ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [329] |329.39| Yadā devo devakāyā  cavati āyusaṅkhayā
                        tayo saddā niccharanti      devānaṃ anumodataṃ.
      |329.40| Ito bho sugatiṃ gaccha           manussānaṃ sahabyataṃ
                        manussabhūto saddhamme       labha saddhaṃ anuttaraṃ.
      |329.41| Sā te saddhā niviṭṭhassa      mūlajātā patiṭṭhitā
                        yāvajīvaṃ asaṃhirā               saddhamme supavedite.
      |329.42| Kāyena kusalaṃ katvā           vācāya kusalaṃ bahuṃ
                        manasā kusalaṃ katvā           abyāpajjhaṃ nirūpadhiṃ.

--------------------------------------------------------------------------------------------- page403.

|329.43| Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ aññe 1- pavare saddhamme brahmacariye nivesaya. |329.44| Imāya anukampāya devadevaṃ yathā vidū cavantaṃ anumodanti ehi deva punappunaṃ. |329.45| Saṃviggohaṃ 2- tadā āsiṃ devasaṅghe samāgate kaṃsu nāma ahaṃ yoniṃ gamissāmi ito cuto. |329.46| Mama saṃvegamaññāya samaṇo bhāvitindriyo mamuddharitukāmo so āgacchi mama santikaṃ. |329.47| Sumano nāma nāmena padumuttarasāvako atthadhammānusāsitvā saṃvejesi mamantadā. Dvādasamaṃ bhāṇavāraṃ. |329.48| Tassāhaṃ vacanaṃ sutvā buddhe cittaṃ pasādayiṃ. Taṃ dhīraṃ 3- abhivādetvā tattha kālaṃ kato ahaṃ. |329.49| Upapajjiṃ 4- sa tattheva sukkamūlena codito vasanto mātukucchimhi puna dhāretu mātuyā. |329.50| Tamhā kāyā cavitvāna tidase upapajjahaṃ etthantare na passāmi domanassaṃ ahaṃ tadā. |329.51| Tāvatiṃsā cavitvāna mātukucchiṃ samokkamiṃ nikkhamitvāna kicchimhā kiñci 5- dukkhaṃ ajānihaṃ. @Footnote: 1 Ma. aññepi macce .... Yu. aññe nicceva .... 2 Ma. saṃvego me tadā āsi. @3 Yu. vīraṃ. 4 Yu. upapajjissaṃ. 5 Ma. Yu. kaṇhasukkaṃ ajānahaṃ.

--------------------------------------------------------------------------------------------- page404.

|329.52| Jātiyā sattavassena 1- ārāmaṃ pāvisiṃ ahaṃ gotamassa bhagavato sakyaputtassa tādino. |329.53| Vitthārike pāvacane bāhujaññamhi sāsane addasaṃ sāsanaṃ kāre bhikkhavo tattha satthuno. |329.54| Sāvatthi nāma nagaraṃ rājā tatthāsi kosalo rathena nāgayuttena upesi bodhimuttamaṃ. |329.55| Tassāhaṃ nāgaṃ disvāna pubbakammaṃ anussariṃ añjaliṃ paggahetvāna samayaṃ agamāsahaṃ. |329.56| Jātiyā sattavassova pabbajiṃ anagāriyaṃ yo so buddhaṃ upaṭṭhāsi ānando nāma sāvako. |329.57| Gatimā dhitimā ceva satimā ca bahussuto rañño cittaṃ pasādento niyyādesi mahājuti. |329.58| Tassāhaṃ dhammaṃ sutvāna pubbakammaṃ anussariṃ tattheva ṭhitako santo arahattaṃ apāpuṇiṃ. |329.59| Ekaṃsaṃ cīvaraṃ katvā sire katvāna añjaliṃ sambuddhaṃ abhivādetvā imaṃ vācaṃ udīrayiṃ. |329.60| Padumuttarabuddhassa dipadindassa tādino 2- niguṇḍipupphaṃ paggayha sīhāsane ṭhapesahaṃ. |329.61| Tena kammena dipadinda lokajeṭṭha narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. @Footnote: 1 Ma. sattavassova. 2 Ma. Yu. satthuno.

--------------------------------------------------------------------------------------------- page405.

|329.62| Pañcavīsasahassamhi kappānaṃ manujādhipā abbudanirabbudāni aṭṭhaṭṭhāsiṃsu khattiyā. |329.63| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti. Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ sumanāveḷiyattherāpadānaṃ (328)


             The Pali Tipitaka in Roman Character Volume 32 page 402-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=329&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=329&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=329&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=329&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=329              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5212              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5212              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :