ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2-
saddhiṃ   orodhena   paṭivasati   3-   .  assosi  kho  rañño  udenassa
orodho    amhākaṃ   kira   ācariyo   ayyo   ānando   uyyānassa
avidūre   aññatarasmiṃ   rukkhamūle  nisinnoti  .  athakho  rañño  udenassa
orodho   rājānaṃ   udenaṃ   etadavoca  amhākaṃ  kira  deva  ācariyo
ayyo   ānando   uyyānassa   avidūre  aññatarasmiṃ  rukkhamūle  nisinno
icchāma   mayaṃ   deva   ayyaṃ  ānandaṃ  passitunti  .  tenahi  4-  samaṇaṃ
ānandaṃ   passathāti  .  athakho  rañño  udenassa  orodho  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rañño
udenassa   orodhaṃ   āyasmā   ānando   dhammiyā  kathāya  sandassesi
@Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya
@ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ
@pāṭho natthi. 4 Ma. Yu. tenahi tumhe.

--------------------------------------------------------------------------------------------- page391.

Samādapesi samuttejesi sampahaṃsesi . athakho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi . athakho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. [626] Addasā kho rājā udeno orodhaṃ dūrato va āgacchantaṃ disvāna orodhaṃ etadavoca api nu kho tumhe samaṇaṃ ānandaṃ passathāti . apassimhā kho mayaṃ deva ayyaṃ ānandanti . Apinu 1- tumhe samaṇassa ānandassa kiñci adatthāti . adamhā kho mayaṃ deva ayyassa ānandassa pañca uttarāsaṅgasatānīti . Rājā udeno ujjhāyati khīyati vipāceti kathaṃ hi nāma samaṇo ānando tāvabahuṃ cīvaraṃ paṭiggahessati dussavaṇijjaṃ vā samaṇo ānando karissati paggāhikasālaṃ 2- vā pasāressatīti. Athakho rājā udeno yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca āgamā @Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.

--------------------------------------------------------------------------------------------- page392.

Nu 1- bho ānanda amhākaṃ orodhoti. Āgamā kho te 2- mahārāja orodhoti . apica 3- pana bhoto ānandassa kiñci adāsīti . Adāsi kho me mahārāja pañca uttarāsaṅgasatānīti . kiṃ pana bhavaṃ ānando tāvabahuṃ cīvaraṃ karissatīti . ye te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmīti . yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathāti . Tāni mahārāja uttarattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti. {626.1} Tāni mahārāja bhisicchaviyo karissāmāti . yā pana bho ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathāti. Tā mahārāja bhummattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathāti . tāni mahārāja pādapuñchaniyo karissāmāti . yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathāti . tā mahārāja rajoharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathāti . tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmāti . athakho rājā udeno sabbe vime samaṇā sakyaputtiyā yoniso upanenti na kulavaṃ 4- @Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha. @Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.

--------------------------------------------------------------------------------------------- page393.

Gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi . ayañcarahi āyasmato ānandassa paṭhamaṃ cīvaraparikkhāro 1- uppajji cīvarasahassaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 390-393. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=625&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=625&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=625&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=625&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=625              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :