ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [445] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {445.1}  suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
saṅghādisesā   āpattiyo   āpajji   ekā  āpatti  ekāhapaṭicchannā
.pe.    dasa    āpattiyo    dasāhapaṭicchannāyo   so   saṅghaṃ   tāsaṃ
āpattīnaṃ    yā    āpattiyo    sabbacirapaṭicchannāyo   tāsaṃ   agghena
samodhānaparivāsaṃ  yācati  .  yadi  saṅghassa  pattakallaṃ  saṅgho itthannāmassa
bhikkhuno    tāsaṃ    āpattīnaṃ    yā   āpattiyo   sabbacirapaṭicchannāyo
tāsaṃ agghena samodhānaparivāsaṃ dadeyya. Esā ñatti.
     {445.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
Saṅghādisesā   āpattiyo   āpajji   ekā  āpatti  ekāhapaṭicchannā
.pe.   dasa  āpattiyo  dasāhapaṭicchannāyo  so  saṅghaṃ  tāsaṃ  āpattīnaṃ
yā   āpattiyo   sabbacirapaṭicchannāyo   tāsaṃ  agghena  samodhānaparivāsaṃ
yācati   .   saṅgho   itthannāmassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā
āpattiyo    sabbacirapaṭicchannāyo    tāsaṃ    agghena   samodhānaparivāsaṃ
deti    .    yassāyasmato    khamati    itthannāmassa   bhikkhuno   tāsaṃ
āpattīnaṃ    yā    āpattiyo    sabbacirapaṭicchannāyo   tāsaṃ   agghena
samodhānaparivāsassa    dānaṃ    so    tuṇhassa    yassa   nakkhamati   so
bhāseyya.
     {445.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi    .pe.    dinno    saṅghena   itthannāmassa   bhikkhuno   tāsaṃ
āpattīnaṃ    yā    āpattiyo    sabbacirapaṭicchannāyo   tāsaṃ   agghena
samodhānaparivāso    khamati    saṅghassa    tasmā   tuṇhī   .   evametaṃ
dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 221-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=445&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=445&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=445&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=445&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=445              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :