[446] Tena kho pana samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo āpanno hoti dvemāsapaṭicchannāyo . tassa etadahosi
ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci . tassa saṅgho ekissā
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi . tassa
Parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi
ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā devamāsapaṭicchannāya
dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa
lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.
{446.1} So bhikkhūnaṃ ārocesi ahaṃ āvuso dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ
kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me
parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi
ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
Dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi
tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato
etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho tassa bhikkhuno
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu.
[447] Evañca pana bhikkhave dātabbo . tena bhikkhave
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā .pe.
Evamassa vacanīyo ahaṃ bhante dve saṅghādisesā āpattiyo
āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ
kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa
me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi
ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi
tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti sohaṃ bhante saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmīti . dutiyampi
yācitabbo tatiyampi yācitabbo.
[448] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{448.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu dve
saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo . tassa
etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci .
Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
adāsi . tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi
ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ . tassa me saṅgho
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi .
Tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti . so saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ dadeyya. Esā ñatti.
{448.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu dve
saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo . tassa
etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ ekissā
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci . tassa saṅgho
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi .
Tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho
dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ
Saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi . tassa me parivasantassa
lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yācati . saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . yassāyasmato khamati
itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so
bhāseyya.
{448.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ
vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno itarissāpi
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
{448.4} Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
[449] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo . tassa evaṃ hoti ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ
saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
Yāceyyanti . so saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yācati . tassa saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . tassa parivasantassa
lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo
āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ
saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa
lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . So saṅghaṃ itarissāpi
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa
saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
deti. Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
[450] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo ekaṃ āpattiṃ jānāti ekaṃ
āpattiṃ na jānāti . so saṅghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho tassā
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . so
Parivasanto itarampi āpattiṃ jānāti . tassa evaṃ hoti ahaṃ
kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo
ekaṃ āpattiṃ jāniṃ ekaṃ āpattiṃ na jāniṃ sohaṃ saṅghaṃ yaṃ āpattiṃ
jāniṃ tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāciṃ tassa me saṅgho tassā āpattiyā devamāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi sohaṃ parivasanto itaraṃpi āpattiṃ jānāmi
yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti .
Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
[451] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo ekaṃ āpattiṃ sarati ekaṃ
āpattiṃ na sarati . so saṅghaṃ yaṃ āpattiṃ sarati tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho
tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
deti . so parivasanto itarampi āpattiṃ sarati . tassa evaṃ
hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo ekaṃ āpattiṃ sariṃ ekaṃ āpattiṃ na sariṃ
sohaṃ saṅghaṃ yaṃ āpattiṃ sariṃ tassā āpattiyā dvemāsapaṭicchannāya
Dvemāsaparivāsaṃ yāciṃ tassa me saṅgho tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi sohaṃ parivasanto
itarampi āpattiṃ sarāmi yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yācati . tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ deti . tena bhikkhave bhikkhunā tadupādāya dve
māsā parivasitabbā.
[452] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo ekāya āpattiyā nibbematiko
ekāya āpattiyā vematiko . so saṅghaṃ yāya āpattiyā nibbematiko
tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati .
Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
deti . so parivasanto itarissāpi āpattiyā nibbematiko hoti .
Tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo ekāya āpattiyā nibbematiko ekāya
āpattiyā vematiko sohaṃ saṅghaṃ yāya āpattiyā nibbematiko
tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa
me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
adāsi sohaṃ parivasanto itarissāpi āpattiyā nibbematiko
Yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti .
Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
[453] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo ekā āpatti jānapaṭicchannā
ekā āpatti ajānapaṭicchannā . so saṅghaṃ tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho tāsaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . tassa
parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī
kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu
āpanno kissāyaṃ bhikkhu parivasatīti . te evaṃ vadenti ayaṃ
āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo ekā āpatti jānapaṭicchannā ekā
āpatti ajānapaṭicchannā so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ yāci tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno
tāsāyaṃ bhikkhu parivasatīti . so evaṃ vadeti yāyaṃ
Āvuso āpatti jānapaṭicchannā dhammikaṃ tassā āpattiyā
parivāsadānaṃ dhammatā 1- rūhati yā ca khvāyaṃ āvuso āpatti
ajānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ adhammatā 2-
na rūhati etissā 3- āvuso āpattiyā bhikkhu mānattārahoti.
[454] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo ekā āpatti saramānapaṭicchannā
ekā āpatti asaramānapaṭicchannā . so saṅghaṃ tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti .
Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī
kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
{454.1} Te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo āpajji dvemāsapaṭicchannāyo ekā āpatti
saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā so saṅghaṃ
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ
āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti. So evaṃ vadeti yāyaṃ
@Footnote: 1 Ma. Yu. dhammattā. evamuparipi . 2 Ma. Yu. adhammattā. evamuparipi.
@3 Ma. ekissā. evamuparipi.
Āvuso āpatti saramānapaṭicchannā dhammikaṃ tassā āpattiyā
parivāsadānaṃ dhammatā rūhati yā ca khvāyaṃ āvuso āpatti
asaramānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ
adhammatā na rūhati etissā āvuso āpattiyā bhikkhu
mānattārahoti.
[455] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo ekā āpatti nibbematikapaṭicchannā
ekā āpatti vematikapaṭicchannā . so saṅghaṃ tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti .
Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī
kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
{455.1} Te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo āpajji dvemāsapaṭicchannāyo ekā āpatti
nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā so saṅghaṃ
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ
āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti . so evaṃ vadeti
Yāyaṃ āvuso āpatti nibbematikapaṭicchannā dhammikaṃ tassā
āpattiyā parivāsadānaṃ dhammatā rūhati yā ca khvāyaṃ āvuso
āpatti vematikapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ
adhammatā na rūhati etissā āvuso āpattiyā bhikkhu
mānattārahoti.
The Pali Tipitaka in Roman Character Volume 6 page 222-234.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=446&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=446&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=446&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=446&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=446
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com