ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [163] Kathaṃ bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.
     {163.1}    Kathaṃ bahiddhā dhamme vavattheti. Rūpe bahiddhā vavattheti
sadde   bahiddhā   vavattheti   gandhe  bahiddhā  vavattheti  rase  bahiddhā
vavattheti     phoṭṭhabbe     bahiddhā    vavattheti    dhamme    bahiddhā

--------------------------------------------------------------------------------------------- page113.

Vavattheti. {163.2} Kathaṃ rūpe bahiddhā vavattheti. Rūpā avijjāsambhūtāti vavattheti rūpā taṇhāsambhūtāti vavattheti rūpā kammasambhūtāti vavattheti rūpā āhārasambhūtāti vavattheti rūpā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti rūpā uppannāti vavattheti rūpā samupāgatāti vavattheti rūpā ahutvā sambhūtā hutvā na bhavissantīti vavattheti rūpe antavantato vavattheti rūpā addhuvā asassatā vipariṇāmadhammāti vavattheti rūpā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti rūpe aniccato vavattheti no niccato dukkhato vavattheti no sukhato anattato vavattheti no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato vavatthento niccasaññaṃ pajahati dukkhato vavatthento sukhasaññaṃ pajahati anattato vavatthento attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati evaṃ rūpe bahiddhā vavattheti.


             The Pali Tipitaka in Roman Character Volume 31 page 112-113. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=163&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=163&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=163&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=163&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6839              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6839              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :