ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [804]  Na  cakkhu  na  cakkhudhātūti:  āmantā  .  na  cakkhudhātu  na
cakkhūti:    dibbacakkhu    paññācakkhu    na    cakkhudhātu   cakkhu   cakkhuñca
cakkhudhātuñca  ṭhapetvā  avasesaṃ  na  ceva  cakkhu na ca cakkhudhātu. Na sotaṃ
Na   sotadhātūti:   āmantā   .  na  sotadhātu  na  sotanti:  dibbasotaṃ
taṇhāsotaṃ    na   sotadhātu   sotaṃ   sotañca   sotadhātuñca   ṭhapetvā
avasesaṃ  na  ceva  sotaṃ  na  ca  sotadhātu  .  na  ghānaṃ  na ghānadhātūti:
āmantā   .   na   ghānadhātu   na  ghānanti:  āmantā  .  yaṃ  saṃkhittaṃ
ubhato   āmantā   .   na  jivhā  .pe.  na  kāyo  na  kāyadhātūti:
āmantā  .  na  kāyadhātu  na  kāyoti:  kāyadhātuṃ  ṭhapetvā  avaseso
kāyo   na  kāyadhātu  kāyo  kāyañca  kāyadhātuñca  ṭhapetvā  avaseso
na  ceva  kāyo  na  ca  kāyadhātu  .  na  rūpaṃ na rūpadhātūti: āmantā.
Na   rūpadhātu   narūpanti:   rūpadhātuṃ  ṭhapetvā  avasesaṃ  rūpaṃ  na  rūpadhātu
rūpaṃ   rūpañca   rūpadhātuñca   ṭhapetvā   avasesaṃ   na  ceva  rūpaṃ  na  ca
rūpadhātu   .  na  saddo  .pe.  na  gandho  naganadhadhātūti:  āmantā .
Na    gandhadhātu   na   gandhoti:   sīlagandho   samādhigandho   paññāgandho
na    gandhadhātu   gandho   gandhañca   gandhadhātuñca   ṭhapetvā   avasesā
na  ceva  gandho  na  ca  gandhadhātu  .  na raso na rasadhātūti: āmantā.
Na  rasadhātu  na  rasoti:  attharaso  dhammaraso  vimuttiraso na rasadhātu raso
rasañca  rasadhātuñca  ṭhapetvā  avasesā  na  ceva  raso  na ca rasadhātu.
Na  phoṭṭhabbo  .pe.  na  cakkhuviññāṇaṃ  na cakkhuviññāṇadhātūti: āmantā.
Na   cakkhuviññāṇadhātu  na  cakkhuviññāṇanti:  āmantā  .  na  sotaviññāṇaṃ
na     ghānaviññāṇaṃ     na    jivhāviññāṇaṃ    na    kāyaviññāṇaṃ   .
Na   manodhātūti:   āmantā   .   na  manodhātu  na  manoti:  manodhātuṃ
Ṭhapetvā   avaseso   mano   na   manodhātu  mano  manañca  manodhātuñca
ṭhapetvā  avaseso  na  ceva  mano  na  ca  manodhātu . Na manoviññāṇaṃ
na   manoviññāṇadhātūti:   āmantā   .   na  manoviññāṇadhātu  na  mano
viññāṇanti:   āmantā   .   na  dhammo  na  dhammadhātūti:  āmantā .
Na   dhammadhātu   na   dhammoti:   dhammadhātuṃ   ṭhapetvā  avaseso  dhammo
na    dhammadhātu   dhammo   dhammañca   dhammadhātuñca   ṭhapetvā   avaseso
na ceva dhammo na ca dhammadhātu.
                       --------



             The Pali Tipitaka in Roman Character Volume 38 page 267-269. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=804&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=804&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=804&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=804&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=804              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :