ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [102]  Jātipaccayā  jarāmaraṇaṃ  asati  jātiyā  natthi  jarāmaraṇanti
saṅkhipitvā     vavatthāne     paññā     sammasane    ñāṇaṃ    atītampi
addhānaṃ     anāgatampi    addhānaṃ    jātipaccayā    jarāmaraṇaṃ    asati
jātiyā     natthi    jarāmaraṇanti    saṅkhipitvā    vavatthāne    paññā

--------------------------------------------------------------------------------------------- page78.

Sammasane ñāṇaṃ bhavapaccayā jāti asati .pe. upādānapaccayā bhavo asati taṇhāpaccayā upādānaṃ asati vedanāpaccayā taṇhā asati phassapaccayā vedanā asati saḷāyatanapaccayā phasso asati nāmarūpapaccayā saḷāyatanaṃ asati viññāṇapaccayā nāmarūpaṃ asati saṅkhārapaccayā viññāṇaṃ asati avijjāpaccayā saṅkhārā asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārā asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 77-78. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=102&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=102&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=102&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=102&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :