ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [582]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
@Footnote: 1 Yu. adhammena samodhānaparivāsaṃ detīti natthi .  2 Yu. avisuddho.
Parimāṇāyopi   aparimāṇāyopi   paṭicchannāyo   .   so  saṅghaṃ  antarā
āpattīnaṃ   mūlāya   paṭikassanaṃ  yācati  .  taṃ  saṅgho  antarā  āpattīnaṃ
mūlāya    paṭikassati    adhammikena    kammena   kuppena   aṭṭhānārahena
adhammena   samodhānaparivāsaṃ   deti   .   so   parivasāmīti   maññamāno
antarā   sambahulā   saṅghādisesā   āpattiyo  āpajjati  parimāṇāyopi
aparimāṇāyopi paṭicchannāyo.
     {582.1}  So  tasmiṃ  bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo
sarati  aparāāpattīnaṃ  antarā  āpattiyo  sarati  .  tassa evaṃ hoti ahaṃ
kho  sambahulā  saṅghādisesā  āpattiyo  āpajjiṃ  parimāṇampi aparimāṇampi
.pe.  vavatthitampi  sambhinnampi  sohaṃ  saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ
yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ  parimāṇāyopi
aparimāṇāyopi    paṭicchannāyo    sohaṃ    saṅghaṃ    antarā   āpattīnaṃ
mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassi    adhammikena    kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjiṃ    parimāṇāyopi
aparimāṇāyopi   paṭicchannāyo   sohaṃ  tasmiṃ  bhūmiyaṃ  ṭhito  purimāāpattīnaṃ
antarā    āpattiyo    sarāmi   aparāāpattīnaṃ   antarā   āpattiyo
sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ    antarā   āpattīnañca
Aparāāpattīnaṃ    antarā   āpattīnañca   mūlāya   paṭikassanaṃ   yāceyyaṃ
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena mānattaṃ dhammena abbhānanti.
     {582.2}   So   saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca
aparāāpattīnaṃ    antarā    āpattīnañca    mūlāya   paṭikassanaṃ   yācati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena   mānattaṃ   dhammena   abbhānaṃ   .   taṃ  saṅgho  purimāāpattīnaṃ
antarā     āpattīnañca     aparāāpattīnaṃ     antarā    āpattīnañca
mūlāya    paṭikassati    dhammikena    kammena    akuppena    ṭhānārahena
dhammena   samodhānaparivāsaṃ   deti   dhammena   mānattaṃ   deti   dhammena
abbheti. So bhikkhave bhikkhu visaddho tāhi āpattīhi.



             The Pali Tipitaka in Roman Character Volume 6 page 293-295. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=582&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=582&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=582&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=582&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=582              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :