ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                      4 Kuṇālajātakaṃ
     [296]      Evamakkhāyati     evamanusuyyati     sabbosadhadharaṇīdhare
nekapupphamālyavitate gajagavayamahisarurucāmaripasadakhaggagokaṇṇa-
sīhabyagghadīpiacchakokataracchauddārakadalimigaviḷārasasakaṇṇikānucarite
ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivutthe
issamigasākhamigasarabhamigaeṇimigavātamigapasadamigapurisālukiṃpurisayakkharakkhasanisevite
amajjavamañjaridharapahaṭṭhapupphaphusitaggānekapādapagaṇavitate
kururacaṅkoravāraṇamayūraparābhūtajīvajīvakacelāvaka        1-        (balāka)
bhiṅkārakaravikamattavihaṅgasatasaṅghuṭṭhe 2-
añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātusatavinaddhapaṭimaṇḍitappadese
evarūpe  khalu  bho  ramme  vanasaṇḍe  kuṇālo nāma sakuṇo paṭivasati ativiya
citto ativiya cittapattachadano.
     {296.1}   Tasseva   khalu   bho  kuṇālassa  sakuṇassa  aḍḍhuḍḍhāni
itthīsahassāni  paricārikā  dijakaññāyo  .  atha  khalu bho dve dijakaññāyo
kaṭṭhaṃ  mukhena  ḍaṃsitvā   taṃ  kuṇālaṃ  sakuṇaṃ  majjhe  nisīdāpetvā uḍḍenti
mā  naṃ  kuṇālaṃ  sakuṇaṃ  addhānapariyāyapathe  kilamatho  ubbāhetthāti 4-.
Pañcasatā     dijakaññāyo    heṭṭhato    heṭṭhato    ḍenti    sacāyaṃ
@Footnote:* idaṃ maramma potthakeyeva dissati .  1 Ma. -jīvañjīvaka- .  2 Ma. satatasampaghuṭṭhe.

--------------------------------------------------------------------------------------------- page107.

Kuṇālo sakuṇo āsanā paripatissati mayaṃ taṃ pakkhehi paṭiggahessāmāti. Pañcasatā dijakaññāyo uparūpari ḍenti mā naṃ kuṇālaṃ sakuṇaṃ ātāpo paritāpesīti . pañcasatā pañcasatā dijakaññāyo ubhato passena ḍenti mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti . pañcasatā dijakaññāyo purato purato ḍenti mā naṃ kuṇālaṃ sakuṇaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kathalāya 1- vā pāṇinā vā (pāsāṇena vā) leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu māyaṃ kuṇālo sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgāmesīti 2-. {296.2} Pañcasatā dijakaññāyo pacchato pacchato ḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo māyaṃ kuṇālo sakuṇo āsane pariyukkaṇṭhīti . pañcasatā dijakaññāyo disodisaṃ ḍenti anekarukkhavividhavikatiphalamāharantiyo māyaṃ kuṇālo sakuṇo khuddāya parikilamitthāti . atha khalu bho tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva ārāmaṃ uyyāneneva uyyānaṃ nadītittheneva nadītitthaṃ pabbatasikhareneva pabbatasikharaṃ ambavaneneva ambavanaṃ jambūvaneneva jambūvanaṃ labujavaneneva labujavanaṃ nāḷikerasañcāriyeneva nāḷikerasañcāriṃ 3- khippameva @Footnote: 1 Ma. kaṭhalena vā . 2 Ma. saṅgamesīti . 3 Ma. nāḷikerasañcāriyaṃ.

--------------------------------------------------------------------------------------------- page108.

Abhisambhonti ratitthāya . atha khalu bho kuṇālo sakuṇo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ apasādeti nassatha tumhe vasaliyo vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṅgamāyoti.


             The Pali Tipitaka in Roman Character Volume 28 page 106-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=296&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=296&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=296&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=296&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=296              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=6718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=6718              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :