ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Brahmacariyakathā
     [255]  Natthi  devesu  brahmacariyavāsoti  .  āmantā . Sabbe
devā    jaḷā    eḷamūgā    aviññū    hatthasaṃvācikā    na   paṭibalā
subhāsitadubbhāsitānaṃ   atthamaññātuṃ  sabbe  devā  na  buddhe  pasannā  na
Dhamme   pasannā   na   saṅghe  pasannā  na  buddhaṃ  bhagavantaṃ  payirupāsanti
na   buddhaṃ   bhagavantaṃ   pañhaṃ   pucchanti   na   buddhena   bhagavatā  pañhe
visajjite    attamanā    sabbe    devā   kammāvaraṇena   samannāgatā
kilesāvaraṇena    samannāgatā   vipākāvaraṇena   samannāgatā   assaddhā
acchandikā   duppaññā   abhabbā   niyāmaṃ   okkamituṃ   kusalesu  dhammesu
sammattaṃ    sabbe    devā   mātughātakā   pitughātakā   arahantaghātakā
ruhiruppādakā     saṅghabhedakā     sabbe     devā     pāṇātipātino
adinnādāyino    kāmesu    micchācārino    musāvādino    pisuṇavācā
pharusavācā       samphappalāpino       abhijjhāluno      byāpannacittā
micchādiṭṭhikāti. Na hevaṃ vattabbe .pe.
     {255.1}   Nanu   atthi   devā   ajaḷā   aneḷamūgā  viññū  na
hatthasaṃvācikā     paṭibalā    subhāsitadubbhāsitānaṃ    atthamaññātuṃ    atthi
devā  buddhe  pasannā  dhamme  pasannā  saṅghe  pasannā  buddhaṃ  bhagavantaṃ
payirupāsanti    buddhaṃ    bhagavantaṃ    pañhaṃ   pucchanti   buddhena   bhagavatā
pañhe   visajjite   attamanā   honti   atthi  devā  na  kammāvaraṇena
samannāgatā    na    kilesāvaraṇena   samannāgatā   na   vipākāvaraṇena
samannāgatā   saddhā   chandikā   paññavanto   bhabbā   niyāmaṃ  okkamituṃ
kusalesu  dhammesu  sammattaṃ  atthi  devā  na  mātughātakā  na  pitughātakā
na   arahantaghātakā   na   ruhiruppādakā   na  saṅghabhedakā  atthi  devā
na   pāṇātipātino   na   adinnādāyino  na  kāmesu  micchācārino  na
musāvādino   na   pisuṇavācā   na   pharusavācā   na  samphappalāpino  na
Abhijjhāluno abyāpannacittā sammādiṭṭhikāti. Āmantā.
     {255.2}   Hañci   atthi   devā   ajaḷā  aneḷamūgā  viññū  na
hatthasaṃvācikā    paṭibalā    subhāsitadubbhāsitānaṃ    atthamaññātuṃ    .pe.
Atthi  devā  buddhe  pasannā  .pe.  sammādiṭṭhikā no vata re vattabbe
natthi devesu brahmacariyavāsoti.



             The Pali Tipitaka in Roman Character Volume 37 page 109-111. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=255&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=255&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=255&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=255&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3714              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3714              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :