ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [487]   Kusalo   dhammo   kusalassa   dhammassa   ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati   jhānā   vuṭṭhahitvā
jhānaṃ    paccavekkhati    sekkhā    gotrabhuṃ    paccavekkhanti    vodānaṃ
paccavekkhanti    sekkhā    maggā    vuṭṭhahitvā   maggaṃ   paccavekkhanti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti     cetopariyañāṇena    kusalacittasamaṅgissa    cittaṃ    jānanti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakusalassa     ārammaṇapaccayena
paccayo        ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena     paccayo     kusalā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [488]   Kusalo   dhammo   akusalassa   dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati   domanassaṃ  uppajjati  pubbe
suciṇṇāni    assādeti    abhinandati   taṃ   ārabbha   rāgo   uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati    jhānā    vuṭṭhahitvā    jhānaṃ   assādeti   abhinandati   taṃ
Ārabbha    rāgo   uppajjati   diṭṭhi   uppajjati   vicikicchā   uppajjati
uddhaccaṃ    uppajjati    jhāne    parihīne    vippaṭisārissa    domanassaṃ
uppajjati.
     [489]   Kusalo   dhammo  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo    arahā    maggā   vuṭṭhahitvā   maggaṃ   paccavekkhati   pubbe
suciṇṇāni     paccavekkhati    kusalaṃ    aniccato    dukkhato    anattato
vipassati     cetopariyañāṇena     kusalacittasamaṅgissa    cittaṃ    jānāti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti   kusale   niruddhe    vipāko   tadārammaṇatā  uppajjati  kusalaṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati  domanassaṃ  uppajjati  akusale
niruddhe    vipāko    tadārammaṇatā   uppajjati   ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa     ca     kiriyassa     ca    ārammaṇapaccayena
paccayo       ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanavipākassa
ca    kiriyassa    ca    ārammaṇapaccayena    paccayo    kusalā   khandhā
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [490]   Akusalo   dhammo   akusalassa  dhammassa  ārammaṇapaccayena
paccayo   rāgaṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
Uppajjati   diṭṭhiṃ   assādeti   abhinandati  taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati   vicikicchaṃ   ārabbha   vicikicchā   uppajjati   diṭṭhi  uppajjati
uddhaccaṃ   uppajjati   domanassaṃ   uppajjati   uddhaccaṃ   ārabbha  uddhaccaṃ
uppajjati   diṭṭhi   uppajjati   vicikicchā  uppajjati  domanassaṃ  uppajjati
domanassaṃ   ārabbha   domanassaṃ   uppajjati   diṭṭhi   uppajjati  vicikicchā
uppajjati uddhaccaṃ uppajjati.
     [491]   Akusalo   dhammo   kusalassa   dhammassa  ārammaṇapaccayena
paccayo     sekkhā    pahīnakilese    paccavekkhanti    vikkhambhitakilese
paccavekkhanti   pubbe   samudāciṇṇe   kilese   jānanti   sekkhā  vā
puthujjanā    vā    akusalaṃ   aniccato   dukkhato   anattato   vipassanti
cetopariyañāṇena     akusalacittasamaṅgissa    cittaṃ    jānanti    akusalā
khandhā           cetopariyañāṇassa          pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     [492]   Akusalo  dhammo  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo   arahā  pahīnakilese  paccavekkhati  pubbe  samudāciṇṇe  kilese
jānāti  akusalaṃ  aniccato  dukkhato  anattato  vipassati  cetopariyañāṇena
akusalacittasamaṅgissa   cittaṃ  jānāti  sekkhā  vā  puthujjanā  vā  akusalaṃ
aniccato dukkhato anattato
Vipassanti    akusale    niruddhe    vipāko    tadārammaṇatā   uppajjati
akusalaṃ    assādeti    abhinandati    taṃ    ārabbha   rāgo   uppajjati
diṭṭhi     uppajjati     vicikicchā     uppajjati    uddhaccaṃ    uppajjati
domanassaṃ    uppajjati    akusale    niruddhe    vipāko   tadārammaṇatā
uppajjati          akusalā         khandhā         cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [493]  Abyākato  dhammo  abyākatassa  dhammassa ārammaṇapaccayena
paccayo     arahā     phalaṃ     paccavekkhati    nibbānaṃ    paccavekkhati
nibbānaṃ    phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   arahā
cakkhuṃ   aniccato   dukkhato   anattato   vipassati   sotaṃ   ...   ghānaṃ
jivhaṃ   kāyaṃ   rūpe   sadde   gandhe   rase   phoṭṭhabbe  vatthuṃ  ...
Vipākābyākate   kiriyābyākate   khandhe   aniccato  dukkhato  anattato
vipassati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ   suṇāti   cetopariyañāṇena  vipākābyākatakiriyābyākatacittasamaṅgissa
cittaṃ     jānāti     ākāsānañcāyatanakiriyaṃ     viññāṇañcāyatanakiriyassa
ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ
nevasaññānāsaññāyatanakiriyassa         ārammaṇapaccayena        paccayo
rūpāyatanaṃ    cakkhuviññāṇassa    ārammaṇapaccayena    paccayo   saddāyatanaṃ
sotaviññāṇassa   gandhāyatanaṃ   ghānaviññāṇassa   rasāyatanaṃ  jivhāviññāṇassa
Phoṭṭhabbāyatanaṃ            kāyaviññāṇassa           ārammaṇapaccayena
paccayo     abyākatā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     [494]   Abyākato   dhammo  kusalassa  dhammassa  ārammaṇapaccayena
paccayo    sekkhā    phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti
nibbānaṃ     gotrabhussa     vodānassa     maggassa    ārammaṇapaccayena
paccayo   sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato   dukkhato
anattato  vipassanti  sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde gandhe
rase   phoṭṭhabbe   vatthuṃ  ...  vipākābyākate  kiriyābyākate  khandhe
aniccato    dukkhato    anattato   vipassanti   dibbena   cakkhunā   rūpaṃ
passanti    dibbāya    sotadhātuyā    saddaṃ   suṇanti   cetopariyañāṇena
vipākābyākatakiriyābyākatacittasamaṅgissa    cittaṃ    jānanti    abyākatā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [495]   Abyāto   dhammo  akusalassa  dhammassa  ārammaṇapaccayena
paccayo   cakkhuṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe  vatthuṃ  ...  vipākābyākate  kiriyābyākate khandhe assādeti
Abhinandati   taṃ   ārabbha   rāgo   uppajjati  diṭṭhi  uppajjati  vicikicchā
uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati.
     [496]    Kusalo    dhammo   kusalassa   dhammassa   adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā
paccavekkhati    pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   sekkhā  gotrabhuṃ  garuṃ
katvā   paccavekkhanti   vodānaṃ   garuṃ   katvā   paccavekkhanti  sekkhā
maggā   vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  .  sahajātādhipati:
kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [497]    Kusalo   dhammo   akusalassa   dhammassa   adhipatipaccayena
paccayo   ārammaṇādhipati:   dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
katvā    taṃ    garuṃ    katvā    assādeti    abhinandati    taṃ    garuṃ
katvā    rāgo    uppajjati    diṭṭhi    uppajjati   pubbe   suciṇṇāni
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   jhānā   vuṭṭhahitvā   jhānaṃ   garuṃ  katvā  assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [498]   Kusalo   dhammo   abyākatassa   dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
arahā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā   paccavekkhati  .
Sahajātādhipati:    kusalādhipati   cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena
paccayo   .   kusalo   dhammo   kusalassa   ca  abyākatassa  ca  dhammassa
adhipatipaccayena    paccayo    sahajātādhipati:   kusalādhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [499]   Akusalo   dhammo   akusalassa   dhammassa   adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
rāgaṃ   garuṃ   katvā   assādeti   abhinandati   taṃ   garuṃ  katvā  rāgo
uppajjati   diṭṭhi   uppajjati   diṭṭhi   garuṃ  katvā  assādeti  abhinandati
taṃ   garuṃ   katvā  rāgo  uppajjati  diṭṭhi  uppajjati  .  sahajātādhipati:
akusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [500]   Akusalo   dhammo   abyākatassa  dhammassa  adhipatipaccayena
paccayo     sahajātādhipati:    akusalādhipati    cittasamuṭṭhānānaṃ    rūpānaṃ
adhipatipaccayena paccayo.
     [501]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
adhipatipaccayena    paccayo   sahajātādhipati:   akusalādhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [502]   Abyākato  dhammo  abyākatassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
arahā  phalaṃ  garuṃ  katvā  paccavekkhati  nibbānaṃ  garuṃ  katvā  paccavekkhati
nibbānaṃ    phalassa    adhipatipaccayena    paccayo    .    sahajātādhipati:
Vipākābyākatā    kiriyābyākatā    adhipati    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [503]   Abyākato   dhammo   kusalassa   dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati:   sekkhā   phalaṃ   garuṃ   katvā  paccavekkhanti
nibbānaṃ   garuṃ   katvā   paccavekkhanti   nibbānaṃ  gotrabhussa  vodānassa
maggassa adhipatipaccayena paccayo.
     [504]   Abyākato   dhammo   akusalassa  dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati:   cakkhuṃ   garuṃ   katvā   assādeti  abhinandati
taṃ   garuṃ   katvā  rāgo  uppajjati  diṭṭhi  uppajjati  sotaṃ  ...  ghānaṃ
jivhaṃ   kāyaṃ   rūpe   sadde   gandhe   rase   phoṭṭhabbe  vatthuṃ  ...
Vipākābyākate    kiriyābyākate    khandhe   garuṃ   katvā   assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [505]    Kusalo   dhammo   kusalassa   dhammassa   anantarapaccayena
paccayo    purimā    purimā    kusalā    khandhā   pacchimānaṃ   pacchimānaṃ
kusalānaṃ    khandhānaṃ    anantarapaccayena   paccayo   anulomaṃ   gotrabhussa
anulomaṃ  vodānassa  gotrabhu  maggassa  vodānaṃ  maggassa  anantarapaccayena
paccayo.
     [506]   Kusalo   dhammo   abyākatassa  dhammassa  anantarapaccayena
paccayo    kusalaṃ    vuṭṭhānassa    maggo   phalassa   sekkhānaṃ   anulomaṃ
phalasamāpattiyā     nirodhā    vuṭṭhahantassa    nevasaññānāsaññāyatanakusalaṃ
Phalasamāpattiyā anantarapaccayena paccayo.
     [507]   Akusalo   dhammo   akusalassa   dhammassa  anantarapaccayena
paccayo    purimā    purimā    akusalā   khandhā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ khandhānaṃ anantarapaccayena paccayo.
     [508]   Akusalo   dhammo  abyākatassa  dhammassa  anantarapaccayena
paccayo akusalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     [509]  Abyākato  dhammo  abyākatassa  dhammassa  anantarapaccayena
paccayo      purimā     purimā     vipākābyākatā     kiriyābyākatā
khandhā    pacchimānaṃ    pacchimānaṃ    vipākābyākatānaṃ    kiriyābyākatānaṃ
khandhānaṃ    anantarapaccayena    paccayo    bhavaṅgaṃ    āvajjanāya   kiriyaṃ
vuṭṭhānassa      arahato      anulomaṃ      phalasamāpattiyā     nirodhā
vuṭṭhahantassa   nevasaññānāsaññāyatanakiriyaṃ  phalasamāpattiyā  anantarapaccayena
paccayo.
     [510]   Abyākato   dhammo   kusalassa  dhammassa  anantarapaccayena
paccayo āvajjanā kusalānaṃ khandhānaṃ anantarapaccayena paccayo.
     [511]   Abyākato   dhammo  akusalassa  dhammassa  anantarapaccayena
paccayo āvajjanā akusalānaṃ khandhānaṃ anantarapaccayena paccayo.
     [512]   Kusalo   dhammo   kusalassa   dhammassa   samanantarapaccayena
paccayo    purimā    purimā    kusalā    khandhā   pacchimānaṃ   pacchimānaṃ
kusalānaṃ    khandhānaṃ   samanantarapaccayena   paccayo   anulomaṃ   gotrabhussa
Anulomaṃ  vodānassa  gotrabhu  maggassa  vodānaṃ  maggassa samanantarapaccayena
paccayo.
     [513]   Kusalo   dhammo  abyākatassa  dhammassa  samanantarapaccayena
paccayo    kusalaṃ    vuṭṭhānassa    maggo   phalassa   sekkhānaṃ   anulomaṃ
phalasamāpattiyā     nirodhā    vuṭṭhahantassa    nevasaññānāsaññāyatanakusalaṃ
phalasamāpattiyā samanantarapaccayena paccayo.
     [514]   Akusalo   dhammo   akusalassa  dhammassa  samanantarapaccayena
paccayo    purimā    purimā    akusalā   khandhā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ khandhānaṃ samanantarapaccayena paccayo.
     [515]   Akusalo  dhammo  abyākatassa  dhammassa  samanantarapaccayena
paccayo akusalaṃ vuṭṭhānassa samanantarapaccayena paccayo.
     [516]  Abyākato  dhammo  abyākatassa  dhammassa samanantarapaccayena
paccayo      purimā     purimā     vipākābyākatā     kiriyābyākatā
khandhā    pacchimānaṃ    pacchimānaṃ    vipākābyākatānaṃ    kiriyābyākatānaṃ
khandhānaṃ    samanantarapaccayena    paccayo    bhavaṅgaṃ   āvajjanāya   kiriyaṃ
vuṭṭhānassa      arahato      anulomaṃ      phalasamāpattiyā     nirodhā
vuṭṭhahantassa  nevasaññānāsaññāyatanakiriyaṃ  phalasamāpattiyā  samanantarapaccayena
paccayo.
     [517]   Abyākato   dhammo  kusalassa  dhammassa  samanantarapaccayena
paccayo āvajjanā kusalānaṃ khandhānaṃ samanantarapaccayena paccayo.
     [518]   Abyākato  dhammo  akusalassa  dhammassa  samanantarapaccayena
paccayo āvajjanā akusalānaṃ khandhānaṃ samanantarapaccayena paccayo.
     [519]    Kusalo   dhammo   kusalassa   dhammassa   sahajātapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ  sahajātapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   sahajātapaccayena  paccayo
dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
     [520]   Kusalo   dhammo   abyākatassa  dhammassa  sahajātapaccayena
paccayo    kusalā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   sahajātapaccayena
paccayo.
     [521]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
sahajātapaccayena   paccayo   kusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena   paccayo   tayo   khandhā
ekassa     khandhassa    cittasamuṭṭhānānañca    rūpānaṃ    sahajātapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
sahajātapaccayena paccayo.
     [522]   Akusalo   dhammo   akusalassa   dhammassa  sahajātapaccayena
paccayo   akusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ  sahajātapaccayena
paccayo     tayo     khandhā    ekassa    khandhassa    sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
     [523]   Akusalo   dhammo  abyākatassa  dhammassa  sahajātapaccayena
Paccayo   akusalā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   sahajātapaccayena
paccayo.
     [524]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
sahajātapaccayena   paccayo   akusalo   eko   khandho  tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena   paccayo   tayo   khandhā
ekassa     khandhassa    cittasamuṭṭhānānañca    rūpānaṃ    sahajātapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
sahajātapaccayena paccayo.
     [525]  Abyākato  dhammo  abyākatassa  dhammassa  sahajātapaccayena
paccayo      vipākābyākato     kiriyābyākato     eko     khandho
tiṇṇannaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    sahajātapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa  cittasamuṭṭhānānañca  rūpānaṃ
sahajātapaccayena     paccayo     dve     khandhā    dvinnaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo
     {525.1}  paṭisandhikkhaṇe  vipākābyākato  eko  khandho  tiṇṇannaṃ
khandhānaṃ   kaṭattā   ca   rūpānaṃ  sahajātapaccayena  paccayo  tayo  khandhā
ekassa   khandhassa   kaṭattā  ca  rūpānaṃ  sahajātapaccayena  paccayo  dve
khandhā  dvinnaṃ  khandhānaṃ  kaṭattā  ca rūpānaṃ sahajātapaccayena paccayo khandhā
vatthussa   sahajātapaccayena   paccayo   vatthu   khandhānaṃ   sahajātapaccayena
paccayo    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ    mahābhūtānaṃ   sahajātapaccayena
Paccayo    tayo    mahābhūtā    ekassa   mahābhūtassa   sahajātapaccayena
paccayo    dve    mahābhūtā    dvinnaṃ    mahābhūtānaṃ   sahajātapaccayena
paccayo     mahābhūtā     cittasamuṭṭhānānaṃ     rūpānaṃ     kaṭattārūpānaṃ
upādārūpānaṃ    sahajātapaccayena    paccayo    bāhiraṃ   ekaṃ   mahābhūtaṃ
tiṇṇannaṃ    mahābhūtānaṃ    sahajātapaccayena    paccayo   tayo   mahābhūtā
ekassa    mahābhūtassa    sahajātapaccayena    paccayo   dve   mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo
     {525.2}   mahābhūtā   upādārūpānaṃ   sahajātapaccayena   paccayo
āhārasamuṭṭhānaṃ   ekaṃ   mahābhūtaṃ   tiṇṇannaṃ  mahābhūtānaṃ  sahajātapaccayena
paccayo   tayo  mahābhūtā  ekassa  mahābhūtassa  sahajātapaccayena  paccayo
dve   mahābhūtā  dvinnaṃ  mahābhūtānaṃ  sahajātapaccayena  paccayo  mahābhūtā
upādārūpānaṃ   sahajātapaccayena   paccayo   utusamuṭṭhānaṃ   ekaṃ  mahābhūtaṃ
tiṇṇannaṃ    mahābhūtānaṃ    sahajātapaccayena    paccayo   tayo   mahābhūtā
ekassa    mahābhūtassa    sahajātapaccayena    paccayo   dve   mahābhūtā
dvinnaṃ   mahābhūtānaṃ   sahajātapaccayena   paccayo  mahābhūtā  upādārūpānaṃ
sahajātapaccayena      paccayo      asaññasattānaṃ     ekaṃ     mahābhūtaṃ
tiṇṇannaṃ    mahābhūtānaṃ    sahajātapaccayena    paccayo   tayo   mahābhūtā
ekassa    mahābhūtassa    sahajātapaccayena    paccayo   dve   mahābhūtā
dvinnaṃ   mahābhūtānaṃ   sahajātapaccayena   paccayo  mahābhūtā  kaṭattārūpānaṃ
upādārūpānaṃ sahajātapaccayena paccayo.
     [526]   Kusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
sahajātapaccayena  paccayo  kusalā  khandhā  ca  mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
     [527]  Akusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
sahajātapaccayena  paccayo  akusalā  khandhā  ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
     [528]   Kusalo   dhammo   kusalassa   dhammassa   aññamaññapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ  aññamaññapaccayena
paccayo     tayo    khandhā    ekassa    khandhassa    aññamaññapaccayena
paccayo     dve     khandhā    dvinnaṃ    khandhānaṃ    aññamaññapaccayena
paccayo.
     [529]   Akusalo   dhammo   akusalassa  dhammassa  aññamaññapaccayena
paccayo      akusalo      eko     khandho     tiṇṇannaṃ     khandhānaṃ
aññamaññapaccayena     paccayo    tayo    khandhā    ekassa    khandhassa
aññamaññapaccayena     paccayo     dve    khandhā    dvinnaṃ    khandhānaṃ
aññamaññapaccayena paccayo.
     [530]  Abyākato  dhammo  abyākatassa  dhammassa aññamaññapaccayena
paccayo      vipākābyākato     kiriyābyākato     eko     khandho
tiṇṇannaṃ     khandhānaṃ    aññamaññapaccayena    paccayo    tayo    khandhā
ekassa     khandhassa    aññamaññapaccayena    paccayo    dve    khandhā
Dvinnaṃ     khandhānaṃ     aññamaññapaccayena     paccayo     paṭisandhikkhaṇe
vipākābyākato    eko    khandho   tiṇṇannaṃ   khandhānaṃ   vatthussa   ca
aññamaññapaccayena     paccayo    tayo    khandhā    ekassa    khandhassa
vatthussa    ca    aññamaññapaccayena    paccayo   dve   khandhā   dvinnaṃ
khandhānaṃ vatthussa ca aññamaññapaccayena paccayo
     {530.1}   khandhā   vatthussa   aññamaññapaccayena   paccayo  vatthu
khandhānaṃ    aññamaññapaccayena    paccayo    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ
mahābhūtānaṃ    aññamaññapaccayena    paccayo   tayo   mahābhūtā   ekassa
mahābhūtassa    aññamaññapaccayena    paccayo    dve   mahābhūtā   dvinnaṃ
mahābhūtānaṃ   aññamaññapaccayena   paccayo   bāhiraṃ  ...  āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ
aññamaññapaccayena    paccayo    tayo   mahābhūtā   ekassa   mahābhūtassa
aññamaññapaccayena    paccayo    dve    mahābhūtā   dvinnaṃ   mahābhūtānaṃ
aññamaññapaccayena paccayo.
     [531]    Kusalo    dhammo   kusalassa   dhammassa   nissayapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   nissayapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   nissayapaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [532]   Kusalo   dhammo   abyākatassa   dhammassa  nissayapaccayena
paccayo    kusalā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena
paccayo.
     [533]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
nissayapaccayena   paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   nissayapaccayena   paccayo   tayo   khandhā
ekassa     khandhassa     cittasamuṭṭhānānañca    rūpānaṃ    nissayapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
nissayapaccayena paccayo.
     [534]   Akusalo   dhammo   akusalassa   dhammassa   nissayapaccayena
paccayo   akusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ  nissayapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   nissayapaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [535]   Akusalo   dhammo   abyākatassa  dhammassa  nissayapaccayena
paccayo    akusalā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena
paccayo.
     [536]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
nissayapaccayena   paccayo   akusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   nissayapaccayena   paccayo   tayo   khandhā
ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ  nissayapaccayena  paccayo
dve  khandhā  dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  nissayapaccayena
paccayo.
     [537]   Abyākato  dhammo  abyākatassa  dhammassa  nissayapaccayena
Paccayo    vipākābyākato   kiriyābyākato   eko   khandho   tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   nissayapaccayena   paccayo   tayo
khandhā   ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ  nissayapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
nissayapaccayena    paccayo    paṭisandhikkhaṇe    vipākābyākato    eko
khandho    tiṇṇannaṃ    khandhānaṃ    kaṭattā   ca   rūpānaṃ   nissayapaccayena
paccayo  tayo  khandhā  ekassa  khandhassa  kaṭattā ca rūpānaṃ nissayapaccayena
paccayo
     {537.1}   dve   khandhā   dvinnaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ
nissayapaccayena    paccayo   khandhā   vatthussa   nissayapaccayena   paccayo
vatthu    khandhānaṃ   nissayapaccayena   paccayo   ekaṃ   mahābhūtaṃ   tiṇṇannaṃ
mahābhūtānaṃ  nissayapaccayena  paccayo  tayo  mahābhūtā  ekassa  mahābhūtassa
nissayapaccayena    paccayo    dve    mahābhūtā    dvinnaṃ    mahābhūtānaṃ
nissayapaccayena     paccayo    mahābhūtā    cittasamuṭṭhānānañca    rūpānaṃ
kaṭattārūpānaṃ   upādārūpānaṃ   nissayapaccayena   paccayo   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
tiṇṇannaṃ    mahābhūtānaṃ    nissayapaccayena    paccayo    tayo   mahābhūtā
ekassa    mahābhūtassa    nissayapaccayena    paccayo    dve   mahābhūtā
dvinnaṃ   mahābhūtānaṃ   nissayapaccayena   paccayo   mahābhūtā  kaṭattārūpānaṃ
upādārūpānaṃ    nissayapaccayena    paccayo   cakkhāyatanaṃ   cakkhuviññāṇassa
nissayapaccayena    paccayo    sotāyatanaṃ    ...    ghānāyatanaṃ    ...
Jivhāyatanaṃ   ...   kāyāyatanaṃ   kāyaviññāṇassa  nissayapaccayena  paccayo
vatthu    vipākābyākatānaṃ    kiriyābyākatānaṃ   khandhānaṃ   nissayapaccayena
paccayo.
     [538]   Abyākato   dhammo   kusalassa   dhammassa  nissayapaccayena
paccayo vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo.
     [539]   Abyākato   dhammo   akusalassa  dhammassa  nissayapaccayena
paccayo vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo.
     [540]   Kusalo   ca   abyākato   ca  dhammā  kusalassa  dhammassa
nissayapaccayena   paccayo   kusalo  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ
khandhānaṃ   nissayapaccayena   paccayo  tayo  khandhā  ca  vatthu  ca  ekassa
khandhassa   nissayapaccayena   paccayo   dve  khandhā  ca  vatthu  ca  dvinnaṃ
khandhānaṃ nissayapaccayena paccayo.
     [541]   Kusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
nissayapaccayena  paccayo  kusalā  khandhā  ca  mahābhūtā  ca cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo.
     [542]   Akusalo   ca  abyākato  ca  dhammā  akusalassa  dhammassa
nissayapaccayena    paccayo   akusalo   eko   khandho   ca   vatthu   ca
tiṇṇannaṃ    khandhānaṃ    nissayapaccayena    paccayo    tayo   khandhā   ca
vatthu   ca   ekassa   khandhassa   nissayapaccayena   paccayo  dve  khandhā
ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [543]  Akusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
nissayapaccayena  paccayo  akusalā  khandhā  ca  mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo.
     [544]   Kusalo   dhammo   kusalassa   dhammassa   upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {544.1}   Ārammaṇūpanissayo:   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   garuṃ   katvā  paccavekkhati  pubbe  suciṇṇāni
garuṃ  katvā  paccavekkhati  jhānā  vuṭṭhahitvā  jhānaṃ garuṃ katvā paccavekkhati
sekkhā  gotrabhuṃ  garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti
sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     {544.2}  Anantarūpanissayo:  purimā  purimā kusalā khandhā pacchimānaṃ
pacchimānaṃ    kusalānaṃ    khandhānaṃ   upanissayapaccayena   paccayo   anulomaṃ
gotrabhussa   anulomaṃ   vodānassa   gotrabhu   maggassa  vodānaṃ  maggassa
upanissayapaccayena paccayo.
     {544.3}  Pakatūpanissayo:  saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ  karoti  jhānaṃ  uppādeti  vipassanaṃ uppādeti maggaṃ uppādeti
abhiññaṃ  uppādeti  samāpattiṃ uppādeti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ
upanissāya   dānaṃ   deti   sīlaṃ   samādiyati   uposathakammaṃ  karoti  jhānaṃ
uppādeti   vipassanaṃ   uppādeti   maggaṃ  uppādeti  abhiññaṃ  uppādeti
samāpattiṃ    uppādeti    saddhā    ...   sīlaṃ   sutaṃ   cāgo   ...
Paññā   saddhāya   sīlassa   sutassa   cāgassa  paññāya  upanissayapaccayena
paccayo
     {544.4}    paṭhamassa    jhānassa    parikammaṃ   paṭhamassa   jhānassa
upanissayapaccayena    paccayo    dutiyassa    jhānassa   parikammaṃ   dutiyassa
jhānassa    upanissayapaccayena    paccayo    tatiyassa   jhānassa   parikammaṃ
tatiyassa    jhānassa    upanissayapaccayena   paccayo   catutthassa   jhānassa
parikammaṃ      catutthassa      jhānassa     upanissayapaccayena     paccayo
ākāsānañcāyatanassa          parikammaṃ          ākāsānañcāyatanassa
upanissayapaccayena       paccayo       viññānañcāyatanassa      parikammaṃ
viññāṇañcāyatanassa    upanissayapaccayena    paccayo    ākiñcaññāyatanassa
parikammaṃ       ākiñcaññāyatanassa       upanissayapaccayena      paccayo
nevasaññānāsaññāyatanassa       parikammaṃ       nevasaññānāsaññāyatanassa
upanissayapaccayena paccayo
     {544.5}    paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   upanisayapaccayena
paccayo   .pe.  catutthaṃ  jhānaṃ  ākāsānañcāyatanassa  ākāsānañcāyatanaṃ
viññāṇañcāyatanassa         viññāṇañcātayanaṃ         ākiñcaññāyatanassa
ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       upanissayapaccayena
paccayo   dibbassa  cakkhussa  parikammaṃ  dibbassa  cakkhussa  upanissayapaccayena
paccayo    dibbāya    sotadhātuyā    parikammaṃ    dibbāya   sotadhātuyā
upanissayapaccayena    paccayo   iddhividhañāṇassa   parikammaṃ   iddhividhañāṇassa
upanissayapaccayena       paccayo       cetopariyañāṇassa       parikammaṃ
cetopariyañāṇassa   upanissayapaccayena   paccayo  pubbenivāsānussatiñāṇassa
Parikammaṃ          pubbenivāsānussatiñāṇassa          upanissayapaccayena
paccayo       yathākammūpagañāṇassa      parikammaṃ      yathākammūpagañāṇassa
upanissayapaccayena paccayo
     {544.6}      anāgataṃsañāṇassa     parikammaṃ     anāgataṃsañāṇassa
upanissayapaccayena    paccayo    dibbaṃ    cakkhu    dibbāya   sotadhātuyā
upanissayapaccayena     paccayo     dibbā    sotadhātu    iddhividhañāṇassa
upanissayapaccayena      paccayo      iddhividhañāṇaṃ      cetopariyañāṇassa
upanissayapaccayena    paccayo   cetopariyañāṇaṃ   pubbenivāsānussatiñāṇassa
upanissayapaccayena           paccayo           pubbenivāsānussatiñāṇaṃ
yathākammūpagañāṇassa upanissayapaccayena paccayo
yathākammūpagañāṇaṃ      anāgataṃsañāṇassa     upanissayapaccayena     paccayo
paṭhamassa    maggassa    parikammaṃ    paṭhamassa   maggassa   upanissayapaccayena
paccayo   dutiyassa  maggassa  parikammaṃ  dutiyassa  maggassa  upanissayapaccayena
paccayo     tatiyassa     maggassa     parikammaṃ     tatiyassa     maggassa
upanissayapaccayena paccayo
     {544.7}    catutthassa   maggassa   parikammaṃ   catutthassa   maggassa
upanissayapaccayena    paccayo    paṭhamo    maggo    dutiyassa    maggassa
upanissayapaccayena    paccayo    dutiyo    maggo    tatiyassa    maggassa
upanissayapaccayena    paccayo    tatiyo    maggo    catutthassa   maggassa
upanissayapaccayena    paccayo    sekkhā   maggaṃ   upanissāya   anuppannaṃ
samāpattiṃ    uppādenti   uppannaṃ   samāpajjanti   saṅkhāre   aniccato
dukkhato       anattato       vipassanti       maggo       sekkhānaṃ
Atthapaṭisambhidāya           dhammapaṭisambhidāya          niruttipaṭisambhidāya
paṭibhāṇapaṭisambhidāya        ṭhānāṭhānakosallassa        upanissayapaccayena
paccayo.
     [545]   Kusalo   dhammo   akusalassa   dhammassa  upanissayapaccayena
paccayo    ārammaṇūpanissayo    pakatūpanissayo    .   ārammaṇūpanissayo:
dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā
assādeti    abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi
uppajjati   pubbe  suciṇṇāni  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ
katvā   rāgo   uppajjati   diṭṭhi   uppajjati  jhānā  vuṭṭhahitvā  jhānaṃ
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi uppajjati.
     {545.1}  Pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti  diṭṭhiṃ
gaṇhāti  sīlaṃ  ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya mānaṃ jappeti diṭṭhiṃ
gaṇhāti  saddhā  ...  sīlaṃ sutaṃ cāgo ... Paññā rāgassa dosassa mohassa
mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [546]   Kusalo   dhammo  abyākatassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Ārammaṇūpanissayo:   arahā   maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā
paccavekkhati.
     {546.1}   Anantarūpanissayo:   kusalaṃ   vuṭṭhānassa  maggo  phalassa
sekkhānaṃ   anulomaṃ   phalasamāpattiyā   nirodhā  vuṭṭhahantassa  nevasaññā-
nāsaññāyatanakusalaṃ phalasamāpattiyā upanissayapaccayena paccayo.
     {546.2}   Pakatūpanissayo:  saddhaṃ  upanissāya  attānaṃ  ātāpeti
paritāpeti  pariyiṭṭhimūlakaṃ  dukkhaṃ  paccanubhoti  sīlaṃ  ... Sutaṃ ... Cāgaṃ ...
Paññaṃ   upanissāya   attānaṃ   ātāpeti  paritāpeti  pariyiṭṭhimūlakaṃ  dukkhaṃ
paccanubhoti  saddhā  ...  sīlaṃ  sutaṃ  cāgo  ...  paññā kāyikassa sukhassa
kāyikassa   dukkhassa   phalasamāpattiyā   upanissayapaccayena   paccayo  kusalaṃ
kammaṃ   vipākassa  upanissaya  paccayena  paccayo  arahā  maggaṃ  upanissāya
anuppannaṃ   kiriyasamāpattiṃ   uppādeti   uppannaṃ   samāpajjati   saṅkhāre
aniccato   dukkhato  anattato  vipassati  maggo  arahato  atthapaṭisambhidāya
dhammapaṭisambhidāya          niruttipaṭisambhidāya         paṭibhāṇapaṭisambhidāya
ṭhānāṭhānakosallassa       upanissayapaccayena       paccayo      maggo
phalasamāpattiyā upanissayapaccayena paccayo.
     [547]   Akusalo   dhammo   akusalassa  dhammassa  upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {547.1}   Ārammaṇūpanissayo:   rāgaṃ   garuṃ   katvā  assādeti
abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati  diṭṭhiṃ  garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati
diṭṭhi    uppajjati    .   anantarūpanissayo:   purimā   purimā   akusalā
khandhā    pacchimānaṃ   pacchimānaṃ   akusalānaṃ   khandhānaṃ   upanissayapaccayena
paccayo.
     {547.2}   Pakatūpanissayo:  rāgaṃ  upanissāya  pāṇaṃ  hanati  adinnaṃ
ādiyati    musā   bhaṇati   pisuṇaṃ   bhaṇati   pharusaṃ   phaṇati   samphaṃ   palapati
Sandhiṃ   chindati   nillopaṃ   harati   ekāgārikaṃ  karoti  paripanthe  tiṭṭhati
paradāraṃ   gacchati   gāmaghātaṃ   karoti   nigamaghātaṃ  karoti  mātaraṃ  jīvitā
voropeti   pitaraṃ   jīvitā   voropeti   arahantaṃ   jīvitā   voropeti
duṭṭhena   cittena   tathāgatassa   lohitaṃ  uppādeti  saṅghaṃ  bhindati  dosaṃ
upanissāya  ...  mohaṃ  upanissāya  mānaṃ upanissāya diṭṭhiṃ upanissāya ...
Patthanaṃ   upanissāya   pāṇaṃ   hanati   .pe.  saṅghaṃ  bhindati  rāgo  ...
Doso   moho  māno  diṭṭhi  ...  patthanā  rāgassa  dosassa  mohassa
mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [548]   Pāṇātipāto  pāṇātipātassa  upanissayapaccayena  paccayo
pāṇātipāto   adinnādānassa  ...  kāmesu  micchācārassa  musāvādassa
pisuṇāvācāya        pharusavācāya       samphappalāpassa       abhijjhāya
byāpādassa  ...  micchādiṭṭhiyā  upanissayapaccayena paccayo. Adinnādānaṃ
adinnādānassa   kāmesu   micchācārassa   musāvādassa   .  saṅkhittaṃ .
Micchādiṭṭhiyā   pāṇātipātassa   upanissayapaccayena   paccayo   .   cakkaṃ
bandhitabbaṃ.
     [549]  Kāmesu micchācāro ... Musāvādo pisuṇāvācā pharusavācā
samphappalāpo   abhijjhā   byāpādo  ...  .  micchādiṭṭhi  micchādiṭṭhiyā
upanissayapaccayena     paccayo     micchādiṭṭhi    pāṇātipātassa    ...
Adinnādānassa    kāmesu    micchācārassa   musāvādassa   pisuṇāvācāya
pharusavācāya  samphappalāpassa  abhijjhāya  ... Byāpādassa upanissayapaccayena
Paccayo.
     [550]     Mātughātakammaṃ    mātughātakammassa    upanissayapaccayena
paccayo    mātughātakammaṃ    pitughātakammassa    ...   arahantaghātakammassa
ruhiruppādakammassa  saṅghabhedakammassa ... Niyatamicchādiṭṭhiyā upanissayapaccayena
paccayo   .   pitughātakammaṃ   pitughātakammassa   ...   arahantaghātakammassa
ruhiruppādakammassa      saṅghabhedakammassa      niyatamicchādiṭṭhiyā     ...
Mātughātakammassa   upanissayapaccayena   paccayo  .  arahantaghātakammaṃ  ...
Ruhiruppādakammaṃ   ...   saṅghabhedakammaṃ   ...   .  niyatamicchādiṭṭhi  ...
Niyatamicchādiṭṭhiyā      upanissayapaccayena     paccayo     niyatamicchādiṭṭhi
mātughātakammassa    upanissayapaccayena    paccayo   pitughātakammassa   ...
Arahantaghātakammassa    ...   ruhiruppādakammassa   ...   saṅghabhedakammassa
upanissayapaccayena paccayo. Cakkaṃ kātabbaṃ.
     [551]   Akusalo   dhammo   kusalassa   dhammassa  upanissayapaccayena
paccayo    pakatūpanissayo:    rāgaṃ    upanissāya    dānaṃ   deti   sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ  uppādeti  vipassanaṃ  uppādeti
maggaṃ   uppādeti  abhiññaṃ  uppādeti  samāpattiṃ  uppādeti  dosaṃ  ...
Mohaṃ  mānaṃ  diṭṭhiṃ  ...  patthanaṃ  upanissāya  dānaṃ  deti  sīlaṃ  samādiyati
uposathakammaṃ   karoti   jhānaṃ   uppādeti   vipassanaṃ   uppādeti   maggaṃ
uppādeti   abhiññaṃ   uppādeti  samāpattiṃ  uppādeti  .  rāgo  ...
Doso   moho   māno   diṭṭhi  ...  patthanā  saddhāya  sīlassa  sutassa
Cāgassa paññāya upanissayapaccayena paccayo.
     {551.1}   Pāṇaṃ  hantvā  tassa  paṭighātatthāya  dānaṃ  deti  sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ  uppādeti  vipassanaṃ  uppādeti
maggaṃ   uppādeti   abhiññaṃ  uppādeti  samāpattiṃ  uppādeti  .  adinnaṃ
ādiyitvā   ...   musā  bhaṇitvā  pisuṇaṃ  bhaṇitvā  pharusaṃ  bhaṇitvā  samphaṃ
palapitvā   sandhiṃ   chinditvā   nillopaṃ   haritvā   ekāgārikaṃ  karitvā
paripanthe   ṭhatvā  paradāraṃ  gantvā  gāmaghātaṃ  karitvā  ...  nigamaghātaṃ
karitvā   tassa   paṭighātatthāya  dānaṃ  deti  sīlaṃ  samādiyati  uposathakammaṃ
karoti    jhānaṃ   uppādeti   vipassanaṃ   uppādeti   maggaṃ   uppādeti
abhiññaṃ    uppādeti    samāpattiṃ    uppādeti    .   mātaraṃ   jīvitā
voropetvā    tassa    paṭighātatthāya   dānaṃ   deti   sīlaṃ   samādiyati
uposathakammaṃ   karoti   .   pitaraṃ   jīvitā  voropetvā  ...  arahantaṃ
jīvitā  voropetvā  ... Duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā
...    saṅghaṃ    bhinditvā   tassa   paṭighātatthāya   dānaṃ   deti   sīlaṃ
samādiyati uposathakammaṃ karoti.
     [552]   Akusalo  dhammo  abyākatassa  dhammassa  upanissayapaccayena
paccayo     anantarūpanissayo    pakatūpanissayo    .    anantarūpanissayo:
akusalaṃ    vuṭṭhānassa   upanissayapaccayena   paccayo   .   pakatūpanissayo:
rāgaṃ    upanissāya    attānaṃ    ātāpeti   paritāpeti   pariyiṭṭhimūlakaṃ
dukkhaṃ  paccanubhoti  dosaṃ  ...  mohaṃ  mānaṃ  diṭṭhiṃ  ... Patthanaṃ upanissāya
Attānaṃ   ātāpeti   paritāpeti   pariyiṭṭhimūlakaṃ   dukkhaṃ   paccanubhoti .
Rāgo  ...  doso  moho  māno  diṭṭhi  ... Patthanā kāyikassa sukhassa
kāyikassa    dukkhassa   phalasamāpattiyā   upanissayapaccayena   paccayo  .
Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.
     [553]      Abyākato     dhammo     abyākatassa     dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo.
     {553.1}  Ārammaṇūpanissayo:  arahā  phalaṃ  garuṃ katvā paccavekkhati
nibbānaṃ   garuṃ   katvā   paccavekkhati  nibbānaṃ  phalassa  upanissayapaccayena
paccayo    .    anantarūpanissayo:    purimā   purimā   vipākābyākatā
kiriyābyākatā     khandhā    pacchimānaṃ    pacchimānaṃ    vipākābyākatānaṃ
kiriyābyākatānaṃ     khandhānaṃ     upanissayapaccayena    paccayo    bhavaṅgaṃ
āvajjanāya    kiriyaṃ    vuṭṭhānassa   arahato   anulomaṃ   phalasamāpattiyā
nirodhā     vuṭṭhahantassa    nevasaññānāsaññāyatanakiriyaṃ    phalasamāpattiyā
upanissayapaccayena paccayo.
     {553.2}      Pakatūpanissayo:     kāyikaṃ     sukhaṃ     kāyikassa
sukhassa      kāyikassa    dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo    kāyikaṃ    dukkhaṃ    kāyikassa    sukhassa   kāyikassa   dukkhassa
phalasamāpattiyā     upanissayapaccayena     paccayo     utu     kāyikassa
sukhassa     kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo   bhojanaṃ   kāyikassa   sukhassa  kāyikassa  dukkhassa  phalasamāpattiyā
upanissayapaccayena      paccayo      senāsanaṃ     kāyikassa     sukhassa
Kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena    paccayo
kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ  utu  bhojanaṃ  ...  senāsanaṃ  kāyikassa
sukhassa     kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo   phalasamāpattiyā   kāyikassa   sukhassa  upanissayapaccayena  paccayo
arahā   kāyikaṃ   sukhaṃ   upanissāya   anuppannaṃ  kiriyasamāpattiṃ  uppādeti
uppannaṃ    samāpajjati    saṅkhāre    aniccato    dukkhato    anattato
vipassati   kāyikaṃ   dukkhaṃ  ...  utuṃ  bhojanaṃ  ...  senāsanaṃ  upanissāya
anuppannaṃ   kiriyasamāpattiṃ   uppādeti   uppannaṃ   samāpajjati   saṅkhāre
aniccato dukkhato anattato vipassati.
     [554]   Abyākato   dhammo  kusalassa  dhammassa  upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {554.1}  Ārammaṇūpanissayo:  sekhā  phalaṃ garuṃ katvā paccavekkhanti
nibbānaṃ   garuṃ   katvā   paccavekkhanti   nibbānaṃ  gotrabhussa  vodānassa
maggassa   upanissayapaccayena   paccayo   .  anantarūpanissayo:  āvajjanā
kusalānaṃ khandhānaṃ upanissayapaccayena paccayo.
     {554.2}  Pakatūpanissayo:  kāyikaṃ  sukhaṃ  upanissāya  dānaṃ deti sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ  uppādeti  vipassanaṃ  uppādeti
maggaṃ   uppādeti   abhiññaṃ   uppādeti   samāpattiṃ   uppādeti  kāyikaṃ
dukkhaṃ ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ  karoti  jhānaṃ  uppādeti  vipassanaṃ uppādeti maggaṃ uppādeti
Abhiññaṃ   uppādeti   samāpattiṃ   uppādeti   kāyikaṃ  sukhaṃ  ...  kāyikaṃ
dukkhaṃ   utu   bhojanaṃ   ...  senāsanaṃ  saddhāya  sīlassa  sutassa  cāgassa
paññāya upanissayapaccayena paccayo.
     [555]   Abyākato  dhammo  akusalassa  dhammassa  upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {555.1}   Ārammaṇūpanissayo:   cakkhuṃ   garuṃ   katvā  assādeti
abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi uppajjati sotaṃ ... Ghānaṃ
jivhaṃ  kāyaṃ  rūpe sadde gandhe rase phoṭṭhabbe ... Vatthuṃ vipākābyākate
kiriyābyākate    khandhe    garuṃ    katvā   assādeti   abhinandati   taṃ
garuṃ   katvā   rāgo   uppajjati  diṭṭhi  uppajjati  .  anantarūpanissayo:
āvajjanā akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.
     {555.2}   Pakatūpanissayo:   kāyikaṃ  sukhaṃ  upanissāya  pāṇaṃ  hanati
adinnaṃ   ādiyati   musā   bhaṇati  pisuṇaṃ  bhaṇati  pharusaṃ  bhaṇati  samphaṃ  palapati
sandhiṃ  chindati  nillopaṃ  harati  ekāgārikaṃ  karoti paripanthe tiṭṭhati paradāraṃ
gacchati   gāmaghātaṃ   karoti  nigamaghātaṃ  karoti  mātaraṃ  jīvitā  voropeti
pitaraṃ   jīvitā  voropeti  arahantaṃ  jīvitā  voropeti  duṭṭhena  cittena
tathāgatassa  lohitaṃ  uppādeti  saṅghaṃ  bhindati  kāyikaṃ  dukkhaṃ ... Utuṃ ...
Bhojanaṃ  ...  senāsanaṃ  upanissāya pāṇaṃ hanati. Saṅkhittaṃ. Saṅghaṃ bhindati.
Kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ utu bhojanaṃ ... Senāsanaṃ rāgassa dosassa
mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [556]  Abyākato  dhammo  abyākatassa dhammassa purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
arahā   cakkhuṃ   aniccato   dukkhato   anattato   vipassati   sotaṃ  ...
Ghānaṃ   jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase  phoṭṭhabbe  ...  vatthuṃ
aniccato   dukkhato   anattato   vipassati  dibbena  cakkhunā  rūpaṃ  passati
dibbāya   sotadhātuyā   saddaṃ   suṇāti   .   rūpāyatanaṃ   cakkhuviññāṇassa
purejātapaccayena    paccayo    saddāyatanaṃ   sotaviññāṇassa   gandhāyatanaṃ
ghānaviññāṇassa      rasāyatanaṃ      jivhāviññāṇassa      phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇassa    purejātapaccayena   paccayo   sotāyatanaṃ
sotaviññāṇassa       ghānāyatanaṃ       ghānaviññāṇassa       jivhāyatanaṃ
jivhāviññāṇassa     kāyāyatanaṃ     kāyaviññāṇassa     purejātapaccayena
paccayo     vatthu     vipākābyākatānaṃ     kiriyābyākatānaṃ    khandhānaṃ
purejātapaccayena paccayo.
     [557]   Abyākato   dhammo  kusalassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato   dukkhato  anattato
vipassanti   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe    ...   vatthuṃ   aniccato   dukkhato   anattato   vipassanti
dibbena   cakkhunā  rūpaṃ  passanti  dibbāya  sotadhātuyā  saddaṃ  suṇanti .
Vatthupurejātaṃ: vatthu kusalānaṃ khandhānaṃ purejātapaccayena paccayo.
     [558]   Abyākato  dhammo  akusalassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
cakkhuṃ   assādeti   abhinandati   taṃ   ārabbha   rāgo   uppajjati  diṭṭhi
uppajjati    vicikicchā    uppajjati    uddhaccaṃ    uppajjati    domanassaṃ
uppajjati   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe   ...   vatthuṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo
uppajjati   diṭṭhi   uppajjati  vicikicchā  uppajjati  uddhaccaṃ  uppajjati
domanassaṃ   uppajjati   .   vatthupurejātaṃ:   vatthu   akusalānaṃ   khandhānaṃ
purejātapaccayena paccayo.
     [559]   Kusalo  dhammo  abyākatassa  dhammassa  pacchājātapaccayena
paccayo   pacchājātā:   kusalā   khandhā   purejātassa  imassa  kāyassa
pacchājātapaccayena paccayo.
     [560]  Akusalo  dhammo  abyākatassa  dhammassa  pacchājātapaccayena
paccayo      pacchājātā:      akusalā      khandhā      purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
     [561]  Abyākato  dhammo  abyākatassa dhammassa pacchājātapaccayena
paccayo       pacchājātā:       vipākābyākatā      kiriyābyākatā
khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [562]   Kusalo   dhammo   kusalassa   dhammassa   āsevanapaccayena
Paccayo    purimā    purimā    kusalā    khandhā   pacchimānaṃ   pacchimānaṃ
kusalānaṃ    khandhānaṃ   āsevanapaccayena   paccayo   anulomaṃ   gotrabhussa
anulomaṃ  vodānassa  gotrabhu  maggassa  vodānaṃ  maggassa āsevanapaccayena
paccayo.
     [563]   Akusalo   dhammo   akusalassa  dhammassa  āsevanapaccayena
paccayo    purimā    purimā    akusalā   khandhā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ khandhānaṃ āsevanapaccayena paccayo.
     [564]  Abyākato  dhammo  abyākatassa  dhammassa āsevanapaccayena
paccayo     purimā     purimā    kiriyābyākatā    khandhā    pacchimānaṃ
pacchimānaṃ kiriyābyākatānaṃ khandhānaṃ āsevanapaccayena paccayo.
     [565]   Kusalo  dhammo  kusalassa  dhammassa  kammapaccayena  paccayo
kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [566]   Kusalo   dhammo   abyākatassa   dhammassa   kammapaccayena
paccayo    sahajātā   nānākhaṇikā   .   sahajātā:   kusalā   cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
kusalā   cetanā   vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ  kammapaccayena
paccayo.
     [567]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
kammapaccayena    paccayo    kusalā    cetanā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [568]    Akusalo   dhammo   akusalassa   dhammassa   kammapaccayena
paccayo    akusalā    cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena
paccayo.
     [569]   Akusalo   dhammo   abyākatassa   dhammassa  kammapaccayena
paccayo   sahajātā   nānākhaṇikā   .   sahajātā:   akusalā   cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
akusalā   cetanā  vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ  kammapaccayena
paccayo.
     [570]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
kammapaccayena    paccayo    akusalā   cetanā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [571]   Abyākato   dhammo  abyākatassa  dhammassa  kammapaccayena
paccayo    vipākābyākatā    kiriyābyākatā    cetanā   sampayuttakānaṃ
khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena  paccayo  paṭisandhikkhaṇe
vipākābyākatā     cetanā     sampayuttakānaṃ     khandhānaṃ     kaṭattā
ca   rūpānaṃ   kammapaccayena   paccayo   cetanā   vatthussa  kammapaccayena
paccayo.
     [572]   Abyākato  dhammo  abyākatassa  dhammassa  vipākapaccayena
paccayo     vipākābyākato    eko    khandho    tiṇṇannaṃ    khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   vipākapaccayena   paccayo   tayo   khandhā
Ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ  vipākapaccayena  paccayo
dve  khandhā  dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  vipākapaccayena
paccayo      paṭisandhikkhaṇe      vipākābyākato     eko     khandho
tiṇṇannaṃ    khandhānaṃ    kaṭattā   ca   rūpānaṃ   vipākapaccayena   paccayo
tayo   khandhā   ekassa   khandhassa   kaṭattā  ca  rūpānaṃ  vipākapaccayena
paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  kaṭattā  ca rūpānaṃ vipākapaccayena
paccayo khandhā vatthussa vipākapaccayena paccayo.
     [573]  Kusalo  dhammo  kusalassa  dhammassa  āhārapaccayena paccayo
kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.
     [574]   Kusalo   dhammo   abyākatassa  dhammassa  āhārapaccayena
paccayo   kusalā   āhārā   cittasamuṭṭhānānaṃ   rūpānaṃ  āhārapaccayena
paccayo.
     [575]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
āhārapaccayena   paccayo   kusalā   āhārā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
     [576]   Akusalo   dhammo   akusalassa   dhammassa  āhārapaccayena
paccayo   akusalā   āhārā   sampayuttakānaṃ   khandhānaṃ  āhārapaccayena
paccayo.
     [577]   Akusalo   dhammo  abyākatassa  dhammassa  āhārapaccayena
paccayo   akusalā   āhārā   cittasamuṭṭhānānaṃ  rūpānaṃ  āhārapaccayena
Paccayo.
     [578]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
āhārapaccayena   paccayo   akusalā   āhārā   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
     [579]  Abyākato  dhammo  abyākatassa  dhammassa  āhārapaccayena
paccayo    vipākābyākatā    kiriyābyākatā   āhārā   sampayuttakānaṃ
khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  āhārapaccayena paccayo paṭisandhikkhaṇe
vipākābyākatā     āhārā     sampayuttakānaṃ     khandhānaṃ    kaṭattā
ca   rūpānaṃ   āhārapaccayena   paccayo   kabaḷiṃkāro   āhāro  imassa
kāyassa āhārapaccayena paccayo.
     [580]    Kusalo   dhammo   kusalassa   dhammassa   indriyapaccayena
paccayo   kusalā   indriyā   sampayuttakānaṃ   khandhānaṃ   indriyapaccayena
paccayo.
     [581]   Kusalo   dhammo   abyākatassa   dhammassa  indriyapaccayena
paccayo   kusalā   indriyā   cittasamuṭṭhānānaṃ   rūpānaṃ  indriyapaccayena
paccayo.
     [582]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
indriyapaccayena   paccayo   kusalā   indriyā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.
     [583]   Akusalo   dhammo   akusalassa   dhammassa  indriyapaccayena
Paccayo   akusalā   indriyā   sampayuttakānaṃ   khandhānaṃ  indriyapaccayena
paccayo.
     [584]   Akusalo   dhammo  abyākatassa  dhammassa  indriyapaccayena
paccayo   akusalā   indriyā   cittasamuṭṭhānānaṃ  rūpānaṃ  indriyapaccayena
paccayo.
     [585]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
indriyapaccayena   paccayo   akusalā   indriyā   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.
     [586]  Abyākato  dhammo  abyākatassa  dhammassa  indriyapaccayena
paccayo        vipākābyākatā        kiriyābyākatā       indriyā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   indriyapaccayena
paccayo    paṭisandhikkhaṇe    vipākābyākatā    indriyā   sampayuttakānaṃ
khandhānaṃ   kaṭattā   ca   rūpānaṃ   indriyapaccayena   paccayo  cakkhundriyaṃ
cakkhuviññāṇassa   indriyapaccayena   paccayo   sotindriyaṃ   sotaviññāṇassa
indriyapaccayena        paccayo       ghānindriyaṃ       ghānaviññāṇassa
indriyapaccayena   paccayo   jivhindriyaṃ  jivhāviññāṇassa  indriyapaccayena
paccayo        kāyindriyaṃ       kāyaviññāṇassa       indriyapaccayena
paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.
     [587]   Kusalo  dhammo  kusalassa  dhammassa  jhānapaccayena  paccayo
kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo.
     [588]   Kusalo   dhammo   abyākatassa   dhammassa   jhānapaccayena
paccayo   kusalāni   jhānaṅgāni   cittasamuṭṭhānānaṃ   rūpānaṃ  jhānapaccayena
paccayo.
     [589]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
jhānapaccayena   paccayo   kusalāni   jhānaṅgāni   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
     [590]    Akusalo   dhammo   akusalassa   dhammassa   jhānapaccayena
paccayo   akusalāni   jhānaṅgāni   sampayuttakānaṃ   khandhānaṃ  jhānapaccayena
paccayo.
     [591]   Akusalo   dhammo   abyākatassa   dhammassa  jhānapaccayena
paccayo   akusalāni   jhānaṅgāni   cittasamuṭṭhānānaṃ  rūpānaṃ  jhānapaccayena
paccayo.
     [592]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
jhānapaccayena   paccayo   akusalāni   jhānaṅgāni   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
     [593]   Abyākato   dhammo  abyākatassa  dhammassa  jhānapaccayena
paccayo   vipākābyākatāni   kiriyābyākatāni   jhānaṅgāni  sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     jhānapaccayena    paccayo
paṭisandhikkhaṇe    vipākābyākatāni   jhānaṅgāni   sampayuttakānaṃ   khandhānaṃ
kaṭattā ca rūpānaṃ jhānapaccayena paccayo.
     [594]   Kusalo  dhammo  kusalassa  dhammassa  maggapaccayena  paccayo
kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo.
     [595]   Kusalo   dhammo   abyākatassa   dhammassa   maggapaccayena
paccayo   kusalāni   maggaṅgāni   cittasamuṭṭhānānaṃ   rūpānaṃ  maggapaccayena
paccayo.
     [596]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
maggapaccayena   paccayo   kusalāni   maggaṅgāni   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
     [597]    Akusalo   dhammo   akusalassa   dhammassa   maggapaccayena
paccayo   akusalāni   maggaṅgāni   sampayuttakānaṃ   khandhānaṃ  maggapaccayena
paccayo.
     [598]   Akusalo   dhammo   abyākatassa   dhammassa  maggapaccayena
paccayo   akusalāni   maggaṅgāni   cittasamuṭṭhānānaṃ  rūpānaṃ  maggapaccayena
paccayo.
     [599]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
maggapaccayena   paccayo   akusalāni   maggaṅgāni   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
     [600]   Abyākato   dhammo  abyākatassa  dhammassa  maggapaccayena
paccayo   vipākābyākatāni   kiriyābyākatāni   maggaṅgāni  sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     maggapaccayena    paccayo
Paṭisandhikkhaṇe    vipākābyākatāni   maggaṅgāni   sampayuttakānaṃ   khandhānaṃ
kaṭattā ca rūpānaṃ maggapaccayena paccayo.
     [601]   Kusalo   dhammo   kusalassa   dhammassa   sampayuttapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ  sampayuttapaccayena
paccayo     tayo    khandhā    ekassa    khandhassa    sampayuttapaccayena
paccayo     dve     khandhā    dvinnaṃ    khandhānaṃ    sampayuttapaccayena
paccayo.
     [602]   Akusalo   dhammo   akusalassa  dhammassa  sampayuttapaccayena
paccayo   akusalo   eko   khandho  tiṇṇannaṃ  khandhānaṃ  sampayuttapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa  sampayuttapaccayena  paccayo
dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.
     [603]  Abyākato  dhammo  abyākatassa  dhammassa sampayuttapaccayena
paccayo      vipākābyākato     kiriyābyākato     eko     khandho
tiṇṇannaṃ     khandhānaṃ    sampayuttapaccayena    paccayo    tayo    khandhā
ekassa   khandhassa   sampayuttapaccayena   paccayo   dve   khandhā  dvinnaṃ
khandhānaṃ    sampayuttapaccayena   paccayo   paṭisandhikkhaṇe   vipākābyākato
eko    khandho    tiṇṇannaṃ    khandhānaṃ    sampayuttapaccayena    paccayo
tayo   khandhā   ekassa   khandhassa   sampayuttapaccayena   paccayo   dve
khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.
     [604]   Kusalo   dhammo  abyākatassa  dhammassa  vippayuttapaccayena
Paccayo    sahajātaṃ    pacchājātaṃ    .    sahajātā:   kusalā   khandhā
cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo  .  pacchājātā:
kusalā    khandhā    purejātassa    imassa   kāyassa   vippayuttapaccayena
paccayo.
     [605]   Akusalo  dhammo  abyākatassa  dhammassa  vippayuttapaccayena
paccayo    sahajātaṃ    pacchājātaṃ    .   sahajātā:   akusalā   khandhā
cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo  .  pacchājātā:
akusalā    khandhā    purejātassa   imassa   kāyassa   vippayuttapaccayena
paccayo.
     [606]  Abyākato  dhammo  abyākatassa  dhammassa vippayuttapaccayena
paccayo     sahajātaṃ     purejātaṃ     pacchājātaṃ     .    sahajātā:
vipākābyākatā    kiriyābyākatā    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena    paccayo    paṭisandhikkhaṇe   vipākābyākatā   khandhā
kaṭattārūpānaṃ     vippayuttapaccayena     paccayo     khandhā     vatthussa
vippayuttapaccayena  paccayo  vatthu  khandhānaṃ  vippayuttapaccayena  paccayo .
Purejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa   vippayuttapaccayena   paccayo
sotāyatanaṃ    sotaviññāṇassa    vippayuttapaccayena   paccayo   ghānāyatanaṃ
ghānaviññāṇassa       vippayuttapaccayena       paccayo       jivhāyatanaṃ
jivhāviññāṇassa       vippayuttapaccayena       paccayo      kāyāyatanaṃ
kāyaviññāṇassa    vippayuttapaccayena   paccayo   vatthu   vipākābyākatānaṃ
Kiriyābyākatānaṃ   khandhānaṃ   vippayuttapaccayena  paccayo  .  pacchājātā:
vipākābyākatā   kiriyābyākatā   khandhā   purejātassa  imassa  kāyassa
vippayuttapaccayena paccayo.
     [607]   Abyākato   dhammo  kusalassa  dhammassa  vippayuttapaccayena
paccayo    purejātaṃ:    vatthu    kusalānaṃ   khandhānaṃ   vippayuttapaccayena
paccayo.
     [608]   Abyākato  dhammo  akusalassa  dhammassa  vippayuttapaccayena
paccayo    purejātaṃ:    vatthu   akusalānaṃ   khandhānaṃ   vippayuttapaccayena
paccayo.
     [609]   Kusalo  dhammo  kusalassa  dhammassa  atthipaccayena  paccayo
kusalo    eko   khandho   tiṇṇannaṃ   khandhānaṃ   atthipaccayena   paccayo
tayo   khandhā   ekassa   khandhassa  atthipaccayena  paccayo  dve  khandhā
dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [610]   Kusalo   dhammo   abyākatassa   dhammassa   atthipaccayena
paccayo    sahajātaṃ    pacchājātaṃ    .    sahajātā:   kusalā   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
kusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     [611]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
atthipaccayena    paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    atthipaccayena   paccayo   tayo   khandhā
Ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
dve     khandhā     dvinnaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
atthipaccayena paccayo.
     [612]    Akusalo   dhammo   akusalassa   dhammassa   atthipaccayena
paccayo   akusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   atthipaccayena
paccayo    tayo   khandhā   ekassa   khandhassa   atthipaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [613]   Akusalo   dhammo   abyākatassa   dhammassa  atthipaccayena
paccayo    sahajātaṃ    pacchājātaṃ    .   sahajātā:   akusalā   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     [614]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
atthipaccayena   paccayo   akusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    atthipaccayena   paccayo   tayo   khandhā
ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
dve    khandhā    dvinnaṃ    khandhānaṃ    cittasamuṭṭhānānañca      rūpānaṃ
atthipaccayena paccayo.
     [615]   Abyākato   dhammo  abyākatassa  dhammassa  atthipaccayena
paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajāto:   vipākābyākato   kiriyābyākato   eko   khandho  tiṇṇannaṃ
Khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   tayo
khandhā   ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
atthipaccayena     paccayo    paṭisandhikkhaṇe    vipākābyākato    eko
khandho    tiṇṇannaṃ    khandhānaṃ    kaṭattā    ca   rūpānaṃ   atthipaccayena
paccayo    tayo    khandhā   ekassa   khandhassa   kaṭattā   ca   rūpānaṃ
atthipaccayena    paccayo    dve   khandhā   dvinnaṃ   khandhānaṃ   kaṭattā
ca rūpānaṃ atthipaccayena paccayo
     {615.1}  khandhā  vatthussa  atthipaccayena  paccayo  vatthu  khandhānaṃ
atthipaccayena     paccayo    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ    mahābhūtānaṃ
atthipaccayena  paccayo  tayo  mahābhūtā  ekassa  mahābhūtassa atthipaccayena
paccayo   dve   mahābhūtā   dvinnaṃ   mahābhūtānaṃ  atthipaccayena  paccayo
mahābhūtā    cittasamuṭṭhānānaṃ    rūpānaṃ    kaṭattārūpānaṃ    upādārūpānaṃ
atthipaccayena  paccayo  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ    ekaṃ    mahābhūtaṃ   tiṇṇannaṃ   mahābhūtānaṃ   atthipaccayena
paccayo   tayo   mahābhūtā   ekassa  mahābhūtassa  atthipaccayena  paccayo
dve   mahābhūtā   dvinnaṃ   mahābhūtānaṃ  atthipaccayena  paccayo  mahābhūtā
cittasamuṭṭhānānaṃ    rūpānaṃ   kaṭattārūpānaṃ   upādārūpānaṃ   atthipaccayena
paccayo.
     {615.2}  Purejātaṃ:  arahā  cakkhuṃ  aniccato  dukkhato  anattato
vipassati   sotaṃ   ...   ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
Phoṭṭhabbe    ...    vatthuṃ   aniccato   dukkhato   anattato   vipassati
dibbena    cakkhunā    rūpaṃ    passati    dibbāya    sotadhātuyā   saddaṃ
suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     atthipaccayena     paccayo
saddāyatanaṃ      .pe.     gandhāyatanaṃ     rasāyatanaṃ     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa    atthipaccayena    paccayo   cakkhāyatanaṃ   cakkhuviññāṇassa
atthipaccayena        paccayo        sotāyatanaṃ        sotaviññāṇassa
ghānāyatanaṃ       ghānaviññāṇassa       jivhāyatanaṃ      jivhāviññāṇassa
kāyāyatanaṃ      kāyaviññāṇassa     atthipaccayena     paccayo     vatthu
vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ atthipaccayena paccayo.
     {615.3}   Pacchājātā:  vipākābyākatā  kiriyābyākatā  khandhā
purejātassa  imassa  kāyassa  atthipaccayena paccayo. Kabaḷiṃkāro āhāro
imassa   kāyassa  atthipaccayena  paccayo  .  rūpajīvitindriyaṃ  kaṭattārūpānaṃ
atthipaccayena paccayo.
     [616]   Abyākato   dhammo   kusalassa   dhammassa   atthipaccayena
paccayo   purejātaṃ:   sekkhā   vā   puthujjanā   vā  cakkhuṃ  aniccato
dukkhato   anattato   vipassanti   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe
sadde  gandhe  rase  phoṭṭhabbe  ...  vatthuṃ  aniccato dukkhato anattato
vipassanti    dibbena   cakkhunā   rūpaṃ   passanti   dibbāya   sotadhātuyā
saddaṃ suṇanti. Vatthu kusalānaṃ khandhānaṃ atthipaccayena paccayo.
     [617]   Abyākato   dhammo   akusalassa   dhammassa  atthipaccayena
Paccayo    purejātaṃ:    cakkhuṃ    assādeti   abhinandati   taṃ   ārabbha
rāgo    uppajjati   diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ
uppajjati   domanassaṃ   uppajjati   sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe
sadde   gandhe   rase   phoṭṭhabbe   ...  vatthuṃ  assādeti  abhinandati
taṃ    ārabbha   rāgo   uppajjati   .pe.   domanassaṃ   uppajjati  .
Vatthu akusalānaṃ khandhānaṃ atthipaccayena paccayo.
     [618]   Kusalo   ca   abyākato   ca  dhammā  kusalassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .   sahajāto:   kusalo
eko    khandho    ca   vatthu   ca   tiṇṇannaṃ   khandhānaṃ   atthipaccayena
paccayo    .pe.   dve   khandhā   ca   vatthu   ca   dvinnaṃ   khandhānaṃ
atthipaccayena paccayo.
     [619]   Kusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajātā:    kusalā    khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ
rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:  kusalā  khandhā  ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    kusalā    khandhā   ca   rūpajīvitindriyañca   kaṭattārūpānaṃ
atthipaccayena paccayo.
     [620]   Akusalo   ca  abyākato  ca  dhammā  akusalassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .   sahajāto:  akusalo
Eko   khandho   ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo
tayo   khandhā   ca   vatthu  ca  ekassa  khandhassa  atthipaccayena  paccayo
dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [621]  Akusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajātā:   akusalā   khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena    paccayo    .    pacchājātā:   akusalā   khandhā   ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    akusalā   khandhā   ca   rūpajīvitindriyañca   kaṭattārūpānaṃ
atthipaccayena paccayo
     [622]   Kusalo  dhammo  kusalassa  dhammassa  natthipaccayena  paccayo
purimā   purimā   kusalā   khandhā  pacchimānaṃ  pacchimānaṃ  kusalānaṃ  khandhānaṃ
natthipaccayena   paccayo   .   saṅkhittaṃ   .   yathā  anantarapaccayaṃ  evaṃ
vitthāretabbaṃ.
     [623]   Kusalo  dhammo  kusalassa  dhammassa  vigatapaccayena  paccayo
purimā   purimā   kusalā   khandhā  pacchimānaṃ  pacchimānaṃ  kusalānaṃ  khandhānaṃ
vigatapaccayena   paccayo   .   saṅkhittaṃ   .   yathā  anantarapaccayaṃ  evaṃ
vitthāretabbaṃ.
     [624]    Kusalo    dhammo   kusalassa   dhammassa   avigatapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   avigatapaccayena
Paccayo   tayo   khandhā   ekassa  khandhassa  avigatapaccayena  paccayo .
Dve   khandhā  dvinnaṃ  khandhānaṃ  avigatapaccayena  paccayo  .  saṅkhittaṃ .
Yathā atthipaccayaṃ evaṃ vitthāretabbaṃ.
                Pañhāvārassa vibhaṅgo niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 40 page 155-201. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=487&items=138              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=487&items=138&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=487&items=138              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=487&items=138              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=487              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11291              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11291              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :