[600] Tena kho pana samayena gaggo bhikkhu ummattako
hoti cittavipariyāsakato . tena ummattakena cittavipariyāsakatena
bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . bhikkhū gaggaṃ
bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ
vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato
tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me
etaṃ katanti.
{600.1} Evampi naṃ vuccamānā codenteva saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti . ye te bhikkhū appicchā .pe.
Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū gaggaṃ
bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codessanti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti so evaṃ
@Footnote: 1 Yu. samaggo.
Vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato
tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ 1- sarāmi mūḷhena me etaṃ
katanti evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ
āpattiṃ āpajjitāti.
{600.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi tenahi bhikkhave saṅgho gaggassa bhikkhuno amūḷhassa
amūḷhavinayaṃ detu . evañca pana bhikkhave dātabbo . tena bhikkhave
gaggena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo ahaṃ bhante ummattako ahosiṃ
cittavipariyāsakato tena me ummattakena cittavipariyāsakatena
bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ 1- bhikkhū
ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ
vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ nāhantaṃ 1- sarāmi mūḷhena me etaṃ katanti evampi
maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti
@Footnote: 1 Yu. taṃ maṃ.
Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.
{600.3} Dutiyampi yācitabbo .pe. tatiyampi yācitabbo ahaṃ
bhante ummattatho ahosiṃ cittavipariyāsakato tena me ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ
maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi
ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti
evampi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ
āpajjitāti sohaṃ [1]- amūḷho tatiyampi bhante saṅghaṃ amūḷhavinayaṃ
yācāmīti.
[601] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
{601.1} Suṇātu me bhante saṅgho ayaṃ gaggo bhikkhu ummattako
ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena
bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . bhikkhū gaggaṃ
bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so
evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato
tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
@Footnote: 1 Ma. Yu. bhante.
Ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ
katanti . evampi naṃ vuccamānā codenteva saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ
yācati . yadi saṅghassa pattakallaṃ saṅgho gaggassa bhikkhuno
amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti.
{601.2} Suṇātu me bhante saṅgho ayaṃ gaggo bhikkhu ummattato
ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . bhikkhū gaggaṃ bhikkhuṃ
ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti 1-
saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ
kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti .
Evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ
āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . saṅgho
gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti . yassāyasmato
khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ so
tuṇhassa yassa nakkhamati so bhāseyya.
{601.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi
etamatthaṃ vadāmi .pe. dinno saṅghena gaggassa bhikkhuno
amūḷhassa amūḷhavinayo khamati saṅghassa tasmā
@Footnote: 1 Ma. codenteva.
Tuṇhī. Evametaṃ dhārayāmīti.
[602] Tīṇīmāni bhikkhave adhammikāni amūḷhavinayassa dānāni
tīṇi dhammikāni . katamāni tīṇi adhammikāni amūḷhavinayassa dānāni .
Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . tamenaṃ
codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti . so saramāno va evaṃ vadeti
na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitāti .
Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.
[603] Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti .
Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so saramāno va
evaṃ vadeti sarāmi kho ahaṃ āvuso yathāsupinantenāti . tassa
saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.
[604] Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti .
Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so anummattako
ummattakālayaṃ karoti ahaṃpi [1]- evaṃ karomi tumhepi evaṃ
karotha mayhampi etaṃ kappati tumhākampetaṃ kappatīti . tassa
saṅgho amūḷhavinayaṃ deti . adhammikaṃ amūḷhavinayassa dānaṃ .
Imāni tīṇi adhammikāni amūḷhavinayassa dānāni.
@Footnote: 1 Ma. kho.
[605] Katamāni tīṇi dhammikāni amūḷhavinayassa dānāni .
Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato .
Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
hoti bhāsitaparikkantaṃ . tamenaṃ codeti saṅgho vā sambahulā
vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti .
So asaramāno va evaṃ vadeti na kho ahaṃ āvuso sarāmi
evarūpiṃ āpattiṃ āpajjitāti . tassa saṅgho amūḷhavinayaṃ deti .
Dhammikaṃ amūḷhavinayassa dānaṃ.
[606] Idha pana bhikkhave bhikkhu ummattako hoti
cittavipariyāsakato . tena ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tamenaṃ codeti
saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ
āpattiṃ āpajjitāti . so asaramāno va evaṃ vadeti sarāmi
kho ahaṃ āvuso yathāsupinantenāti . tassa saṅgho amūḷhavinayaṃ
deti. Dhammikaṃ amūḷhavinayassa dānaṃ.
[607] Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato.
Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tamenaṃ codeti saṅgho
vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ
āpajjitāti . so ummattako ummattakālayaṃ karoti ahampi
Evaṃ karomi tumhepi evaṃ karotha mayhampi etaṃ kappati
tumhākampetaṃ kappatīti . tassa saṅgho amūḷhavinayaṃ deti .
Dhammikaṃ amūḷhavinayassa dānaṃ . imāni tīṇi dhammikāni amūḷhavinayassa
dānānīti.
The Pali Tipitaka in Roman Character Volume 6 page 315-321.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=600&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=600&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=600&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=600&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=600
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com