ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 167.

Tuyhaṃ kiṃ ettha, kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddamakkhikā viya
antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.
                         8. Nandatisuttavaṇṇanā
      [144] Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.
                        9. Paṭhamaāyusuttavaṇṇanā
      [145] Navame appaṃ vā bhiyyoti bhiyyo jīvanto aparavassasataṃ jīvituṃ
na sakkoti, paṇṇāsaṃ vā saṭṭhī vā vassāni jīvati. Ajjhabhāsīti samaṇo gotamo
"manussānaṃ appamāyun"ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya
abhibhavitvā 1- abhāsi.
       Na naṃ hīḷeti taṃ āyuṃ "appakaṃ idan"ti na hīḷeyya. Khīramattovāti
yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbitake 2- nipanno asaññī
viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso.
Careyyādittasīsovāti āyuṃ parittanti ñatvā pajjalitasīso viya careyya. Navamaṃ.
                       10. Dutiyaāyusuttavaṇṇanā
     [146] Dasame nemiva rathakubbaranti yathā divasaṃ gacchantassa rathassa
cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti dasamaṃ.
                           Paṭhamo vaggo.
                            ---------
                            2. Dutiyavagga
                        1. Pāsāṇasuttavaṇṇanā
       [147] Dutiyavaggassa paṭhame nisinnoti pubbe vuttanayeneva padhānaṃ
pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ñatvā ghaṭṭayissāmīti
upasaṅkanto. Paggaḷesīti 3- pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā
aññamaññaṃ abhihanantā patanti. Kevalanti sakalaṃ. Sabbanti tasseva vevacanaṃ. Paṭhamaṃ.
@Footnote: 1 Ma. adhibhavitvā   2 cha.Ma., i. dukūlacumbaṭake     3 cha.Ma., i. padālesīti



The Pali Atthakatha in Roman Character Volume 11 Page 167. http://84000.org/tipitaka/read/attha_page.php?book=11&page=167&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4357&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4357&pagebreak=1#p167


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]