ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [367]  Athakho  te  mahāmattā  ajātasattuṃ  kumāraṃ  ādāya yena
rājā    māgadho   seniyo   bimbisāro   tenupasaṅkamiṃsu   upasaṅkamitvā
rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ   ārocesuṃ .
Kathaṃ   bhaṇe   mahāmattehi   mati  katāti  .  ekacce  deva  mahāmattā
evaṃ   matiṃ   akaṃsu   kumāro   ca   hantabbo   devadatto   ca  sabbe
ca   bhikkhū   hantabbāti   ekacce   mahāmattā   evaṃ   matiṃ  akaṃsu  na
bhikkhū    hantabbā    na    bhikkhū    kiñci    aparajjhanti   kumāro   ca
hantabbo   devadatto   cāti   ekacce   mahāmattā  evaṃ  matiṃ  akaṃsu
na    kumāro    hantabbo    na    devadatto   na   bhikkhū   hantabbā
rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmāti.
     {367.1}  Kiṃ  bhaṇe  karissati  buddho  vā  dhammo  vā saṅgho vā
nanu   bhagavatā   paṭikacceva   devadatto   rājagahe  pakāsāpito  pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Tattha   ye   te   mahāmattā  evaṃ  matiṃ  akaṃsu  kumāro  ca  hantabbo
devadatto  ca  sabbe  ca  bhikkhū  hantabbāti  te  aṭṭhāne 1- akāsi.
@Footnote: 1 Yu. abhabbe.
Ye   te   mahāmattā   evaṃ   matiṃ   akaṃsu   na   bhikkhū  hantabbā  na
bhikkhū    kiñci    aparajjhanti    kumāro    ca    hantabbo   devadatto
cāti   te   nīce  ṭhāne  ṭhapesi  .  ye  te  mahāmattā  evaṃ  matiṃ
akaṃsu   na   kumāro   hantabbo   na   devadatto   na  bhikkhū  hantabbā
rañño    ārocetabbaṃ    yathā   rājā   vakkhati   tathā   karissāmāti
te   ucce   ṭhāne   ṭhapesi   .   athakho   rājā  māgadho  seniyo
bimbisāro   ajātasattuṃ   kumāraṃ   etadavoca   kissa   maṃ   tvaṃ  kumāra
hantukāmosīti   .   rajjenamhi   deva   atthikoti   .  sace  kho  tvaṃ
kumāra   rajjena   atthiko  etaṃ  te  rajjanti  ajātasattussa  kumārassa
rajjaṃ niyyādesi.



             The Pali Tipitaka in Roman Character Volume 7 page 178-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=367&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=367&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=367&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=367&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=367              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :