhīhi tesampi tathā samattā.
   |419.1310| Na vāhametaṃ tathivanti 4- brūmi
                         yamāhu bālo 5- mithu aññamaññaṃ
                         sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
                         tasmā hi bāloti paraṃ dahanti.
   |419.1311| Yamāhu saccaṃ tathivanti eke
                         tamāhu aññepi 6- tucchaṃ musāti
                         evampi viggayha vivādayanti 7-
                         kasmā na ekaṃ samaṇā vadanti.
   |419.1312| Ekaṃ hi saccaṃ na dutīyamatthi
                         yasmiṃ pajāno vivade pajānaṃ
                         nānā te saccāni sayaṃ thunanti
@Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā.
@3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā.
@6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.
                         Tasmā na ekaṃ samaṇā vadanti.
   |419.1313| Kasmā nu saccāni vadanti nānā.
                         Pavādiyāse kusalā vadānā
                         saccāni sutāni bahūni nānā
                         udāhu te takkamanussaranti.
   |419.1314| Na heva saccāni bahūni nānā
                         aññatra saññāya niccāni loke
                         takkañca diṭṭhīsu pakappayitvā
                         saccaṃ musāti dvayadhammamāhu.
   |419.1315| Diṭṭhe sute sīlabbate mute vā
                         ete ca nissāya vimānadassī
                         vinicchaye ṭhatvā pahassamāno
                         bālo paro akusaloti cāha.
   |419.1316| Yeneva bāloti paraṃ dahāti
                         tenātumānaṃ kusaloti cāha
                         sayamattanā so kusalo vadāno
                         aññaṃ vimāneti tadeva pāvā.
   |419.1317| Atisāradiṭṭhiyā so samatto
                         mānena matto paripuṇṇamānī
                         sayameva sāmaṃ manasābhisitto
                         Diṭṭhīhi sā tassa tathā samattā.
   |419.1318| Parassa ce hi vacasā nihīno
                         tumo sahā hoti nihīnapañño
                         atha ce sayaṃ vedagū hoti dhīro
                         na koci bālo samaṇesu atthi.
   |419.1319| Aññaṃ ito yābhivadanti dhammaṃ
                         aparaddhā suddhimakevalī te 1-
                         evampi titthyā puthuso vadanti
                         sandiṭṭhirāgena hi tyābhirattā 2-.
   |419.1320| Idheva suddhiṃ iti vādayanti
                         nāññesu dhammesu visuddhimāhu
                         evampi titthyā puthuso niviṭṭhā
   |419.1321| sakāyane tattha daḷhaṃ vadānā.
                         Sakāyane vāpi daḷhaṃ vadāno
                         kamettha bāloti paraṃ daheyya
                         sayameva so medhagaṃ āvaheyya
                         paraṃ vadaṃ bālamasuddhidhammaṃ.
   |419.1322| Vinicchaye ṭhatvā sayaṃ pamāya
                         uddhaṃ so lokasmiṃ vivādameti
                         hitvāna sabbāni vinicchayāni
@Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.
                         Na medhagaṃ kurute jantu loketi.
                               Cūḷaviyūhasuttaṃ dvādasamaṃ.
                                         -----------
       Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
     [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
                         idameva saccanti vivādayanti
                         sabbeva te nindamanvānayanti
                         atho pasaṃsampi labhanti tattha.
   |420.1324| Appañhi etaṃ na alaṃ samāya
                         duve vivādassa phalāni brūmi
                         etampi disvāna vivādayetha
                         khemābhipassaṃ avivādabhūmiṃ.
   |420.1325| Yā kācimā sammatiyo puthujjā
                         sabbā va etā na upeti vidvā
                         anūpayo so upayaṃ kimeyya
                         diṭṭhe sute khantimakubbamāno.
   |420.1326| Sīluttamā saññamenāhu suddhiṃ
                         vattaṃ samādāya upaṭṭhitāse
                         idheva sikkhema athassa suddhiṃ
                         Bhavūpanītā kusalā vadānā.
   |420.1327| Sace cuto sīlavatāto hoti
                         pavedhatī kamma virādhayitvā
                         pajappatī 1- patthayatī ca suddhiṃ
                         satthā va hīno pavasaṃ gharamhā.
   |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ
                         dhammañca sāvajjanavajjametaṃ
                         suddhī asuddhīti apatthayāno
                         virato care santimanuggahāya.
   |420.1329| Tamūpanissāya jigucchitaṃ vā
                         atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā
                         uddhaṃsarā suddhimanutthunanti
                         avītataṇhāse bhavābhavesu.
   |420.1330| Patthayamānassa hi jappitāni
                         pavedhitaṃ vāpi pakappitesu
                         cutūpapāto idha yassa natthi
                         sa kena vedheyya kuhiñci jappe 2-.
   |420.1331| Yamāhu dhammaṃ paramanti eke
                         tameva hīnanti panāhu aññe
                         sacco nu vādo katamo imesaṃ
@Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.
                         Sabbeva hīme kusalā vadānā.
   |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu
                         aññassa dhammaṃ pana hīnamāhu
                         evampi viggayha vivādayanti
                         sakaṃ sakaṃ sammatimāhu 1- saccaṃ.
   |420.1333| Parassa ce vambhayitena hīno
                         na koci dhammesu visesi assa
                         puthūhi aññassa vadanti dhammaṃ
                         nihīnato samhi daḷhaṃ vadānā.
   |420.1334| Sadhammapūjā ca panā tatheva
                         yathā pasaṃsanti sakāyanāni
                         sabbe pavādā 2- tathivā bhaveyyuṃ
                         suddhīhi nesaṃ paccattameva.
   |420.1335| Na brāhmaṇassa paraneyyamatthi
                         dhammesu niccheyya samuggahītaṃ
                         tasmā vivādāni upātivatto
                         na hi seṭṭhato passati dhammamaññaṃ.
   |420.1336| Jānāmi passāmi tatheva etaṃ
                         diṭṭhiyā eke paccenti suddhiṃ
                         addakkhi ce kiñhi tumassa tena
@Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.
                         Atisitvā aññena vadanti suddhiṃ.
   |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ
                         disvāna vāññassati tāni ceva
                         kāmaṃ bāhuṃ passatu appakaṃ vā
                         na hi tena suddhiṃ kusalā vadanti.
   |420.1338| Nivissavādī na hi subbināyo
                         pakappitaṃ diṭṭhi purekkharāno
                         yannissito tattha subhaṃvadāno
                         suddhiṃvado 2- tattha tathaddasā so.
   |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ
                         na diṭṭhisārī napi ñāṇabandhu
                         ñatvā ca so sammatiyo puthujjā
                         upekkhati uggahaṇantimaññe.
   |420.1340| Visajja ganthāni munīdha loke
                         vivādajātesu na vaggasārī
                         santo asantesu upekkhako so
                         anuggaho uggahaṇantimaññe.
   |420.1341| Pubbāsave hitvā nave akubbaṃ
                         na chandagū nāpi nivissavādo
                         sa vippamutto diṭṭhigatehi dhīro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
                         Na limpatī loke anattagarahī.
   |420.1342| Sa sabbadhammesu visenibhūto
                         yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā
                         sampannabhāro muni vippamutto
                         na kappiyo nūparato na patthiyoti bhagavāti.
                              Mahāviyūhasuttaṃ terasamaṃ
                                ------------
        suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ
     [421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ
                         vivekaṃ santipadañca mahesiṃ
                         kathaṃ disvā nibbāti bhikkhu
                         anupādiyāno lokasmiṃ kiñci.
   |421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā)
                         mantā asmīti sabbamuparuddhe
                         yā kāci taṇhā ajjhattaṃ
                         tāsaṃ vinayā sadā sato sikkhe.
   |421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2-
                         ajjhattaṃ atha vāpi bahiddhā
                         na tena thāmaṃ kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.
                         Na hi sā nibbuti sataṃ vuttā
   |421.1346| seyyo na tena maññeyya
                         nīceyyo atha vāpi sarikkho
                         puṭṭho anekarūpehi
                         nātumānaṃ vikappayaṃ tiṭṭhe.
   |421.1347| Ajjhattameva upasame
                         na aññato 1- bhikkhu santimeseyya
                         ajjhattaṃ upasantassa
                         natthi attā kuto nirattaṃ vā 2-.
   |421.1348| Majjhe yathā samuddassa
                         ūmi no jāyati ṭhito hoti
                         evaṃ ṭhito anejassa
                         ussadaṃ bhikkhu na kareyya kuhiñci.
   |421.1349| Akittayi vivaṭacakkhu
                         sakkhidhammaṃ parissayavinayaṃ
                         paṭipadañca vadehi bhaddante
                         pāṭimokkhaṃ atha vāpi samādhiṃ.
   |421.1350| Cakkhūhi neva lolassa
                         gāmakathāya āvaraye sotaṃ
                         rase ca nānugijjheyya
@Footnote: 1 Yu. nāññato. 2 Po. va.
                         Na ca mamāyetha kiñci lokasmiṃ.
   |421.1351| Phassena yadā phuṭṭhassa
                         paridevaṃ bhikkhu na kareyya
                         kuhiñci bhavañca nābhijappeyya
                         bheravesu ca na sampavedheyya.
   |421.1352| Annānamatho pānānaṃ
                         khādanīyānaṃ athopi vatthānaṃ
                         laddhā na sannidhiṃ kayirā
                         na ca parittase tāni alabhamāno.
   |421.1353| Jhāyī na pādalolassa
                         virame kukkuccā nappamajjeyya
                         atha vā āsanesu sayanesu
                         appasaddesu bhikkhu vihareyya.
   |421.1354| Niddaṃ bahulaṃ na kareyya
                         jāgariyaṃ bhajeyya ātāpī
                         tandiṃ māyaṃ hassaṃ khiḍḍaṃ
                         methunaṃ vippajahe savibhūsaṃ.
   |421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
                         no vidahe athopi nakkhattaṃ
                         virutañca gabbhakaraṇaṃ
                         Tikicchaṃ māmako na seveyya.
   |421.1356| Nindāya nappavedheyya
                         na uṇṇameyya pasaṃsito bhikkhu
                         lobhaṃ saha macchariyena
                         kodhaṃ pesuṇiyañca panudeyya.
   |421.1357| Kayavikkaye na tiṭṭheyya
                         upavādaṃ bhikkhu na kareyya kuhiñci
                         gāme ca nābhisajjeyya
                         lābhakamyā janaṃ na lapayeyya.
   |421.1358| Na ca katthitā siyā bhikkhu
                         na ca vācaṃ payuttaṃ bhāseyya
                         pāgabbhiyaṃ na sikkheyya
                         kathaṃ vigāhikaṃ na katheyya.
   |421.1359| Mosavajje na niyyetha
                         sampajāno saṭhāni na kayirā
                         atha jīvitena paññāya
                         sīlabbatena nāññamatimaññe.
   |421.1360| Sutvā rusito bahuṃ vācaṃ
                         samaṇānaṃ vā puthuvacanānaṃ
                         pharusena nappaṭivajjā
                         Na hi santo paṭisenikaronti.
   |421.1361| Etañca dhammamaññāya
                         vicinaṃ bhikkhu sadā sato sikkhe
                         santīti nibbutiṃ ñatvā
                         sāsane gotamassa nappamajjeyya.
   |421.1362| Abhibhū hi so anabhibhūto
                         sakkhidhammaṃ anītihamadassī
                         tasmā hi tassa bhagavato sāsane
                         appamatto sadā namassamanusikkheti bhagavāti.
                                        Tuvaṭakasuttaṃ cuddasamaṃ.
                                                -------------
                            Suttanipāte catutthassa aṭṭhakavaggassa
                                   paṇṇarasamaṃ attadaṇḍasuttaṃ
     [422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ  janaṃ passatha medhagaṃ
                          saṃvegaṃ kittayissāmi         yathā saṃvijitaṃ mayā.
   |422.1364| Phandamānaṃ pajaṃ disvā        macche appodake yathā
                          aññamaññehi byāruddhe  disvā maṃ bhayamāsivi.
   |422.1365| Samantamasāro loko         disā sabbā sameritā
                          icchaṃ bhavanamattano          nāddasāsiṃ anositaṃ
   |422.1366| Osāne tveva byāruddhe  disvā me aratī ahu
                          athettha sallamaddakkhiṃ      duddasaṃ hadayanissitaṃ.
   |422.1367| Yena sallena otiṇṇo     disā sabbā vidhāvati
                          tameva sallaṃ abbuyha       na dhāvati na sīdati.
   |422.1368| Tattha sikkhānugīyanti           ...............
                          (yāni loke gadhitāni)      na tesu pasuto siyā
                          nibbijja sabbaso kāme   sikkhe nibbānamattano.
   |422.1369| Sacco siyā appagabbho     amāyo rittapesuṇo
                          akkodhano lobhapāpakaṃ 1-    vevicchaṃ vitare muni.
   |422.1370| Niddaṃ tandiṃ sahe thīnaṃ        pamādena na saṃvase
                          atimāne na tiṭṭheyya      nibbānamanaso naro.
   |422.1371| Mosavajjena niyyetha          rūpe snehaṃ na kubbaye
                          mānañca parijāneyya      sāhasā virato care.
   |422.1372| Purāṇaṃ nābhinandeyya       nave khantimakubbaye
                          hiyyamāne na soceyya     ākāsaṃ na sito siyā.
   |422.1373| Gedhaṃ brūmi mahoghoti         ājavaṃ brūmi jappanaṃ
                          ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayo.
   |422.1374| Saccā avokkamma muni      thale tiṭṭhati brāhmaṇo
                          sabbaso paṭinissajja       sa ve santoti vuccati.
   |422.1375| Sa ve vidvā 2- sa vedagū     ñatvā dhammaṃ anissito
@Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.
                          Sammā so loke iriyāno  na pihetīdha kassaci.
   |422.1376| Yodha kāme accuttari 1-    saṅgaṃ loke duraccayaṃ
                          na so socati nājjheti     chinnasoto abandhano.
   |422.1377| Yaṃ pubbe taṃ visosehi         pacchā te māhu kiñcanaṃ
                          majjhe ce no gahessasi    upasanto carissasi.
   |422.1378| Sabbaso nāmarūpasmiṃ         yassa natthi mamāyitaṃ
                          asatā ca na socati           sa ve loke na jiyyati.
   |422.1379| Yassa natthi idaṃ meti          paresaṃ cāpi 2- kiñcanaṃ
                          mamattaṃ so asaṃvindaṃ         natthi meti na socati.
   |422.1380| Anuṭṭhuri 3- ananugiddho    anejo sabbadhi samo
                          tamānisaṃsaṃ pabrūmi            pucchito avikappinaṃ.
   |422.1381| Anejassa vijānato           natthi kāci nisaṅkhati 4-
                          virato so viyārambhā        khemaṃ passati sabbadhi.
   |422.1382| Na samesu na omesu           na ussesu vadate muni
                          santo so vītamaccharo       nādeti na nirassatīti bhagavāti.
                              Attadaṇḍasuttaṃ paṇṇarasamaṃ.
                                               ----------
@Footnote: 1 Po. accattari. Yu. accatari .  2 Yu. vāpi .  3 Po. anuṭṭhari. Yu.
@aniṭṭhuri .  4 Po. kācini saṅkhiti.
                         Suttanipāte catutthassa aṭṭhakavaggassa
                              soḷasamaṃ sārīputtasuttaṃ
     [423] |423.1383| 16 Name diṭṭho ito pubbe  (iccāyasmā sārīputto)
                                            na suto uda kassaci
                          evaṃ vagguvado satthā        tusitā gaṇimāgato.
   |423.1384| Sadevakassa lokassa           yathā dissati cakkhumā
                          sabbantamaṃ vinodetvā     ekova ratimajjhagā.
   |423.1385| Taṃ buddhaṃ asitaṃ tādiṃ           akuhaṃ gaṇimāgataṃ
                          bahunnamidha baddhānaṃ         atthī pañhena āgamaṃ
   |423.1386| bhikkhuno vijigucchato           bhajato rittamāsanaṃ
                          rukkhamūlaṃ susānaṃ vā          pabbatānaṃ guhāsu vā
   |423.1387| uccāvacesu sayanesu          gīvanto tattha bheravā
                          yehi bhikkhu na vedheyya       nigghose sayanāsane.
   |423.1388| Katī parissayā loke           gacchato agataṃ disaṃ
                          ye bhikkhu abhisambhave         pantamhi sayanāsane.
   |423.1389| Kyāssa byapathayo assu    kyassassu idha gocarā
                          kāni sīlabbatānassa 1-  pahitattassa bhikkhuno
   |423.1390| kaṃ so sikkhaṃ samādāya        ekodi nipako sato
                          kammāro rajatasseva         niddhame malamattano.
@Footnote: 1 Po. Yu. sīlabbānāssu.
   |423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā)
                         rittāsanaṃ sayanaṃ sevato ce
                         sambodhikāmassa yathānudhammaṃ
                         tante pavakkhāmi yathā pajānaṃ.
   |423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye
                         bhikkhu sato sa pariyantacārī
                         ḍaṃsādhipātānaṃ siriṃsapānaṃ
                         manussaphassānaṃ catuppadānaṃ
   |423.1393| paradhammikānampi na santaseyya
                         disvāpi tesaṃ bahubheravāni
                         athāparāni abhisambhaveyya
                         parissayāni kusalānuesī.
   |423.1394| Ātaṅkaphassena khudāya phuṭṭho
                         sītaṃ accuṇhaṃ adhivāsayeyya
                         so tehi phuṭṭho bahudhā anoko
                         viriyaṃ parakkamma daḷhaṃ kareyya.
   |423.1395| Theyyaṃ na kareyya na musā bhaṇeyya
                         mettāya phasse tasathāvarāni
                         yadāvilattaṃ manaso vijaññā
                         kaṇhassa pakkhoti vinodayeyya.
@Footnote: 1 Po. Yu. pañcannaṃ.
   |423.1396| Kodhātimānassa vasaṃ na gacche
                         mūlampi tesaṃ palikhañña tiṭṭhe
                         athappiyaṃ vā pana appiyaṃ vā
                         addhā bhavanto abhisambhaveyya.
   |423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti
                         vikkhambhaye tāni parissayāni
                         aratiṃ sahetha sayanamhi pante
                         caturo sahetha paridevadhamme
   |423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ
                         dukkhaṃ vata settha 2- kuvajjasessaṃ
                         ete vitakke paridevaneyye
                         vinayetha sekkho aniketasārī.
   |423.1399| Annañca laddhā vasanañca kāle
                         mattaṃ so jaññā idha tosanatthaṃ
                         so tesu gutto yatacāri gāme
                         rusitopi vācaṃ pharusaṃ na vajjā.
   |423.1400| Okkhittacakkhu na ca pādalolo
                         jhānānuyutto bahujāgarassa
                         upekkhamārabbha samāhitatto
                         takkāsayaṃ kukkucciyūpachinde.
@Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.
   |423.1401| Cudito vacībhi satimābhinande
                         sabrahmacārīsu khilaṃ pabhinde
                         vācaṃ pamuñce kusalaṃ nātivelaṃ
                         janavādadhammāya na cetayeyya.
   |423.1402| Athāparaṃ pañca rajāni loke
                         yesaṃ satimā vinayāya sikkhe
                         rūpesu saddesu atho rasesu
                         gandhesu phassesu sahetha rāgaṃ.
   |423.1403| Etesu dhammesu vineyya chandaṃ
                         bhikkhu satimā suvimuttacitto
                         kālena so sammādhammaṃ parivīmaṃsamāno
                         ekodibhūto vihane tamaṃ soti bhagavāti.
                              Sārīputtasuttaṃ  soḷasamaṃ.
                               Aṭṭhakavaggo catuttho.
                                        Tassuddānaṃ
           kāmaguhañca duṭṭhā ca       suddhañca paramaṃ jarā
           metteyyo ca pasūro ca       māgandī purabhedanaṃ
           kalahaṃ dve ca byūhāni        punareva tuvaṭṭakaṃ
           attadaṇḍavaraṃ suttaṃ          tena sārīputtena 1- soḷasa
           iti etāni suttāni          sabbānaṭṭhakavaggikāti.
@Footnote: 1 Yu. therapañhena soḷasa.



             The Pali Tipitaka in Roman Character Volume 25 page 484-523. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=408&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=408&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=408&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=408&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=408              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :