ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [276]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  ariṭṭhassa
nāma   bhikkhuno  gandhabādhipubbassa  1-  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ
hoti    tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā   yeme
antarāyikā     dhammā     vuttā     bhagavatā     te     paṭisevato
antarāyāyāti   .  assosuṃ  kho  sambahulā  bhikkhū  ariṭṭhassa  kira  nāma
bhikkhuno    gandhabādhipubbassa    evarūpaṃ    pāpakaṃ    diṭṭhigataṃ    uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {276.1}  Athakho  te  bhikkhū yena ariṭṭho bhikkhu gandhabādhipubbo 2-
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhabādhipubbaṃ  etadavocuṃ
saccaṃ   kira   te   āvuso   ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā   vuttā   bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti .
Evaṃ   byā   kho   ahaṃ   āvuso   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā     yeme    antarāyikā    dhammā    vuttā    bhagavatā    te
paṭisevato    nālaṃ    antarāyāyāti    .    mā    āvuso   ariṭṭha
evaṃ    avaca   mā   bhagavantaṃ   abbhācikkhi   na   hi   sādhu   bhagavato
@Footnote: 1 Ma. Yu. gaddhabādhipubbassa. aparaṃpi īdisameva .  2 Ma. Yu. gaddhabādhipubbo.
Abbhakkhānaṃ   na   hi   bhagavā   evaṃ  vadeyya  anekapariyāyena  āvuso
ariṭṭha    antarāyikā   dhammā   vuttā   bhagavatā   alañca   pana   te
paṭisevato    antarāyāya    appassādā    kāmā    vuttā   bhagavatā
bahudukkhā   bahūpāyāsā   1-   ādīnavo  ettha  bhiyyo  aṭṭhikaṅkalūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo    maṃsapesūpamā   kāmā   vuttā   bhagavatā   .pe.   tiṇukkūpamā
kāmā   vuttā   bhagavatā   .pe.  2-  aṅgārakāsūpamā  kāmā  vuttā
bhagavatā  .pe.  supinakūpamā  kāmā  vuttā  bhagavatā  .pe.  yācitakūpamā
kāmā  vuttā  bhagavatā  .pe.  rukkhaphalūpamā  kāmā vuttā bhagavatā .pe.
Asisūnūpamā     kāmā     vuttā     bhagavatā    .pe.    sattisūlūpamā
kāmā   vuttā   bhagavatā   .pe.  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
     {276.2}   Evaṃpi   kho   ariṭṭho   bhikkhu  gandhabādhipubbo  tehi
bhikkhūhi   vuccamāno  tatheva  taṃ  pāpakaṃ  diṭṭhigataṃ  thāmasā  parāmassa  4-
abhinivissa  voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato  nālaṃ  antarāyāyāti  .  yato  ca 5- kho te bhikkhū nāsakkhiṃsu
ariṭṭhaṃ   bhikkhuṃ  gandhabādhipubbaṃ  etasmā  pāpakā  diṭṭhigatā  vivecetuṃ .
Athakho   te   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavato
etamatthaṃ ārocesuṃ.
@Footnote: 1 Ma. bahupāyāsā .   2 Ma. ito paraṃ satta peyyālā natthi .  3 Ma. parāmāsā.
@4 Yu. casaddo na dissati.



             The Pali Tipitaka in Roman Character Volume 6 page 107-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=276&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=276&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=276&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=276&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=276              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :