ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2-
saddhiṃ   orodhena   paṭivasati   3-   .  assosi  kho  rañño  udenassa
orodho    amhākaṃ   kira   ācariyo   ayyo   ānando   uyyānassa
avidūre   aññatarasmiṃ   rukkhamūle  nisinnoti  .  athakho  rañño  udenassa
orodho   rājānaṃ   udenaṃ   etadavoca  amhākaṃ  kira  deva  ācariyo
ayyo   ānando   uyyānassa   avidūre  aññatarasmiṃ  rukkhamūle  nisinno
icchāma   mayaṃ   deva   ayyaṃ  ānandaṃ  passitunti  .  tenahi  4-  samaṇaṃ
ānandaṃ   passathāti  .  athakho  rañño  udenassa  orodho  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rañño
udenassa   orodhaṃ   āyasmā   ānando   dhammiyā  kathāya  sandassesi
@Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya
@ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ
@pāṭho natthi. 4 Ma. Yu. tenahi tumhe.

--------------------------------------------------------------------------------------------- page391.

Samādapesi samuttejesi sampahaṃsesi . athakho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi . athakho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. [626] Addasā kho rājā udeno orodhaṃ dūrato va āgacchantaṃ disvāna orodhaṃ etadavoca api nu kho tumhe samaṇaṃ ānandaṃ passathāti . apassimhā kho mayaṃ deva ayyaṃ ānandanti . Apinu 1- tumhe samaṇassa ānandassa kiñci adatthāti . adamhā kho mayaṃ deva ayyassa ānandassa pañca uttarāsaṅgasatānīti . Rājā udeno ujjhāyati khīyati vipāceti kathaṃ hi nāma samaṇo ānando tāvabahuṃ cīvaraṃ paṭiggahessati dussavaṇijjaṃ vā samaṇo ānando karissati paggāhikasālaṃ 2- vā pasāressatīti. Athakho rājā udeno yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca āgamā @Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.

--------------------------------------------------------------------------------------------- page392.

Nu 1- bho ānanda amhākaṃ orodhoti. Āgamā kho te 2- mahārāja orodhoti . apica 3- pana bhoto ānandassa kiñci adāsīti . Adāsi kho me mahārāja pañca uttarāsaṅgasatānīti . kiṃ pana bhavaṃ ānando tāvabahuṃ cīvaraṃ karissatīti . ye te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmīti . yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathāti . Tāni mahārāja uttarattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti. {626.1} Tāni mahārāja bhisicchaviyo karissāmāti . yā pana bho ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathāti. Tā mahārāja bhummattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathāti . tāni mahārāja pādapuñchaniyo karissāmāti . yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathāti . tā mahārāja rajoharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathāti . tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmāti . athakho rājā udeno sabbe vime samaṇā sakyaputtiyā yoniso upanenti na kulavaṃ 4- @Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha. @Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.

--------------------------------------------------------------------------------------------- page393.

Gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi . ayañcarahi āyasmato ānandassa paṭhamaṃ cīvaraparikkhāro 1- uppajji cīvarasahassaṃ. [627] Athakho āyasmā ānando yena ghositārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Athakho āyasmā channo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ channaṃ āyasmā ānando etadavoca saṅghena te āvuso channa brahmadaṇḍo āṇattoti 2-. Katamo pana bhante ānanda brahmadaṇḍoti 3- . tvaṃ āvuso channa bhikkhu 4- yaṃ iccheyyāsi taṃ vadeyyāsi bhikkhūhi tvaṃ neva vattabbo na ovaditabbo nānusāsitabboti . nanvāhaṃ bhante ānanda hato ettāvatā yatohaṃ bhikkhūhi neva vattabbo na ovaditabbo nānusāsitabboti tattheva mucchito papati 5-. {627.1} Athakho āyasmā channo brahmadaṇḍena aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti @Footnote: 1 Ma. Yu. cīvarabhikkhā. 2 Ma. Yu. āṇāpitoti. 3 Ma. itisaddo natthi. @4 Ma. Yu. bhikkhū. 5 Ma. papato.

--------------------------------------------------------------------------------------------- page394.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā channo arahataṃ ahosi . athakho āyasmā channo arahattaṃ patto yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca paṭippassambhehīdāni 1- me bhante ānanda brahmadaṇḍanti . yadaggena tayā āvuso channa arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti. [628] Imāya kho pana vinayasaṅgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti pañcasatikāti 2- vuccatīti. Pañcasatikakkhandhakaṃ niṭṭhitaṃ ekādasamaṃ. Imamhi khandhake vatthū 3- tevīsati. ----------


             The Pali Tipitaka in Roman Character Volume 7 page 390-394. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=625&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=625&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=625&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=625&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=625              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :