ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [9]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha  paññattoti .
Sāvatthiyā  paññatto  .  kaṃ  ārabbhāti. Āyasmantaṃ seyyasakaṃ ārabbha.
Kismiṃ   vatthusminti  .  āyasmā  seyyasako  hatthena  upakkamitvā  asuciṃ
mocesi    tasmiṃ   vatthusmiṃ   .   atthi   tattha   paññatti   anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti      tasmiṃ      natthi     .     sabbattha     paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
Asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti   .   ekatopaññatti   .   pañcannaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena  uddesena uddesaṃ
āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandhoti. Saṅghādisesāpattikkhandho.
     {9.1}  Channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi samuṭṭhātīti.
Ekena   samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na
vācato  .  catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇanti  .  āpattādhikaraṇaṃ .
Sattannaṃ   samathānaṃ   katīhi   samathehi  sammatīti  .  dvīhi  samathehi  sammati
sammukhāvinayena  ca  paṭiññātakaraṇena  ca  .  ko  tattha  vinayo  ko tattha
abhivinayoti  .  paññatti  vinayo  vibhatti  abhivinayo  .  kiṃ tattha pātimokkhaṃ
kiṃ  tattha  adhipātimokkhanti  .  paññatti  pātimokkhaṃ vibhatti adhipātimokkhaṃ.
Kā  vipattīti  .  asaṃvaro  vipatti. Kā sampattīti. Saṃvaro sampatti. Kā
paṭipattīti   .  na  evarūpaṃ  karissāmīti  yāvajīvaṃ  āpāṇakoṭikaṃ  samādāya
sikkhati  sikkhāpadesu  .  kati  atthavase  paṭicca  bhagavatā upakkamitvā asuciṃ
mocentassa  saṅghādiseso  paññattoti  .  dasa  atthavase  paṭicca bhagavatā
upakkamitvā   asuciṃ   mocentassa  saṅghādiseso  paññatto  saṅghasuṭṭhutāya
saṅghaphāsutāya    dummaṅkūnaṃ    puggalānaṃ    niggahāya   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya     diṭṭhadhammikānaṃ    āsavānaṃ    saṃvarāya    samparāyikānaṃ
Āsavānaṃ   paṭighātāya   appasannānaṃ   pasādāya  pasannānaṃ  bhiyyobhāvāya
saddhammaṭṭhitiyā    vinayānuggahāya    .   ke   sikkhantīti   .   sekkhā
ca   puthujjanakalyāṇakā  ca  sikkhanti  .  ke  sikkhitasikkhāti  .  arahanto
sikkhitasikkhā  .  kattha  ṭhitanti  .  sikkhākāmesu  ṭhitaṃ. Ke dhārentīti.
Yesaṃ  vattati  te  dhārenti  .  kassa  vacananti . Bhagavato vacanaṃ arahato
sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.
       Upāli dāsako ceva                soṇako siggavo tathā
       moggalīputtena pañcamā        ete jambusirivhaye.
       Tato mahindo iṭṭiyo            uttiyo ceva sambalo
                      .pe. 1-
       Ete nāgā mahāpaññā        vinayaññū maggakovidā 2-
       vinayaṃ dīpe pakāsesuṃ 3-           piṭakaṃ tambapaṇṇiyāti 4-.
                        [5]-



             The Pali Tipitaka in Roman Character Volume 8 page 7-9. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=9&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=9&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=9&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=9&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=9              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :