ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [85]   Tena   kho  pana  samayena  aññataro  bhikkhu  kāsīsu  vassaṃ
vuttho    sāvatthiṃ    gacchanto    bhagavantaṃ   dassanāya   yena   kiṭāgiri
tadavasari.
     {85.1}    Athakho    so    bhikkhu    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   kiṭāgiriṃ   piṇḍāya   pāvisi   pāsādikena  abhikkantena
paṭikkantena     ālokitena    vilokitena    sammiñjitena    pasāritena
okkhittacakkhu   iriyāpathasampanno   .   manussā   taṃ   bhikkhuṃ   passitvā
evamāhaṃsu   kvāyaṃ   abalabalo   viya   mandamando  viya  bhākuṭikabhākuṭiko
viya   ko   imassa   upagatassa   piṇḍakaṃpi   dassati  amhākaṃ  pana  ayyā
assajipunabbasukā     saṇhā     sakhilā    sukhasambhāsā    mihitapubbaṅgamā
ehisvāgatavādino   abbhākuṭikā   uttānamukhā   pubbabhāsino  tesaṃ  kho
nāma piṇḍo dātabboti.
     {85.2}  Addasā  kho  aññataro  upāsako  taṃ  bhikkhuṃ kiṭāgirismiṃpi
piṇḍāya   carantaṃ   disvāna  yena  so  bhikkhu  tenupasaṅkami  upasaṅkamitvā
taṃ   bhikkhuṃ   abhivādetvā   etadavoca  api  bhante  piṇḍo  labbhatīti .
Na kho āvuso piṇḍo labbhatīti. Ehi bhante gharaṃ gamissāmāti.
     {85.3}  Athakho  so  upāsako  taṃ  bhikkhuṃ  gharaṃ netvā bhojetvā
etadavoca       kahaṃ      bhante      ayyo      gamissatīti     .
@Footnote: 1 Yu. appoṭhenti .   2 Ma. Yu. naccakiṃ.
Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti.
     {85.4}   Tenahi   bhante  mama  vacanena  bhagavato  pāde  sirasā
vandāhi    evañca    vadehi   duṭṭho   bhante   kiṭāgirismiṃ   āvāso
assajipunabbasukā      nāma     kiṭāgirismiṃ     āvāsikā     alajjino
pāpabhikkhū   te   evarūpaṃ   anācāraṃ   ācaranti  mālāvacchaṃ  ropentipi
ropāpentipi    siñcantipi    siñcāpentipi   ocinantipi   ocināpentipi
ganthentipi   ganthāpentipi   ekatovaṇṭikamālaṃ   karontipi   kārāpentipi
ubhatovaṇṭikamālaṃ     karontipi     kārāpentipi    mañjarikaṃ    karontipi
kārāpentipi    vidhutikaṃ    karontipi   kārāpentipi   vaṭaṃsakaṃ   karontipi
kārāpentipi   āveḷaṃ   karontipi   kārāpentipi   uracchadaṃ   karontipi
kārāpentipi
     {85.5}    te    kulitthīnaṃ   kuladhītānaṃ   kulakumārīnaṃ   kulasuṇhānaṃ
kuladāsīnaṃ    ekatovaṇṭikamālaṃ   harantipi   harāpentipi   ubhatovaṇṭikamālaṃ
harantipi    harāpentipi    mañjarikaṃ    harantipi    harāpentipi    vidhutikaṃ
harantipi    harāpentipi    vaṭaṃsakaṃ    harantipi    harāpentipi    āveḷaṃ
harantipi harāpentipi uracchadaṃ harantipi harāpentipi
     {85.6}    te    kulitthīhi   kuladhītāhi   kulakumārīhi   kulasuṇhāhi
kuladāsīhi    saddhiṃ    ekabhājanepi    bhuñjanti    ekathālakepi   pivanti
ekāsanepi     nisīdanti     ekamañcepi    tuvaṭṭenti    ekattharaṇāpi
tuvaṭṭenti      ekapāvuraṇāpi      tuvaṭṭenti     ekattharaṇapāvuraṇāpi
tuvaṭṭenti    vikālepi   bhuñjanti   majjaṃpi   pivanti   mālāgandhavilepanaṃpi
dhārenti      naccantipi      gāyantipi      vādentipi     lāsentipi
Naccantiyāpi   naccanti   naccantiyāpi   gāyanti   naccantiyāpi   vādenti
naccantiyāpi   lāsenti   gāyantiyāpi   naccanti   gāyantiyāpi   gāyanti
gāyantiyāpi   vādenti   gāyantiyāpi   lāsenti  vādentiyāpi  naccanti
vādentiyāpi   gāyanti  vādentiyāpi  vādenti  vādentiyāpi  lāsenti
lāsentiyāpi  naccanti  lāsentiyāpi  gāyanti  lāsentiyāpi vādenti *-
lāsentiyāpi lāsenti
     {85.7}    aṭṭhapadepi   kīḷanti   dasapadepi   kīḷanti   ākāsepi
kīḷanti     parihārapathepi    kīḷanti    santikāyapi    kīḷanti    khalikāyapi
kīḷanti   ghaṭikāyapi   kīḷanti   salākahatthenapi   kīḷanti   akkhenapi  kīḷanti
paṅkacirenapi    kīḷanti    vaṅkakenapi    kīḷanti    mokkhacikāyapi   kīḷanti
ciṅgulakenapi    kīḷanti    pattāḷhakenapi    kīḷanti    rathakenapi   kīḷanti
dhanukenapi     kīḷanti    akkharikāyapi    kīḷanti    manesikāyapi    kīḷanti
yathāvajjenapi kīḷanti
     {85.8}    hatthismiṃpi    sikkhanti   assasmiṃpi   sikkhanti   rathasmiṃpi
sikkhanti    dhanusmiṃpi   sikkhanti   tharusmiṃpi   sikkhanti   hatthissapi   purato
dhāvanti    assassapi    purato    dhāvanti   rathassapi   purato   dhāvanti
dhāvantipi    ādhāvantipi    usseḷhentipi   apphoṭentipi   nibbujjhantipi
muṭṭhīhipi   yujjhanti   raṅgamajjhepi   saṅghāṭiṃ   pattharitvā   naccantiṃ  evaṃ
vadenti   idha   bhagini   naccassūti   nalāṭikaṃpi   denti  vividhaṃpi  anācāraṃ
ācaranti   yepi   te  bhante  manussā  pubbe  saddhā  ahesuṃ  pasannā
tepi   etarahi   assaddhā   appasannā   yānipi  tāni  saṅghassa  pubbe
dānapathāni     tānipi    etarahi    upacchinnāni    riñcanti    pesalā
@Footnote:* mīkār—kṛ´์ khagœ vādantei peḌna vādenti
Bhikkhū    nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ   bhikkhū
pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti.
     {85.9} Evamāvusoti kho so bhikkhu tassa upāsakassa paṭissuṇitvā 1-
uṭṭhāyāsanā  yena  sāvatthī  tena pakkāmi anupubbena yena sāvatthī [2]-
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 6 page 35-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=85&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=85&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=85&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=85&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=85              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :