ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
              Aṭṭhamaṃ todeyyattherāpadānaṃ  (408)
     [410] |410.225| Rājā vijitajayo 1- nāma    ketumatipuruttame
                          sūro vikkamasampanno      puramajjhāvasī tadā.
      |410.226| Tassa rañño pamattassa   raṭṭhavisā 2- samuṭṭhahuṃ
                          uttarā 3- tuṇḍikā ceva    raṭṭhaṃ viddhaṃsayuṃ tadā.
      |410.227| Paccante kuppite khippaṃ    sannipātesirindamo
                          bhaṭe ceva balatthe ca        ariṃ niggāhayi tadā.
      |410.228| Hatthārohā anīkatthā     sūrā ca vammayodhino 4-
                          dhanuggahā ca rathikā 5-     sabbe sannipatuṃ tadā.
      |410.229| Āḷārakā kappakā ca      nhāpakā mālakārakā
                          sūrā vijitasaṅgāmā         sabbe sannipatuṃ tadā.
@Footnote: 1 Ma. ajitañjayo. Yu. jitañjayo. 2 Ma. Yu. aṭaviyo. 3 Ma. otārā. Yu. ocarā.
@4 Ma. Yu. cammayodhino. 5 Ma. Yu. uggā ca.

--------------------------------------------------------------------------------------------- page558.

|410.230| Khaggahatthā ca purisā cāpahatthā ca cammino 1- luddhā vijitasaṅgāmā sabbe sannipatuṃ tadā. |410.231| Tidhappabhinnā mātaṅgā kuñjarā saṭṭhihāyanā suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā. |410.232| Khamā sītassa uṇhassa ukkāruharaṇassa ca yodhājīvā katakammā sabbe sannipatuṃ tadā. |410.233| Saṅkhasaddaṃ bherisaddaṃ atho uddaṭasaddakaṃ 2- etehi te hāsayantā sabbe sannipatuṃ tadā. |410.234| Tisūlakontimantehi dhanūhi tomarehi ca 3- koṭṭayantā 4- nivattentā sabbe sannipatuṃ tadā. |410.235| Kavacāni nivāsetvā 5- sarājā ajitañjino saṭṭhipāṇasahassāni sūle uttāsayiṃ tadā. |410.236| Saddaṃ mānusakākaṃsu aho rājā adhammiko niraye paccamānassa kadā anto bhavissati. |410.237| Sayanehaṃ tuvaṭṭento passāmi 6- niraye tadā na supāmi divārattiṃ sūlena tajjayanti maṃ. |410.238| Kiṃ pamādena rajjena bāhanena balena ca na te pahonti dhāretuṃ tāsayanti 7- mamaṃ sadā. |410.239| Kiṃ me puttehi dārehi rajjena sakalena ca yannūna pabbajeyyāhaṃ gatimaggaṃ visodhaye. @Footnote: 1 Ma. Yu. vammino. 2 Ma. utujasaddakaṃ. Yu. uddhavasaddakaṃ. 3 Ma. Yu. @kavacatomarehi ca. 4 Ma. Yu. koṭṭantānaṃ nipātentā. yu .. nivattantā. @5 Ma. kimevāti nisāmetvā sarājā ajitañjayo. 6 Yu. vasāmi. 7 Ma. tāpayanti.

--------------------------------------------------------------------------------------------- page559.

|410.240| Saṭṭhināgasahassāni sabbālaṅkārabhūsite suvaṇṇakacche mātaṅge hemakappanivāsase. |410.241| Āruḷhe gāmaṇīyebhi tomaraṅkusapāṇibhi saṅgāmāvacare ṭhāne 1- anapekkho vihāyahaṃ. |410.242| Sakakammena santatto nikkhamiṃ anagāriyaṃ saṭṭhiassasahassāni sabbālaṅkārabhūsite. |410.243| Ājāniye ca 2- jātiyā sindhavā 3- sīghabāhane āruḷhe gāmaṇīyebhi cāpahatthehi cammibhi. |410.244| Chaḍḍayitvāna sabbete 4- nikkhamiṃ anagāriyaṃ saṭṭhirathasahassāni sabbālaṅkārabhūsite. |410.245| Dīpe athopi veyyagghe sannaddhe ussitaddhaje sabbete parivajjetvā 5- pabbajiṃ anagāriyaṃ. |410.246| Saṭṭhidhenusahassāni sabbā kaṃsupadhāraṇā gāviyo 6- chaḍḍayitvāna pabbajiṃ anagāriyaṃ. |410.247| Saṭṭhiitthīsahassāni sabbālaṅkārabhūsitā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |410.248| Āḷāramukhā hasulā susaññā tanumajjhimā tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ. |410.249| Saṭṭhigāmasahassāni paripuṇṇāni sabbaso chaḍḍayitvāna taṃ rajjaṃ pabbajiṃ anagāriyaṃ. @Footnote: 1 Yu. saṅgāmāvacareheva. 2 Ma. Yu. va. 3 Ma. Yu. sindhave sīghavāhane. @4 Ma. pahāretvāna te sabbe. Yu. pahāyitvāna .... 5 Ma. parihāretvā. @Yu. parihāyitvā. 6 Ma. Yu. tāyopi.

--------------------------------------------------------------------------------------------- page560.

|410.250| Nagarā nikkhamitvāna himavantaṃ upāgamiṃ bhāgīrasīnadītīre assamaṃ māpayiṃ ahaṃ. Paṇṇasālaṃ karitvāna agyāgāraṃ akāsahaṃ. |410.251| Āraddhaviriyo pahitatto vasāmi assame ahaṃ maṇḍape rukkhamūle vā suññāgāre va jhāyato na tu 1- vijjati tāso me na passe bhayabheravaṃ. |410.252| Sumedho nāma sambuddho aggo kāruṇiko muni ñāṇālokena jotento loke uppajji tāvade. |410.253| Mama assamasāmantā yakkho āsi mahiddhiko buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā. |410.254| Buddho loke samuppanno sumedho nāma cakkhumā tāresi janataṃ sabbaṃ tampi so tārayissati. |410.255| Yakkhassa vacanaṃ sutvā saṃviggo āsi tāvade buddho buddhoti cintento assamaṃ paṭisāmayiṃ. |410.256| Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ assamaṃ abhivanditvā nikkhamiṃ pavanā 2- ahaṃ. |410.257| Tato candanamādāya gāmā gāmaṃ purā puraṃ devadevaṃ gavesanto upagañchiṃ vināyakaṃ. |410.258| Bhagavā tamhi samaye sumedho lokanāyako catusaccaṃ pakāsento bodheti janataṃ bahuṃ 3-. @Footnote: 1 Yu. na upapajjatha. 2 Ma. vipinā. 3 Yu. tadā.

--------------------------------------------------------------------------------------------- page561.

|410.259| Añjaliṃ paggahetvāna sīse katvāna vandanaṃ 1- sambuddhaṃ abhivādetvā imā gāthā abhāsatha 2-. |410.260| Vassike pupphamānasmiṃ santike upavāyati tvaṃ vīra guṇagandhena disā sabbā pavāyasi. |410.261| Campake nāgamalike 3- adhimuttakaketake sālesu pupphamānesu anuvātaṃ pavāyati. |410.262| Tava gandhaṃ ghāyitvāna 4- himavantā idhāgamiṃ pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa. |410.263| Varacandanenānulimpiṃ sumedhaṃ lokanāyakaṃ sakaṃ cittaṃ pasādetvā tuṇhī aṭṭhāsi tāvade. |410.264| Sumedho nāma bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |410.265| Yo me guṇaṃ 5- pakittesi candanañca apūjayi tamahaṃ kittayissāmi suṇātha mama bhāsato. |410.266| Ādeyyavākyavacano brahmā uju patāpavā pañcavīsatikappāni sappabhāso bhavissati. |410.267| Chabbīsatikappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |410.268| Tettiṃsakkhattuṃ devindo devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. @Footnote: 1 Ma. Yu. candanaṃ. 2 Ma. abhāsahaṃ. 3 Ma. Yu. nāgavanike. @4 Ma. Yu. suṇitvāna. 5 Ma. Yu. guṇe.

--------------------------------------------------------------------------------------------- page562.

|410.269| Tato cutoyaṃ manujo manussattaṃ gamissati puññakammena saṃyutto brahmabandhu bhavissati. |410.270| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū tīṇilakkhaṇasampanno bāvarī nāma brāhmaṇo. |410.271| Tassa sisso bhavitvāna hessati mantapāragū upagantvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ. |410.272| Pucchitvā nipuṇe pañhe hāsayitvāna 1- mānasaṃ sabbāsave pariññāya viharāmi 2- anāsavo. |410.273| Tividhaggi nibbutā mayhaṃ bhavā sabbe samūhatā sabbāsave pariññāya viharāmi anāsavo. |410.274| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |410.275| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |410.276| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti. Todeyyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. bhāvayitvāna añjasaṃ. 2 Ma. viharissatināsavo.

--------------------------------------------------------------------------------------------- page563.

Navamaṃ jatukaṇṇikattherāpadānaṃ (409) [411] |411.277| Nagare haṃsavatiyā seṭṭhiputto ahosahaṃ samappito kāmaguṇehi 1- parivāremahaṃ tadā. |411.278| Tato pāsādamāruyha mahābhoge valañjako tattha naccehi gītehi parivāremahaṃ tadā. |411.279| Turiyā āhatā mayhaṃ sammatālasamāhitā rañjantī 2- itthiyo sabbā harantiyeva me mano. |411.280| Celāvakā vāmanikā 3- kuñjavā sīhimajjhitā 4- laṅghikā sokajjhāyī ca parivārenti maṃ sadā. |411.281| Vetāḷino kumbhathūni naṭā ca naccakā bahū naṭakā nāṭakā ceva parivārenti maṃ sadā. |411.282| Kappakā nhāpakā sūdā mālākārā supāsakā 5- jallā mallā ca te sabbe parivārenti maṃ sadā. |411.283| Etesu kīḷamānesu sikkhite katupāsane rattindivaṃ na jānāmi indova tidase pure 6-. |411.284| Addhikā kapaṇā 7- sabbe yācakā carakā bahū upagacchanti te niccaṃ bhikkhayantā mamaṃ gharaṃ. |411.285| Samaṇā brāhmaṇā ceva puññakkhettā anuttarā vaḍḍhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ. |411.286| Paṭakā 8- laṭukā sabbe niganthā pupphasāṭakā @Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu. @velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā. @6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.

--------------------------------------------------------------------------------------------- page564.

Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ. |411.287| Ājīvikā viluttāvī gotamā 1- devadhammikā rajojalladharā ete āgacchanti mamaṃ gharaṃ. |411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū tapasī vanacārī ca āgacchanti mamaṃ gharaṃ. |411.289| Andhakā 4- damilā ceva sākuḷā malayāḷakā 5- savarā yonakā ceva āgacchanti mamaṃ gharaṃ. |411.290| Gandhakā 6- muṇḍakā sabbe kuṭṭhalā sānuvindakā 7- ārāva cīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ. |411.291| Alasandakā pallavakā pabbatānaggamāruhā 8- bāhikā 9- cetaputtā ca āgacchanti mamaṃ gharaṃ. |411.292| Madhurakā kosalakā kāsikā 10- hatthiporikā isindā makkalā 11- ceva āgacchanti mamaṃ gharaṃ. |411.293| Celāvakā ārambā ca 12- obhāsā meghalā bahū khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ. |411.294| Rohakā 13- sindhavā ceva cittakā 14- ekakaṇṇikā suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ. |411.295| Suppārakā kumārā 15- ca malayā 16- soṇṇabhūmikā vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ. @Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū. @4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā @hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā. @9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu. @velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva. @15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.

--------------------------------------------------------------------------------------------- page565.

|411.296| Naḷakārā pesakārā cammakārā ca tacchakā kammakārā 1- kumbhakārā āgacchanti mamaṃ gharaṃ. |411.297| Maṇikārā lohakārā soṇṇakārā ca dussikā tipukārā ca te sabbe āgacchanti mamaṃ gharaṃ. |411.298| Usukārā 2- bhamakārā pesakārā ca gandhikā rajakā tunnavāyā ca āgacchanti mamaṃ gharaṃ. |411.299| Telikā kaṭṭhahārā ca udahārā ca pesikā supikā saradakkhā ca 3- āgacchanti mamaṃ gharaṃ. |411.300| Dovārikā anīkatthā ganthikā 4- pupphachaḍḍakā hatthārohā hatthipālā āgacchanti mamaṃ gharaṃ. |411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ sattavaṇṇena ratanena ūnattaṃ pūrayāmahaṃ. |411.302| Ye mayā kittitā sabbe nānāvaṇṇā bahū janā tesāhaṃ cittamaññāya tappayiṃ ratanenapi 6-. |411.303| Vaggūsu bhāsamānesu vajjamānāsu bherisu saṅkhesu dhamayantesu sakagehe ramāmahaṃ. |411.304| Bhagavā tamhi samaye padumuttaranāmako 7- saha 8- satasahassehi parikkhīṇāsavehi so. |411.305| Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā obhāsento disā sabbā dīparukkhova jotati. @Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ... @rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu. @pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.

--------------------------------------------------------------------------------------------- page566.

|411.306| Vajjanti bheriyo sabbā gacchante lokanāyake pabhā niddhāvate tassa sataraṃsīva uggato. |411.307| Kavāṭantarikāyāpi paviṭṭhena ca rasminā antogharesu vipulo āloko āsi tāvade. |411.308| Pabhaṃ disvāna buddhassa pārisajje avocahaṃ nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato. |411.309| Khippaṃ oruyha pāsādā agamiṃ antarāpathaṃ 1- sambuddhaṃ abhivādento 2- idaṃ vacanamabraviṃ. |411.310| Anukampatu me buddho jalajuttamanāmako 3- vasīsatasahassehi adhivāsesi so muni. |411.311| Nimantayitvāna sambuddhaṃ abhinesiṃ sakaṃ gharaṃ tattha annena pānena santappesiṃ mahāmuniṃ. |411.312| Bhuttāvīkālamaññāya buddhaseṭṭhassa tādino saṅgītena 4- turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ. |411.313| Padumuttaro lokavidū āhutīnaṃ paṭiggaho antoghare nisīditvā imā gāthā abhāsatha. |411.314| Yo maṃ turiyenupaṭṭhāsi annapānañcadāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |411.315| Pahūtabhakkho hutvāna sahirañño sabhojano catuddīpe ekarajjaṃ kārayissatiyaṃ naro. @Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako. @4 Ma. Yu. sataṅgikena.

--------------------------------------------------------------------------------------------- page567.

|411.316| Pañcasīle samādāya dasakammapathe rato 1- samādāya pavattanto parisaṃ sikkhapessati. |411.317| Turiyasatasahassāni nāriyo 2- samalaṅkatā vajjayissantimaṃ niccaṃ upaṭṭhānassidaṃ phalaṃ. |411.318| Tiṃsakappasahassāni devaloke ramissati catusaṭṭhikhattuṃ devindo devarajjaṃ karissati. |411.319| Catusattatikkhattuṃ 3- ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |411.320| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |411.321| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ anūnabhogo hutvāna manussattaṃ gamissati. |411.322| Ajjhāyako bhavitvāna tiṇṇaṃ vedāna pāragū uttamatthaṃ gavesanto carissati mahiṃ tadā 4-. |411.323| So ca pacchā pabbajitvā sukkamūlena codito gotamassa bhagavato sāsanebhiramissati. |411.324| Ārādhayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ kilese jhāpayitvāna arahāyaṃ bhavissati. |411.325| Pavane byaggharājāva migarājāva kesarī abhīto viharāmajja sakyaputtassa sāsane. @Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.

--------------------------------------------------------------------------------------------- page568.

|411.326| Devaloke manusse vā dalidde duggatimhi vā nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ. |411.327| Vivekamanuyuttomhi upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |411.328| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |411.329| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |411.330| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo abhāsitthāti. Jatukaṇṇikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 557-568. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=410&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=410&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=410&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=410&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=410              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5452              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5452              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :