ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [141]  Tatra  yvāyaṃ  puggalo  ārambhati  ca  vippaṭisārī  ca  hoti
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ   nappajānāti   yatthassa
te   uppannā   pāpakā   akusalā   dhammā  aparisesā  nirujjhanti  so
evamassa   vacanīyo   āyasmato   kho   ārambhajā   āsavā  saṃvijjanti
vippaṭisārajā    āsavā    pavaḍḍhanti    sādhu   vatāyasmā   ārambhaje
āsave   pahāya   vippaṭisāraje  āsave  paṭivinodetvā  cittaṃ  paññañca
bhāvetu evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti.
     {141.1}  Tatra  yvāyaṃ  puggalo ārambhati na vippaṭisārī hoti tañca
cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa  te  uppannā
pāpakā   akusalā  dhammā  aparisesā  nirujjhanti  so  evamassa  vacanīyo
āyasmato   kho   ārambhajā  āsavā  saṃvijjanti  vippaṭisārajā  āsavā
nappavaḍḍhanti   sādhu   vatāyasmā   ārambhaje   āsave   pahāya   cittaṃ
paññañca   bhāvetu   evamāyasmā   amunā  pañcamena  puggalena  samasamo
bhavissatīti.
     {141.2}  Tatra  yvāyaṃ  puggalo  na  ārambhati  vippaṭisārī  hoti
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ   nappajānāti   yatthassa
te   uppannā   pāpakā   akusalā   dhammā  aparisesā  nirujjhanti  so
evamassa   vacanīyo   āyasmato  kho  ārambhajā  āsavā  na  saṃvijjanti

--------------------------------------------------------------------------------------------- page221.

Vippaṭisārajā āsavā pavaḍḍhanti sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti. {141.3} Tatra yvāyaṃ puggalo na ārambhati na vippaṭisārī hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti so evamassa vacanīyo āyasmato kho ārambhajā āsavā na saṃvijjanti vippaṭisārajā āsavā nappavaḍḍhanti sādhu vatāyasmā cittaṃ paññañca bhāvetu evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti . Ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evamanusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇanti. [142] Kathañca puggalo datvā avajānāti idhekacco puggalo yassa puggalassa deti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tassa evaṃ hoti ahaṃ dammi ayaṃ pana paṭiggaṇhātīti tamenaṃ datvā avajānāti evaṃ puggalo datvā avajānāti. {142.1} Kathañca puggalo saṃvāsena avajānāti idhekacco puggalo yena puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni tamenaṃ saṃvāsena avajānāti evaṃ puggalo saṃvāsena avajānāti. {142.2} Kathañca puggalo ādheyyamukho hoti idhekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne khippaññeva adhimuccitā hoti evaṃ puggalo ādheyyamukho

--------------------------------------------------------------------------------------------- page222.

Hoti. {142.3} Kathañca puggalo lolo hoti idhekacco puggalo ittarasaddho hoti ittarabhatti ittarapemo ittarappasādo evaṃ puggalo lolo hoti. {142.4} Kathañca puggalo mando momūho hoti idhekacco puggalo kusalākusale dhamme na jānāti sāvajjānavajje dhamme na jānāti hīnappaṇīte dhamme na jānāti kaṇhasukkasappaṭibhāge dhamme na jānāti evaṃ puggalo mando momūho hoti. Tattha katame pañca yodhājīvūpamā puggalā [143] Pañca yodhājīvā idhekacco yodhājīvo rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evarūpopi idhekacco yodhājīvo hoti ayaṃ paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ. {143.1} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ apica kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evarūpopi idhekacco yodhājīvo hoti ayaṃ dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ. {143.2} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ apica kho ussādanaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evarūpopi idhekacco yodhājīvo hoti ayaṃ tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ. {143.3} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ apica kho sampahāre haññati byāpajjati evarūpopi idhekacco yodhājīvo hoti ayaṃ catuttho

--------------------------------------------------------------------------------------------- page223.

Yodhājīvo santo saṃvijjamāno lokasmiṃ. {143.4} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati evarūpopi idhekacco yodhājīvo hoti ayaṃ pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime pañca yodhājīvā santo saṃvijjamānā lokasmiṃ. [144] Evameva pañcime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu . katame pañca . idhekacco bhikkhu rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati . kimassa rajaggasmiṃ . Idha bhikkhu suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatāti so taṃ sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati idamassa rajaggasmiṃ. {144.1} Seyyathāpi so yodhājīvo rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo. Evarūpopi idhekacco puggalo hoti . Ayaṃ paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu . puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ apica kho dhajaggaññeva disvā saṃsīdati visīdati na

--------------------------------------------------------------------------------------------- page224.

Santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati . kimassa dhajaggasmiṃ . Idha bhikkhu na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatāti apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ so taṃ disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati idamassa dhajaggasmiṃ. {144.2} Seyyathāpi so yodhājīvo sahati rajaggaṃ apica kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo . Evarūpopi idhekacco puggalo hoti. Ayaṃ dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {144.3} Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ apica kho ussādanaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati . kimassa ussādanāya . idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ūhasati ullapati ujjagghati upphaṇḍeti so mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno upphaṇḍiyamāno saṃsīdati visīdati na santhambhati na sakkoti

--------------------------------------------------------------------------------------------- page225.

Brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati idamassa ussādanāya. {144.5} Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ apica kho ussādanaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo . Evarūpopi idhekacco puggalo hoti . ayaṃ tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {144.6} Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ apica kho sampahāre haññati byāpajjati . Kimassa sampahārasmiṃ . idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati so mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati idamassa sampahārasmiṃ. {144.7} Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ apica kho sampahāre haññati byāpajjati tathūpamo ayaṃ puggalo . evarūpopi idhekacco puggalo hoti . Ayaṃ catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {144.8} Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati . kimassa saṅgāmavijayasmiṃ . idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā

--------------------------------------------------------------------------------------------- page226.

Abhinisīdati abhinipajjati ajjhottharati . so mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati. {144.9} So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. {144.10} So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamāya dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati. {144.11} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti

--------------------------------------------------------------------------------------------- page227.

Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. {144.12} Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . idamassa saṅgāmavijayasmiṃ . Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati tathūpamo ayaṃ puggalo . evarūpopi idhekacco puggalo hoti . ayaṃ pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Ime pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu. [145] Tattha katame pañca piṇḍapātikā . mandattā momūhattā piṇḍapātiko hoti pāpiccho icchāpakato piṇḍapātiko hoti ummādā cittavikkhepā piṇḍapātiko hoti vaṇṇitaṃ buddhehi buddhasāvakehīti piṇḍapātiko hoti apica appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya piṇḍapātiko hoti . tatra yvāyaṃ piṇḍapātiko appicchaṃyeva nissāya

--------------------------------------------------------------------------------------------- page228.

Santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya piṇḍapātiko ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. {145.1} Seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍaṃ tattha aggamakkhāyati evameva yvāyaṃ piṇḍapātiko appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya piṇḍapātiko hoti ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime pañca piṇḍapātikā. [146] Tattha katame pañca khalupacchābhattikā pañca ekāsanikā pañca paṃsukūlikā pañca tecīvarikā pañca āraññikā pañca rukkhamūlikā pañca abbhokāsikā pañca nesajjikā pañca yathāsanthatikā {146.1} tattha katame pañca sosānikā . mandattā momūhattā sosāniko hoti pāpiccho icchāpakato sosāniko hoti ummādā cittavikkhepā sosāniko hoti vaṇṇitaṃ buddhehi buddhasāvakehīti sosāniko hoti apica appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko hoti . tatra yvāyaṃ sosāniko appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho

--------------------------------------------------------------------------------------------- page229.

Ca pāmokkho ca uttamo ca pavaro ca. {146.2} Seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍaṃ tattha aggamakkhāyati evameva yvāyaṃ sosāniko appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko hoti ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime pañca sosānikāti. Pañcakaniddeso niṭṭhito. ------------- Chakkaniddeso


             The Pali Tipitaka in Roman Character Volume 36 page 220-229. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=656&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=656&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=656&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=656&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=656              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2487              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :