ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [6] |6.124| Parinibbutamhi sugate           siddhatthe lokanāyake
                       sadevamānusā sabbe            pūjenti dipaduttamaṃ.
         |6.125| Āropite ca citake               siddhatthe lokanāyake
                          yathāsakena thāmena            citaṃ pūjenti satthuno.
         |6.126| Avidūre citakassa                   dīpaṃ ujjālayiṃ ahaṃ
                          yāva udeti suriyo              dīpaṃ me tāva pajjali.
         |6.127| Tena kammena sukatena            cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
         |6.128| Tattha me sukataṃ byamhaṃ           ekadīpanti ñāyati
                          dīpasatasahassāni               byamhe pajjalare mama.
         |6.129| Udayantova suriyo                 deho me jalate 1- sadā
                          sappabhāhi sarīrassa             āloko hoti me sadā.
         |6.130| Tirokuḍḍaṃ tiroselaṃ                samatiggayha pabbataṃ
                          samantā yojanasataṃ             passāmi cakkhunā ahaṃ.
         |6.131| Sattasattatikkhattuṃ ca             devaloke ramiṃ ahaṃ
                          ekatiṃsatikkhattuṃ ca             devarajjaṃ akārayiṃ.
         |6.132| Aṭṭhavīsatikkhattuṃ ca               cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                   gaṇanāto asaṅkhayaṃ.
         |6.133| Devalokā cavitvāna              nibbatti mātukucchiyaṃ
                          mātukucchigatassāpi           akkhi me na 2- vinassati.
         |6.134| Jātiyā catuvassohaṃ              pabbajiṃ anagāriyaṃ
                          aḍḍhamāse asampatte     arahattaṃ apāpuṇiṃ.
@Footnote: 1 Ma. jotate. Yu. rājate. 2 Ma. Yu. na nimīlati.
         |6.135| Dibbacakkhuṃ visodhesiṃ               bhavā sabbe samūhatā
                       sabbe kilesā sañchinnā      ekadīpassidaṃ phalaṃ.
         |6.136| Tirokuḍḍaṃ tiroselaṃ               pabbatañcāpi kevalaṃ
                       samatikkamma passāmi            ekadīpassidaṃ phalaṃ.
         |6.137| Visamā me samā honti          andhakāro na vijjati
                       nāhaṃ passāmi timiraṃ              ekadīpassidaṃ phalaṃ.
         |6.138| Catunavute ito kappe             yaṃ dīpamadadiṃ tadā
                       duggatiṃ nābhijānāmi             ekadīpassidaṃ phalaṃ.
         |6.139| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |6.140| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |6.141| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.
                               Ekadīpiyattherassa apadānaṃ samattaṃ.
                         Sattamaṃ ucchaṅgapupphiyattherāpadānaṃ (417)



             The Pali Tipitaka in Roman Character Volume 33 page 14-16. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=6&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=6&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=6&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=6&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=6              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :