ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [132]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   manomayaṃ
abhinimminanāya   cittaṃ   abhinīharati  abhininnāmeti  .  so  imamhā  kāyā
aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ
     {132.1}  seyyathāpi  mahārāja  puriso muñjamhā isikaṃ pabbāheyya
tassa  evamassa  ayaṃ  muñjo  ayaṃ  isikā  añño  muñjo  aññā  isikā
muñjamhā  tveva  isikā  pabāḷhāti  1-  seyyathā  vā  pana  mahārāja
puriso  asiṃ  kosiyā  pabāheyya  tassa  evamassa ayaṃ asi ayaṃ kosi añño
asi  aññā  kosi  kosiyā  tveva  asi  pabbāḷhāti  seyyathā  vā pana
mahārāja  puriso  ahiṃ  karaṇḍā  uddhareyya  tassa  evamassa  ayaṃ ahi ayaṃ
karaṇḍo   añño  ahi  añño  karaṇḍo  karaṇḍā  tveva  ahi  uddharitoti
evameva  kho  mahārāja  bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
manomayaṃ   abhinimminanāya  cittaṃ  abhinīharati  abhininnāmeti  .  so  imamhā
kāyā  aññaṃ  kāyaṃ  abhinimmināti  rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.
Idaṃpi  kho  mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
@Footnote: 1 Sī. pavālhāti.
Abhikkantatarañca paṇītatarañca.
     [133]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte  iddhividhāya
cittaṃ   abhinīharati   abhininnāmeti   so   anekavihitaṃ  iddhividhaṃ  paccanubhoti
ekopi   hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  āvibhāvaṃ
tirobhāvaṃ    tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   gacchati
seyyathāpi   ākāse   paṭhaviyāpi   ummujjanimmujjaṃ   karoti   seyyathāpi
udake   udakepi   abhijjamāne   gacchati   seyyathāpi  paṭhaviyaṃ  ākāsepi
pallaṅkena    kamati    seyyathāpi    pakkhīsakuṇo    imepi   candimasuriye
evaṃmahiddhike    evaṃmahānubhāve   pāṇinā   parimasati   parimajjati   yāva
brahmalokāpi kāyena vasaṃ vatteti
     {133.1} seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī
vā  suparikammakatāya  mattikāya  yaṃ  yadeva bhājanavikatiṃ ākaṅkheyya tantadeva
kareyya  abhinipphādeyya  seyyathā  vā pana mahārāja dakkho dantakāro vā
dantakārantevāsī   vā   suparikammakatasmiṃ   dantasmiṃ  yaṃ  yadeva  dantavikatiṃ
ākaṅkheyya  tantadeva  kareyya  abhinipphādeyya seyyathā vā pana mahārāja
dakkho    suvaṇṇakāro   vā   suvaṇṇakārantevāsī   vā   suparikammakatasmiṃ
suvaṇṇasmiṃ  yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya
evameva  kho  mahārāja  bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
Iddhividhāya   cittaṃ  abhinīharati  abhininnāmeti  .  so  anekavihitaṃ  iddhividhaṃ
paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti
āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ  asajjamāno
gacchati    seyyathāpi    ākāse    paṭhaviyāpi   ummujjanimmujjaṃ   karoti
seyyathāpi   udake   udakepi   abhijjamāne   gacchati  seyyathāpi  paṭhaviyaṃ
ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhīsakuṇo  imepi  candimasuriye
evaṃmahiddhike    evaṃmahānubhāve   pāṇinā   parimasati   parimajjati   yāva
brahmalokāpi  kāyena  vasaṃ  vatteti  .  idaṃpi  kho  mahārāja  sandiṭṭhikaṃ
sāmaññaphalaṃ    purimehi    sandiṭṭhikehi    sāmaññaphalehi    abhikkantatarañca
paṇītatarañca.
     [134]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   dibbāya
sotadhātuyā  cittaṃ  abhinīharati  abhininnāmeti  .  so  dibbāya sotadhātuyā
visuddhāya  atikkantamānusikāya  ubho  sadde  suṇāti  dibbe  ca mānuse ca
ye dūre santike ca
     {134.1}   seyyathāpi   mahārāja   puriso   addhānamaggapaṭipanno
so    suṇeyya    bherisaddaṃpi    mudiṅgasaddaṃpi    saṃkhasaddaṃpi    paṇavasaddaṃpi
deṇḍimasaddaṃpi   tassa   evamassa   bherisaddo   itipi  mudiṅgasaddo  itipi
saṃkhasaddo   itipi   paṇavasaddo  itipi  deṇḍimasaddo  itipi  evameva  kho
mahārāja  bhikkhu  evaṃ  samāhite  citte  parisuddhe  pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   dibbāya
Sotadhātuyā   cittaṃ   abhinīharati  abhininnāmeti  so  dibbāya  sotadhātuyā
visuddhāya   atikkantamānusikāya  ubho  sadde  suṇāti  dibbe  ca  mānuse
ca  ye  dūre  santike  ca  .  idaṃpi  kho  mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ
purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
     [135]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
cetopariyañāṇāya   cittaṃ   abhinīharati   abhininnāmeti  .  so  parasattānaṃ
parapuggalānaṃ   cetasā   ceto   paricca   pajānāti   sarāgaṃ  vā  cittaṃ
sarāgaṃ   cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti
pajānāti   sadosaṃ   vā   cittaṃ   sadosaṃ   cittanti   pajānāti  vītadosaṃ
vā   cittaṃ   vītadosaṃ   cittanti   pajānāti   samohaṃ  vā  cittaṃ  samohaṃ
cittanti   pajānāti   vītamohaṃ   vā   cittaṃ  vītamohaṃ  cittanti  pajānāti
saṃkhittaṃ   vā   cittaṃ   saṃkhittaṃ   cittanti   pajānāti  vikkhittaṃ  vā  cittaṃ
vikkhittaṃ   cittanti   pajānāti   mahaggataṃ   vā   cittaṃ  mahaggataṃ  cittanti
pajānāti   amahaggataṃ   vā  cittaṃ  amahaggataṃ  cittanti  pajānāti  sauttaraṃ
vā   cittaṃ   sauttaraṃ   cittanti  pajānāti  anuttaraṃ  vā  cittaṃ  anuttaraṃ
cittanti   pajānāti   samāhitaṃ   vā   cittaṃ  samāhitaṃ  cittanti  pajānāti
asamāhitaṃ   vā   cittaṃ  asamāhitaṃ  cittanti  pajānāti  vimuttaṃ  vā  cittaṃ
vimuttaṃ   cittanti   pajānāti   avimuttaṃ   vā   cittaṃ   avimuttaṃ  cittanti
pajānāti.
     {135.1}   Seyyathāpi  mahārāja  itthī  vā  puriso  vā  daharo
Vā  yuvā  maṇḍanakajātiko  ādāse  vā  parisuddhe  pariyodāte  acche
vā   udakapatte  sakaṃ  mukhanimittaṃ  paccavekkhamāno  sakaṇikaṃ  vā  sakaṇikanti
jāneyya  akaṇikaṃ  vā  akaṇikanti  jāneyya  evameva  kho mahārāja bhikkhu
evaṃ  samāhite  citte  parisuddhe  pariyodāte  anaṅgaṇe  vigatūpakkilese
mudubhūte   kammaniye   ṭhite   āneñjappatte   cetopariyañāṇāya   cittaṃ
abhinīharati   abhininnāmeti   so  parasattānaṃ  parapuggalānaṃ  cetasā  ceto
paricca  pajānāti  sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti  pajānāti  vītarāgaṃ
vā   cittaṃ   vītarāgaṃ   cittanti   pajānāti   sadosaṃ  vā  cittaṃ  sadosaṃ
cittanti   pajānāti   vītadosaṃ   vā   cittaṃ  vītadosaṃ  cittanti  pajānāti
samohaṃ   vā   cittaṃ   samohaṃ   cittanti   pajānāti  vītamohaṃ  vā  cittaṃ
vītamohaṃ   cittanti   pajānāti   saṃkhittaṃ   vā   cittaṃ   saṃkhittaṃ   cittanti
pajānāti   vikkhittaṃ   vā   cittaṃ   vikkhittaṃ  cittanti  pajānāti  mahaggataṃ
vā   cittaṃ  mahaggataṃ  cittanti  pajānāti  amahaggataṃ  vā  cittaṃ  amahaggataṃ
cittanti   pajānāti   sauttaraṃ   vā   cittaṃ  sauttaraṃ  cittanti  pajānāti
anuttaraṃ   vā   cittaṃ   anuttaraṃ  cittanti  pajānāti  samāhitaṃ  vā  cittaṃ
samāhitaṃ   cittanti   pajānāti   asamāhitaṃ  vā  cittaṃ  asamāhitaṃ  cittanti
pajānāti   vimuttaṃ   vā  cittaṃ  vimuttaṃ  cittanti  pajānāti  avimuttaṃ  vā
cittaṃ   avimuttaṃ   cittanti  pajānāti  .  idaṃpi  kho  mahārāja  sandiṭṭhikaṃ
sāmaññaphalaṃ    purimehi    sandiṭṭhikehi    sāmaññaphalehi    abhikkantatarañca
paṇītatarañca.
     [136]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ   abhinīharati   abhininnāmeti   .   so
anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekaṃpi   jātiṃ  dvepi
jātiyo   tissopi   jātiyo   catassopi  jātiyo  pañcapi  jātiyo  dasapi
jātiyo  vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsaṃpi  jātiyo  paññāsaṃpi
jātiyo   sataṃpi   jātiyo   sahassaṃpi  jātiyo  satasahassampi  jātiyo  1-
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ  evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro evaṃsukhadukkha-
paṭisaṃvedī  evamāyupariyanto  so  tato  cuto  amutra udapādiṃ tatrāpāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto   idhūpapannoti   .  iti  sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {136.1}  Seyyathāpi  mahārāja  puriso  sakamhā gāmā aññaṃ gāmaṃ
gaccheyya   tamhāpi  gāmā  aññaṃpi  gāmaṃ  gaccheyya  so  tamhā  gāmā
sakaṃyeva  gāmaṃ  paccāgaccheyya  tassa  evamassa ahaṃ kho sakamhā gāmā amuṃ
gāmaṃ  agañchiṃ tatrāhaṃ evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ
tamhāpi  gāmā  amuṃ  gāmaṃ  agañchiṃ tatrāpāhaṃ evaṃ aṭṭhāsiṃ 2- evaṃ nisīdiṃ
@Footnote: 1 Sī. jātisatampi jātisahassampi jātisatasahassampi. 2 Sī. āgacchiṃ
@tatrāpāsiṃ evaṃ aṭṭhāsiṃ.
Evaṃ  abhāsiṃ  evaṃ  tuṇhī  ahosiṃ  somhi  tamhā  gāmā  sakaṃyeva  gāmaṃ
paccāgatoti   evameva   kho   mahārāja  bhikkhu  evaṃ  samāhite  citte
parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte  kammaniye
ṭhite    āneñjappatte    pubbenivāsānussatiñāṇāya   cittaṃ   abhinīharati
abhininnāmeti   so  anekavihitaṃ  pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekaṃpi
jātiṃ   dvepi   jātiyo   tissopi   jātiyo  catassopi  jātiyo  pañcapi
jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi  jātiyo  cattāḷīsaṃpi
jātiyo  paññāsaṃpi  jātiyo  sataṃpi  jātiyo  sahassaṃpi  jātiyo  satasahassaṃpi
jātiyo    anekepi   saṃvaṭṭakappe   anekepi   vivaṭṭakappe   anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ anussarati.
Idaṃpi   kho   mahārāja   sandiṭṭhikaṃ   sāmaññaphalaṃ   purimehi   sandiṭṭhikehi
sāmaññaphalehi abhikkantatarañca paṇītatarañca.
     [137]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so   dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānāti  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ    upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te
kāyassa   bhedā   paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti  dibbena cakkhunā visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti.
     {137.1}   Seyyathāpi   mahārāja   majjhe  siṅghāṭake  pāsādo
tatra   cakkhumā   puriso   ṭhito   passeyya   manusse  gehaṃ  pavisantepi
nikkhamantepi   rathiyāya   vithiṃ   sañcarantepi  majjhe  siṅghāṭake  nisinnepi
tassa   evamassa   ete   manussā   gehaṃ   pavisanti  ete  nikkhamanti
ete   rathiyāya   vithiṃ   sañcaranti  ete  majjhe  siṅghāṭake  nisinnāti
evameva  kho  mahārāja  bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ      cutūpapātañāṇāya     cittaṃ     abhinīharati     abhininnāmeti
so    dibbena    cakkhunā    visuddhena    atikkantamānusakena    satte
Passati   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe
sugate   duggate   yathākammūpage   satte  pajānāti  ime  vata  bhonto
sattā    kāyaduccaritena    samannāgatā    vacīduccaritena    samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
micchādiṭṭhikammasamādānā   te   kāyassa   bhedā   paraṃ   maraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapannā   ime   vā  pana  bhonto  sattā
kāyasucaritena    samannāgatā   vacīsucaritena   samannāgatā   manosucaritena
samannāgatā  ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā
te   kāyassa   bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate  yathākammūpage  satte  pajānāti  .  idaṃpi kho mahārāja sandiṭṭhikaṃ
sāmaññaphalaṃ    purimehi    sandiṭṭhikehi    sāmaññaphalehi    abhikkantatarañca
paṇītatarañca.
     [138]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ  pajānāti  ime  āsavāti  yathābhūtaṃ  pajānāti ayaṃ āsavasamudayoti
Yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ  pajānāti  .  tassa  evaṃ
jānato    evaṃ   passato   kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi
cittaṃ  vimuccati  avijjāsavāpi  cittaṃ  vimuccati  .  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   .   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānāti.
     {138.1}    Seyyathāpi    mahārāja   pabbatasaṃkhepe   udakarahado
accho  vippasanno  anāvilo  tattha  cakkhumā  puriso  tīre ṭhito passeyya
sippikasambukaṃpi     sakkharakaṭhalaṃpi     macchagumbaṃpi     carantaṃpi     tiṭṭhantaṃpi
tassa   evamassa   ayaṃ   kho   udakarahado  accho  vippasanno  anāvilo
tatthime    sippikasambukāpi    sakkharakaṭhalaṃpi   1-   macchagumbāpi   carantipi
tiṭṭhantipīti   evameva   kho   mahārāja   bhikkhu  evaṃ  samāhite  citte
parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte  kammaniye
ṭhite    āneñjappatte    āsavānaṃ    khayañāṇāya    cittaṃ   abhinīharati
abhininnāti   so   idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    pajānāti   ime   āsavāti
yathābhūtaṃ    pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
āsavanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ   āsavanirodhagāminī  paṭipadāti
yathābhūtaṃ  pajānāti  .  tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
@Footnote: 1 Sī. sakkharakaṭhalāpi.
Cittaṃ    vimuccati    bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ
vimuccati   .   vimuttasmiṃ   vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti  vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti  .  idaṃpi
kho     mahārāja    sandiṭṭhikaṃ    sāmaññaphalaṃ    purimehi    sandiṭṭhikehi
sāmaññaphalehi   abhikkantatarañca   paṇītatarañca   .   imasmā  ca  pana  1-
mahārāja    sandiṭṭhikā    sāmaññaphalā    aññaṃ   sandiṭṭhikaṃ   sāmaññaphalaṃ
uttaritaraṃ vā paṇītataraṃ vā natthīti.
     [139]   Evaṃ  vutte  rājā  māgadho  ajātasattu  vedehiputto
bhagavantaṃ   etadavoca   abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi
bhante   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni   dakkhantīti  evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṃghañca
upāsakaṃ   maṃ   bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ  accayo
maṃ  bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yohaṃ  bhante  2-
pitaraṃ   dhammikaṃ   dhammarājānaṃ   issariyassa   kāraṇā   jīvitā  voropesiṃ
tassa   me   bhante   bhagavā   accayaṃ   accayato   paṭiggaṇhātu  āyatiṃ
saṃvarāyāti   .   taggha   tvaṃ   mahārāja   accayo  accagamā  yathābālaṃ
@Footnote: 1 sīhalapotthake idaṃ nipātadvayaṃ taṃ dissati. 2 Sī. bhanteti
@pāṭho na dissati.
Yathāmūḷhaṃ  yathāakusalaṃ  yo  1-  tvaṃ  pitaraṃ  dhammikaṃ dhammarājānaṃ issariyassa
kāraṇā   jīvitā   voropesi   yato   ca   kho  tvaṃ  mahārāja  accayaṃ
accayato    disvā   yathādhammaṃ   paṭikarosi   tante   mayaṃ   paṭiggaṇhāma
vuḍḍhi   hesā  mahārāja  ariyassa  vinaye  yo  accayaṃ  accayato  disvā
yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
     [140]   Evaṃ  vutte  rājā  māgadho  ajātasattu  vedehiputto
bhagavantaṃ   etadavoca   handa   cadāni   mayaṃ   bhante  gacchāma  bahukiccā
mayaṃ   bahukaraṇīyāti   .   yassadāni   tvaṃ   mahārāja  kālaṃ  maññasīti .
Athakho   rājā   māgadho   ajātasattu   vedehiputto   bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .   athakho  bhagavā  acirapakkantassa  rañño
māgadhassa    ajātasattussa   vedehiputtassa   bhikkhū   āmantesi   khatāyaṃ
bhikkhave   rājā   upahatāyaṃ   bhikkhave   rājā  sacāyaṃ  bhikkhave  rājā
pitaraṃ   dhammikaṃ   dhammarājānaṃ   jīvitā   na   voropessatha  imasmiṃyevassa
āsane    vīrajaṃ    vītamalaṃ   dhammacakkhuṃ   uppajjissathāti   .   idamavoca
bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Sāmaññaphalasuttaṃ niṭṭhitaṃ dutiyaṃ.
                     ------------
@Footnote: 1 Sī. yaṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 102-113. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=132&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=132&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=132&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=132&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=132              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :