ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [7] |7.142| Nagare bandhumatiyā               ahosiṃ māliko tadā
                       ucchaṅgaṃ pūrayitvāna              agamaṃ antarāpaṇaṃ.
         |7.143| Bhagavā tamhi samaye               bhikkhusaṅghapurakkhato
                       mahatā ānubhāvena              niyyāti lokanāyako.
         |7.144| Disvāna lokapajjotaṃ             vipassiṃ lokatāraṇaṃ
                       pupphaṃ paggayha ucchaṅgā       buddhaseṭṭhaṃ apūjayiṃ.
         |7.145| Ekanavute ito kappe           buddhaseṭṭhaṃ 1- apūjayiṃ
                       duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
         |7.146| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |7.147| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |7.148| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.
                           Ucchaṅgapupphiyattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ yāgudāyakattherāpadānaṃ (418)



             The Pali Tipitaka in Roman Character Volume 33 page 16-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=7&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=7&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=7&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=7&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=7              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :