ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [4] |4.372| Anomadassī bhagavā            lokajeṭṭho narāsabho
                           vihāsi himavantamhi           devasaṅghapurakkhato.
           |4.373| Varuṇo nāma nāmena           nāgarājā ahaṃ tadā
                           kāmarūpī vikubbāmi           mahodadhinivāsahaṃ.
@Footnote: 1 Ma. Yu. ahaṃ .  2 Yu. vīro .  3 Ma. Yu. tassāhaṃ āhasā ajja.
@4 Ma.   kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
@       māgova bandhanaṃ hitvā        viharāmi anāsavo
@       svāgataṃ vata me āsi         buddhaseṭṭhassa santike
@       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@5 Ma. sabbattha itisaddo natthi.

--------------------------------------------------------------------------------------------- page46.

|4.374| Aṅganiyagaṇaṃ hitvā turiyaṃ paṭṭhapesahaṃ sambuddhaṃ parivāretvā vādesuṃ accharā tadā. |4.375| Vijjamānesu 1- turiyesu devaturiyāni vajjayuṃ ubhinnaṃ saddaṃ sutvāna buddhopi sampabujjhatha. |4.376| Nimantayitvā sambuddhaṃ sakaṃ bhavanamupāgamiṃ āsanaṃ paññapetvāna kālamārocayiṃ ahaṃ. |4.377| Khīṇāsavasahassehi purito 2- lokanāyako obhāsento disā sabbā bhavanamme upāgami. |4.378| Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ bhikkhusaṅghaṃ santappesiṃ 3- annapānenahaṃ tadā. |4.379| Anumodi mahāvīro sayambhū aggapuggalo bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |4.380| Yo so saṅghaṃ apūjesi buddhañca lokanāyakaṃ tena cittappasādena devalokaṃ gamissati. |4.381| Sattasattatikkhattuñca devarajjaṃ karissati paṭhabyā rajjaṃ aṭṭhasataṃ vasudhaṃ āvasissati. |4.382| Pañcapaññāsakkhattuṃ ca cakkavatti bhavissati bhogā asaṅkhayā tassa uppajjissanti tāvade. |4.383| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. @Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto. @Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.

--------------------------------------------------------------------------------------------- page47.

|4.384| Nirayā so cavitvāna manussattaṃ gamissati kolito nāma nāmena brahmabandhu bhavissati. |4.385| So pacchā pabbajitvāna kusalamūlena codito gotamassa bhāvato dutiyo hessati sāvako. |4.386| Āraddhaviriyo pahitatto iddhiyā pāramiṃ gato sabbāsave pariññāya nibbāyissatyanāsavo. |4.387| Pāpamittopanissāya kāmarāgavasaṃ gato mātaraṃ pitarañcāpi ghātayiṃ duṭṭhamānaso. |4.388| Yaṃ yaṃ yonūpapajjāmi nirayaṃ atha mānusaṃ pāpakammasamaṅgitaṃ 1- bhinnasīso marāmahaṃ 2-. |4.389| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi īdisaṃ mayhaṃ maraṇakāle bhavissati. |4.390| Pavivekamanuyutto samādhibhāvanārato sabbāsave pariññāya viharāmi anāsavo. |4.391| Dharaṇiṃpi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ vāmaṅguṭṭhena cāleyyaṃ 3- iddhiyā pāramiṃ gato. |4.392| Asmimānaṃ na passāmi māno mayhaṃ na vijjati sāmaṇere upādāya garucittaṃ karomahaṃ. |4.393| Aparimeyye ito kappe yaṃ kammaṃ abhinīharaṃ tamahaṃ bhūmiṃ anuppatto pattomhi āsavakkhayaṃ. @Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ. @3 Ma. Yu. khobheyyaṃ.

--------------------------------------------------------------------------------------------- page48.

|4.394| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti. Mahāmoggallānattherassa apadānaṃ samattaṃ. Pañcamaṃ mahākassapattherāpadānaṃ (3)


             The Pali Tipitaka in Roman Character Volume 32 page 45-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=4&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=4&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=4&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=4&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7155              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7155              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :