ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [115]  Tena  kho  pana  samayena  bhagavā  tattheva  rājagahe vassaṃ
vasi   tattha   hemantaṃ   tattha   gimhaṃ   .   manussā  ujjhāyanti  khīyanti
vipācenti    āhundarikā   samaṇānaṃ   sakyaputtiyānaṃ   disā   andhakārā
na   imesaṃ  disā  pakkhāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
gacchānanda   avāpuraṇaṃ   1-   ādāya   anupariveṇiyaṃ  bhikkhūnaṃ  ārocehi
icchātāvuso    bhagavā    dakkhiṇāgiriṃ   cārikaṃ   pakkamituṃ   yassāyasmato
attho   so   āgacchatūti   .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissutvā   2-  avāpuraṇaṃ  3-  ādāya  anupariveṇiyaṃ  bhikkhūnaṃ
ārocesi    icchatāvuso    bhagavā    dakkhiṇāgiriṃ    cārikaṃ    pakkamituṃ
yassāyasmato    attho    so    āgacchatūti    .   bhikkhū   evamāhaṃsu
bhagavatā   āvuso   ānanda   paññattaṃ   dasa   vassāni   nissāya  vatthuṃ
@Footnote: 1-3 apāpuraṇantipi pāṭho .    2 Ma. paṭissuṇitvā.

--------------------------------------------------------------------------------------------- page162.

Dasavassena nissayaṃ dātuṃ tattha ca no gantabbaṃ bhavissati nissayo ca gahetabbo bhavissati ittaro ca vāso bhavissati puna ca paccāgantabbaṃ bhavissati puna ca nissayo gahetabbo bhavissati sace amhākaṃ ācariyupajjhāyā gamissanti mayampi gamissāma no ce amhākaṃ ācariyupajjhāyā gamissanti mayampi na gamissāma lahucittakatā no āvuso ānanda paññāyissatīti. {115.1} Athakho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi. {115.2} Athakho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tathāgato ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkantoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ abyattena yāvajīvaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 161-162. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=115&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=115&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=115&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=115&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=115              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :