ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [804]  Na  cakkhu  na  cakkhudhātūti:  āmantā  .  na  cakkhudhātu  na
cakkhūti:    dibbacakkhu    paññācakkhu    na    cakkhudhātu   cakkhu   cakkhuñca
cakkhudhātuñca  ṭhapetvā  avasesaṃ  na  ceva  cakkhu na ca cakkhudhātu. Na sotaṃ

--------------------------------------------------------------------------------------------- page268.

Na sotadhātūti: āmantā . na sotadhātu na sotanti: dibbasotaṃ taṇhāsotaṃ na sotadhātu sotaṃ sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu . na ghānaṃ na ghānadhātūti: āmantā . na ghānadhātu na ghānanti: āmantā . yaṃ saṃkhittaṃ ubhato āmantā . na jivhā .pe. na kāyo na kāyadhātūti: āmantā . na kāyadhātu na kāyoti: kāyadhātuṃ ṭhapetvā avaseso kāyo na kāyadhātu kāyo kāyañca kāyadhātuñca ṭhapetvā avaseso na ceva kāyo na ca kāyadhātu . na rūpaṃ na rūpadhātūti: āmantā. Na rūpadhātu narūpanti: rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ na rūpadhātu rūpaṃ rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpadhātu . na saddo .pe. na gandho naganadhadhātūti: āmantā . Na gandhadhātu na gandhoti: sīlagandho samādhigandho paññāgandho na gandhadhātu gandho gandhañca gandhadhātuñca ṭhapetvā avasesā na ceva gandho na ca gandhadhātu . na raso na rasadhātūti: āmantā. Na rasadhātu na rasoti: attharaso dhammaraso vimuttiraso na rasadhātu raso rasañca rasadhātuñca ṭhapetvā avasesā na ceva raso na ca rasadhātu. Na phoṭṭhabbo .pe. na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti: āmantā. Na cakkhuviññāṇadhātu na cakkhuviññāṇanti: āmantā . na sotaviññāṇaṃ na ghānaviññāṇaṃ na jivhāviññāṇaṃ na kāyaviññāṇaṃ . Na manodhātūti: āmantā . na manodhātu na manoti: manodhātuṃ

--------------------------------------------------------------------------------------------- page269.

Ṭhapetvā avaseso mano na manodhātu mano manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu . Na manoviññāṇaṃ na manoviññāṇadhātūti: āmantā . na manoviññāṇadhātu na mano viññāṇanti: āmantā . na dhammo na dhammadhātūti: āmantā . Na dhammadhātu na dhammoti: dhammadhātuṃ ṭhapetvā avaseso dhammo na dhammadhātu dhammo dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu. --------


             The Pali Tipitaka in Roman Character Volume 38 page 267-269. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=804&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=804&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=804&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=804&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=804              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :