ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [297]  Tasseva  khalu  bho himavato pabbatarājassa puratthime disābhāge
susukhumasunipuṇagiripabhavā        haritupayantiyo        .       uppalapaduma-
kumudanaḷinasatapattasogandhikamandālakasampativirūḷhasucigandhamanuññamanāpakappadese
kuravakamucalindaketakavedisavañjulapunnāgabakulatilakapiyakahasanasāla-
salaḷacampakaasokanāgarukkhatiriṭibhujapattaloddacandanoghavane
kālāgarupadumapiyaṅgudevadārukacocagahane kakudhakuṭajaaṅkolakaccikārakaṇikāra-
kaṇaverakoraṇḍakoviḷārakiṃsukayodhikavanamallikamanaṅgaṇamanavajjabhaṇḍisurucibhaginimāla-
malyadhare jātisumanamadhugandhikadhanutakkāritālisatagarausīrakoṭṭhagacchavitate
adhimuttikasaṃkusumitalatāvitatapaṭimaṇḍitappadese haṃsapilavakādambakāraṇḍakābhinādite
vijjādharasiddhasamaṇatāpasagaṇādhivutthe
naradevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese
evarūpe   khalu   bho   ramme   vanasaṇḍe  puṇṇamukho  nāma  pussakokilo
paṭivasati ativiya madhuragiro vilāsitanayanamattakkho.
     {297.1}  Tasseva  khalu  bho  puṇṇamukhassa  pussakokilassa aḍḍhuḍḍhāni
itthīsatāni  paricārikā  dijakaññāyo  .  atha  khalu  bho  dve dijakaññāyo
kaṭṭhaṃ   mukhena   ḍaṃsitvā   taṃ  puṇṇamukhaṃ  pussakokilaṃ  majjhe  nisīdāpetvā
Uḍḍenti   mā   naṃ   puṇṇamukhaṃ   pussakokilaṃ  addhānapariyāyapathe  kilamatho
ubbāhetthāti   .   paññāsa   dijakaññāyo  heṭṭhato  heṭṭhato  ḍenti
sacāyaṃ   puṇṇamukho   pussakokilo   āsanā  paripatissati  mayaṃ  taṃ  pakkhehi
paṭiggahessāmāti   .   paññāsa   dijakaññāyo  uparūpari  ḍenti  mā  naṃ
puṇṇamukhaṃ   pussakokilaṃ   ātāpo   paritāpesīti   .   paññāsa   paññāsa
dijakaññāyo  ubhato  passena  ḍenti  mā  naṃ  puṇṇamukhaṃ pussakokilaṃ sītaṃ vā
uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti.
     {297.2}   Paññāsa  dijakaññāyo  purato  purato  ḍenti  mā  naṃ
puṇṇamukhaṃ   pussakokilaṃ  gopālakā  vā  pasupālakā  vā  tiṇahārakā  vā
kaṭṭhahārakā  vā  vanakammikā  vā kaṭṭhena vā kathalāya 1- vā pāṇinā vā
(pāsāṇena  vā)  leḍḍunā  vā  daṇḍena  vā satthena vā sakkharāhi vā
pahāraṃ   adaṃsu   māyaṃ  puṇṇamukho  pussakokilo  gacchehi  vā  latāhi  vā
rukkhehi  vā  sākhāhi  vā  thambhehi  vā  pāsāṇehi  vā balavantehi vā
pakkhīhi   saṅgāmesīti  .  paññāsa  dijakaññāyo  pacchato  pacchato  ḍenti
saṇhāhi  sakhilāhi  mañjūhi  madhurāhi  vācāhi  samudācarantiyo māyaṃ puṇṇamukho
pussakokilo   āsane   pariyukkaṇṭhīti   .  paññāsa  dijakaññāyo  disodisaṃ
ḍenti   anekarukkhavividhavikatiphalamāharantiyo   māyaṃ   puṇṇamukho  pussakokilo
khuddāya  parikilamitthāti  .  atha  khalu  bho  tā  dijakaññāyo  taṃ puṇṇamukhaṃ
@Footnote: 1 Ma. kaṭhalena vā.
Pussakokilaṃ   ārāmeneva  ārāmaṃ  uyyāneneva  uyyānaṃ  nadītittheneva
nadītitthaṃ  pabbatasikhareneva  pabbatasikharaṃ  ambavaneneva  ambavanaṃ jambūvaneneva
jambūvanaṃ  labujavaneneva  labujavanaṃ  nāḷikerasañcāriyeneva  nāḷikerasañcāriṃ
khippameva  abhisambhonti  ratitthāya  .  atha  khalu  bho puṇṇamukho pussakokilo
tāhi  dijakaññāhi  divasaṃ paribyūḷho evaṃ pasaṃsati sādhu sādhu bhaginiyo etaṃ kho
bhaginiyo tumhākaṃ paṭirūpaṃ kuladhītānaṃ yaṃ tumhe bhattāraṃ paricareyyāthāti.



             The Pali Tipitaka in Roman Character Volume 28 page 108-110. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=297&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=297&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=297&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=297&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=6718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=6718              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :