ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [110]  Tena  kho  pana  samayena  vaḍḍho  licchavi mettiyabhummajakānaṃ
bhikkhūnaṃ  sahāyo  hoti  .  athakho  vaḍḍho licchavi 3- yena mettiyabhummajakā
bhikkhū   tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake   bhikkhū  etadavoca
vandāmi  ayyāti  .  evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi
kho  vaḍḍho  licchavi 3- mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti.
Dutiyampi   kho  mettiyabhummajakā  bhikkhū  nālapiṃsu  .  tatiyampi  kho  vaḍḍho
licchavi  mettiyabhummajake  bhikkhū  etadavoca  vandāmi ayyāti. Tatiyampi kho
@Footnote: 1 Ma. Yu. ekattharaṇāpi tuvaṭṭenti. ekapāvuraṇāpi tuvaṭṭenti.
@ekattharaṇapāvuraṇāpi tuvaṭṭenti. 2 Ma. Yu. na ekattharaṇā tuvaṭṭitabbaṃ.
@na ekapāvuraṇā tuvaṭṭitabbaṃ. na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
@3 Ma. licchavī. evamupari.
Mettiyabhummajakā    bhikkhū   nālapiṃsu   .   kyāhaṃ   ayyānaṃ   aparajjhāmi
kissa   maṃ   ayyā   nālapantīti  .  tathā  hi  pana  tvaṃ  āvuso  vaḍḍha
amhe   dabbena   mallaputtena   viheṭhiyamāne  ajjhupekkhasīti  .  kyāhaṃ
ayyā   karomīti   .   sace   kho   tvaṃ   āvuso  vaḍḍha  iccheyyāsi
ajjeva   bhagavā  āyasmantaṃ  dabbaṃ  mallaputtaṃ  nāsāpeyyāti  .  kyāhaṃ
ayyā   karomi   kiṃ   mayā   sakkā   kātunti  .  ehi  tvaṃ  āvuso
vaḍḍha     yena     bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
evaṃ    vadehi    idaṃ    bhante   nacchannaṃ   nappaṭirūpaṃ   yāyaṃ   bhante
disā   abhayā   anītikā   anupaddavā   sāyaṃ   disā   sabhayā   saītikā
saupaddavā    yato   nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ
ayyena   me   dabbena   mallaputtena   pajāpati   dūsitāti   .   evaṃ
ayyāti   kho   vaḍḍho   licchavi   mettiyabhummajakānaṃ   bhikkhūnaṃ  paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  vaḍḍho  licchavi  bhagavantaṃ
etadavoca   idaṃ   bhante   nacchannaṃ   nappaṭirūpaṃ   yāyaṃ   bhante   disā
abhayā   anītikā   anupaddavā   sāyaṃ  disā  sabhayā  saītikā  saupaddavā
yato   nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ  ayyena  me
dabbena mallaputtena pajāpati dūsitāti.



             The Pali Tipitaka in Roman Character Volume 7 page 40-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=110&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=110&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=110&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=110&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=110              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :