ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [464]  Seyyathāpi  bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso
tatrīme  bhūtā  timi  .pe.  asurā  nāgā  gandhabbā  santi  mahāsamudde
yojanasatikāpi   attabhāvā   dviyojanasatikāpi   attabhāvā  tiyojanasatikāpi
attabhāvā   catuyojanasatikāpi   attabhāvā   pañcayojanasatikāpi  attabhāvā
evameva  kho  bhikkhave  ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā
sotāpanno      sotāpattiphalasacchikiriyāya      paṭipanno     sakidāgāmī
sakidāgāmiphalasacchikiriyāya    paṭipanno   anāgāmī   anāgāmiphalasacchikiriyāya
paṭipanno  arahā  arahattāya  1-  paṭipanno  yampi bhikkhave ayaṃ dhammavinayo
mahataṃ   bhūtānaṃ  āvāso  tatrīme  bhūtā  sotāpanno  .pe.  arahattāya
paṭipanno   ayampi   bhikkhave   imasmiṃ   dhammavinaye   aṭṭhamo   acchariyo
abbhuto   dhammo  yaṃ  disvā  disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti
ime  kho  bhikkhave  imasmiṃ  dhammavinaye  aṭṭha  acchariyā  abbhutā  dhammā
ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti 2-.



             The Pali Tipitaka in Roman Character Volume 7 page 292. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=464&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=464&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=464&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=464&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=464              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :