ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                    Paññāvagge mahāpaññākathā
     [659]    Aniccānupassanā    bhāvitā   bahulīkatā   katamaṃ   paññaṃ
paripūreti     dukkhānupassanā     bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     anattānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     nibbidānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     virāgānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
@Footnote: 1 Yu. yuganandhā. 2 Ma. lokuttarabalasuññāti.

--------------------------------------------------------------------------------------------- page563.

Paripūreti nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti . aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. {659.1} Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti . hāsapaññā paṭibhāṇapaṭisambhidā tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya paṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.


             The Pali Tipitaka in Roman Character Volume 31 page 562-563. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=659&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=659&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=659&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=659&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=659              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :