ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [355]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
mānattacārikā    bhikkhū    sādiyanti    pakatattānaṃ    bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi    buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave   mānattacārikā
bhikkhū   sādiyissanti   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.
Nahāne  piṭṭhiparikammaṃ  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Vigarahitvā    dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave
mānattacārikena    bhikkhunā   sāditabbaṃ   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ   yo   sādiyeyya  āpatti
dukkaṭassa    .   anujānāmi   bhikkhave   mānattacārikānaṃ   bhikkhūnaṃ   mithu
yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  .
Anujānāmi    bhikkhave    mānattacārikānaṃ    bhikkhūnaṃ    pañca   yathāvuḍḍhaṃ
uposathaṃ    pavāraṇaṃ    vassikasāṭikaṃ    oṇojanaṃ   bhattañca   .   tenahi
bhikkhave    mānattacārikānaṃ    bhikkhūnaṃ    vattaṃ    paññāpessāmi   yathā
mānattacārikehi bhikkhūhi vattitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 148. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=355&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=355&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=355&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=355&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=355              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :