ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page61.

Sāmaññaphalasuttaṃ dutiyaṃ [91] Evamme sutaṃ . Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi . tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe paṇṇarase komudiyā cātummāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti . athakho rājā māgadho ajātasattu vedehiputto udānaṃ udānesi ramaṇīyā vata bho dosinā ratti abhirūpā vata bho dosinā ratti dassanīyā vata bho dosinā ratti pāsādikā vata bho dosinā ratti lakkhaññā vata bho dosinā ratti kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma 1- yanno payirupāsato cittaṃ pasīdeyyāti. {91.1} Evaṃ vutte aññataro rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva pūraṇo kassapo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo pūraṇaṃ kassapaṃ payirupāsatu appevanāma devassa pūraṇaṃ kassapaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi . aññataropi kho rājāmacco @Footnote: 1 Yu. payirūpāseyyāma.

--------------------------------------------------------------------------------------------- page62.

Rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva makkhali gosālo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo makkhaliṃ gosālaṃ payirupāsatu appevanāma devassa makkhaliṃ gosālaṃ payirupāsato cittaṃ pasīdeyyāti. Evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. {91.2} Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva ajito kesakambalo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo ajitaṃ kesakambalaṃ payirupāsatu appevanāma devassa ajitaṃ kesakambalaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. {91.3} Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva pakudho kaccāyano saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo pakudhaṃ kaccāyanaṃ payirupāsatu appevanāma devassa pakudhaṃ kaccāyanaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi . aññataropi kho rājāmacco rājānaṃ māgadhaṃ

--------------------------------------------------------------------------------------------- page63.

Ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva sañjayo velaṭṭhaputto 1- saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo sañjayaṃ velaṭṭhaputtaṃ payirupāsatu appevanāma devassa sañjayaṃ velaṭṭhaputtaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. {91.4} Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva nigaṇṭho nāṭaputto saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo nigaṇṭhaṃ nāṭaputtaṃ payirupāsatu appevanāma devassa nigaṇṭhaṃ nāṭaputtaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. [92] Tena kho pana samayena jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa avidūre tuṇhībhūto nisinno hoti . Athakho rājā māgadho ajātasattu vedehiputto jīvakaṃ komārabhaccaṃ etadavoca tvaṃ pana samma jīvaka kiṃ tuṇhīti . ayaṃ deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi taṃ kho pana bhagavantaṃ evaṃ kalyāṇo @Footnote: 1 Sī. velaṭṭhiputto.

--------------------------------------------------------------------------------------------- page64.

Kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti taṃ devo bhagavantaṃ payirupāsatu appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyyāti. {92.1} Tenahi samma jīvaka hatthiyānāni kappāpehīti . evaṃ devāti kho jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa paṭisuṇitvā 1- pañcamattāni hatthiniyāsatāni 2- kappāpetvā rañño ca ārohaṇīyaṃ 3- nāgaṃ rañño māgadhassa ajātasattussa vedehiputtassa paṭivedesi kappitāni kho te deva hatthiyānāni yassadāni kālaṃ maññasīti. {92.2} Athakho rājā māgadho ajātasattu vedehiputto pañcasu hatthiniyāsatesu paccekā itthiyo āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā ukkāsu dhāriyamānāsu rājagahamhā niyyāsi mahaccarājānubhāvena yena jīvakassa komārabhaccassa ambavanaṃ tena pāyāsi . athakho rañño māgadhassa ajātasattussa vedehiputtassa avidūre ambavanassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. Athakho rājā māgadho ajātasattu vedehiputto bhīto saṃviggo lomahaṭṭhajāto jīvakaṃ komārabhaccaṃ etadavoca kacci maṃ samma jīvaka na vañcesi kacci maṃ samma jīvaka na palambhesi kacci maṃ samma jīvaka na paccatthikānaṃ @Footnote: 1 Sī. Yu. paṭissutvā. 2 Sī. Yu. hatthinikāsatāni. 3 Sī. ārohiniyaṃ @ārohaniyaṃ.

--------------------------------------------------------------------------------------------- page65.

Desi kathaṃ hi nāma tāvamahato bhikkhusaṃghassa aḍḍhateḷasānaṃ bhikkhusatānaṃ neva khipitasaddo bhavissati na ukkāsitasaddo na nigghosoti . Mā bhāyi mahārāja mā bhāyi mahārāja na taṃ deva vañcemi na taṃ deva palambhāmi na taṃ deva paccatthikānaṃ demi abhikkama mahārāja abhikkama mahārāja ete maṇḍalamāḷe padīpā jhāyantīti. {92.3} Athakho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā padiko va 1- yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca kahaṃ pana samma jīvaka bhagavāti . eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṃghassāti. Athakho rājā māgadho ajātasattu vedehiputto yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā rahadamiva vippasannaṃ udānaṃ udānesi iminā me upasamena udayabhaddo 2- kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṃgho samannāgatoti. Āgamā kho tvaṃ mahārāja yathāpemanti . piyo me bhante udayabhaddo kumāro iminā me bhante upasamena udayabhaddo kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṃgho samannāgatoti. @Footnote: 1 Sī. pattiko va. 2 Sī. udāyibhaddo.


             The Pali Tipitaka in Roman Character Volume 9 page 61-65. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=91&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=91&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=91&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=91&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :