ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                      4 Kuṇālajātakaṃ
     [296]      Evamakkhāyati     evamanusuyyati     sabbosadhadharaṇīdhare
nekapupphamālyavitate gajagavayamahisarurucāmaripasadakhaggagokaṇṇa-
sīhabyagghadīpiacchakokataracchauddārakadalimigaviḷārasasakaṇṇikānucarite
ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivutthe
issamigasākhamigasarabhamigaeṇimigavātamigapasadamigapurisālukiṃpurisayakkharakkhasanisevite
amajjavamañjaridharapahaṭṭhapupphaphusitaggānekapādapagaṇavitate
kururacaṅkoravāraṇamayūraparābhūtajīvajīvakacelāvaka        1-        (balāka)
bhiṅkārakaravikamattavihaṅgasatasaṅghuṭṭhe 2-
añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātusatavinaddhapaṭimaṇḍitappadese
evarūpe  khalu  bho  ramme  vanasaṇḍe  kuṇālo nāma sakuṇo paṭivasati ativiya
citto ativiya cittapattachadano.
     {296.1}   Tasseva   khalu   bho  kuṇālassa  sakuṇassa  aḍḍhuḍḍhāni
itthīsahassāni  paricārikā  dijakaññāyo  .  atha  khalu bho dve dijakaññāyo
kaṭṭhaṃ  mukhena  ḍaṃsitvā   taṃ  kuṇālaṃ  sakuṇaṃ  majjhe  nisīdāpetvā uḍḍenti
mā  naṃ  kuṇālaṃ  sakuṇaṃ  addhānapariyāyapathe  kilamatho  ubbāhetthāti 4-.
Pañcasatā     dijakaññāyo    heṭṭhato    heṭṭhato    ḍenti    sacāyaṃ
@Footnote:* idaṃ maramma potthakeyeva dissati .  1 Ma. -jīvañjīvaka- .  2 Ma. satatasampaghuṭṭhe.
Kuṇālo  sakuṇo  āsanā  paripatissati  mayaṃ  taṃ pakkhehi paṭiggahessāmāti.
Pañcasatā  dijakaññāyo  uparūpari  ḍenti  mā  naṃ  kuṇālaṃ  sakuṇaṃ  ātāpo
paritāpesīti  .  pañcasatā  pañcasatā  dijakaññāyo  ubhato  passena ḍenti
mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā
upapphusīti  .  pañcasatā  dijakaññāyo  purato  purato  ḍenti mā naṃ kuṇālaṃ
sakuṇaṃ  gopālakā  vā  pasupālakā  vā  tiṇahārakā  vā  kaṭṭhahārakā vā
vanakammikā  vā  kaṭṭhena vā kathalāya 1- vā pāṇinā vā (pāsāṇena vā)
leḍḍunā  vā  daṇḍena  vā  satthena  vā sakkharāhi vā pahāraṃ adaṃsu māyaṃ
kuṇālo  sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā
pāsāṇehi vā balavantehi vā pakkhīhi saṅgāmesīti 2-.
     {296.2}  Pañcasatā  dijakaññāyo  pacchato  pacchato ḍenti saṇhāhi
sakhilāhi  mañjūhi  madhurāhi  vācāhi  samudācarantiyo  māyaṃ  kuṇālo  sakuṇo
āsane   pariyukkaṇṭhīti   .   pañcasatā   dijakaññāyo   disodisaṃ   ḍenti
anekarukkhavividhavikatiphalamāharantiyo    māyaṃ    kuṇālo    sakuṇo   khuddāya
parikilamitthāti  .  atha khalu bho tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva
ārāmaṃ   uyyāneneva  uyyānaṃ  nadītittheneva  nadītitthaṃ  pabbatasikhareneva
pabbatasikharaṃ   ambavaneneva  ambavanaṃ  jambūvaneneva  jambūvanaṃ  labujavaneneva
labujavanaṃ    nāḷikerasañcāriyeneva    nāḷikerasañcāriṃ    3-   khippameva
@Footnote: 1 Ma. kaṭhalena vā .   2 Ma. saṅgamesīti .  3 Ma. nāḷikerasañcāriyaṃ.
Abhisambhonti  ratitthāya  .  atha  khalu  bho  kuṇālo sakuṇo tāhi dijakaññāhi
divasaṃ  paribyūḷho  evaṃ  apasādeti  nassatha  tumhe vasaliyo vinassatha tumhe
vasaliyo  coriyo  dhuttiyo  asatiyo  lahucittāyo  katassa  appaṭikārikāyo
anilo viya yenakāmaṅgamāyoti.



             The Pali Tipitaka in Roman Character Volume 28 page 106-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=296&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=296&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=296&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=296&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=296              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=6718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=6718              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :