ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [137]    Uppādā    vuṭṭhātīti   gotrabhū   pavattā   vuṭṭhātīti
gotrabhū     nimittā     vuṭṭhātīti    gotrabhū    āyuhanā    vuṭṭhātīti
gotrabhū   paṭisandhiyā   vuṭṭhātīti   gotrabhū   gatiyā   vuṭṭhātīti  gotrabhū
@Footnote: 1 Ma. gotrabhuñāṇaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page96.

Nibbattiyā vuṭṭhātīti gotrabhū upapattiyā vuṭṭhātīti gotrabhū jātiyā vuṭṭhātīti gotrabhū jarāya vuṭṭhātīti gotrabhū byādhimhā vuṭṭhātīti gotrabhū maraṇā vuṭṭhātīti gotrabhū sokā vuṭṭhātīti gotrabhū paridevā vuṭṭhātīti gotrabhū upāyāsā vuṭṭhātīti gotrabhū bahiddhāsaṅkhāranimittā vuṭṭhātīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū appavattaṃ pakkhandatīti gotrabhū .pe. Nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā vuṭṭhitvā 1- anuppādaṃ pakkhandatīti gotrabhū pavattā vuṭṭhitvā appavattaṃ pakkhandatīti gotrabhū nimittā vuṭṭhitvā animittaṃ pakkhandatīti gotrabhū āyuhanā vuṭṭhitvā anāyuhanaṃ pakkhandatīti gotrabhū paṭisandhiyā vuṭṭhitvā appaṭisandhiṃ pakkhandatīti gotrabhū gatiyā vuṭṭhitvā agatiṃ pakkhandatīti gotrabhū nibbattiyā vuṭṭhitvā anibbattiṃ pakkhandatīti gotrabhū upapattiyā vuṭṭhitvā anupapattiṃ pakkhandatīti gotrabhū jātiyā vuṭṭhitvā ajātiṃ pakkhandatīti gotrabhū jarāya vuṭṭhitvā ajaraṃ pakkhandatīti gotrabhū byādhimhā vuṭṭhitvā abyādhiṃ pakkhandatīti gotrabhū maraṇā vuṭṭhitvā amataṃ pakkhandatīti gotrabhū sokā vuṭṭhitvā asokaṃ pakkhandatīti gotrabhū paridevā vuṭṭhitvā aparidevaṃ pakkhandatīti gotrabhū upāyāsā vuṭṭhitvā anupāyāsaṃ pakkhandatīti gotrabhū bahiddhāsaṅkhāranimittā vuṭṭhitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā @Footnote: 1 Ma. Yu. vuṭṭhahitvā. evamuparipi.

--------------------------------------------------------------------------------------------- page97.

Vivaṭṭatīti gotrabhū pavattā vivaṭṭatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittā vivaṭṭatīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū appavattaṃ pakkhandatīti gotrabhū .pe. nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti gotrabhū pavattā vivaṭṭitvā appavattaṃ pakkhandatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū.


             The Pali Tipitaka in Roman Character Volume 31 page 95-97. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=137&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=137&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=137&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=137&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=137              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6559              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6559              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :