ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [803]    Cakkhu    cakkhudhātūti:    dibbacakkhu    paññācakkhu   cakkhu
na   cakkhudhātu   cakkhudhātu   cakkhu   ceva   cakkhudhātu   ca  .  cakkhudhātu
cakkhūti:    āmantā   .   sotaṃ   sotadhātūti:   dibbasotaṃ   taṇhāsotaṃ
sotaṃ   na   sotadhātu  sotadhātu  sotañceva  sotadhātu  ca  .  sotadhātu
sotanti:   āmantā   .   ghānaṃ   ghānadhātūti:  āmantā  .  ghānadhātu
ghānanti:    āmantā    .     jivhāpi   ghānadhātusadisā   .   kāyo
kāyadhātūti: kāyadhātuṃ ṭhapetvā avaseso kāyo kāyo na kāyadhātu kāyadhātu

--------------------------------------------------------------------------------------------- page267.

Kāyo ceva kāyadhātu ca . kāyadhātu kāyoti: āmantā . Rūpaṃ rūpadhātūti: rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ rūpaṃ na rūpadhātu rūpadhātu rūpañceva rūpadhātu ca . rūpadhātu rūpanti: āmantā . Saddo ghānasadiso . gandho gandhadhātūti: sīlagandho samādhigandho paññāgandho gandho na gandhadhātu gandhadhātu gandho ceva gandhadhātu ca . gandhadhātu gandhoti: āmantā . raso rasadhātūti: attharaso dhammaraso vimuttiraso raso na rasadhātu rasadhātu raso ceva rasadhātu ca . rasadhātu rasoti: āmantā . phoṭṭhabbo ghānasadiso . Cakkhuviññāṇaṃ cakkhuviññāṇadhātūti: āmantā . cakkhuviññāṇadhātu cakkhuviññāṇanti: āmantā . sotaviññāṇaṃ .pe. ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ . mano manodhātūti: manodhātuṃ ṭhapetvā avaseso mano mano na manodhātu manodhātu mano ceva manodhātu ca . manodhātu manoti: āmantā . manoviññāṇaṃ manoviññāṇadhātūti: āmantā . manoviññāṇadhātu manoviññāṇanti: āmantā . dhammo dhammadhātūti: dhammadhātuṃ ṭhapetvā avaseso dhammo dhammo na dhammadhātu dhammadhātu dhammo ceva dhammadhātu ca . Dhammadhātu dhammoti: āmantā.


             The Pali Tipitaka in Roman Character Volume 38 page 266-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=803&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=803&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=803&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=803&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=803              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :