ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 87.

Sīlanti vācākammantā. 1- Jīvitamuttamanti etasmiṃ sīle ṭhitassa jīvitaṃ nāma
uttama. Etena maccā sujjhantīti etena aṭṭhaṅgikamaggena sattā visujjhanti.
      Tasmāti yasmā maggena sujjhanti, na gottadhanehi tasmā yoniso vicine
dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ
ariyamagge visujjhati. Athavā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ
vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhatīti.
      Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha
sāriputtovāti avaṭṭhānavacanaṃ, 2- etehi paññādīhi sāriputtova seyyoti vadati.
Upasamenāti kilesaupasamena. Pāragatoti nibbānagato. Yokoci nibbānaṃ patto
bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ
uttānamevāti. Aṭṭhamaṃ.
                         9. Maccharisuttavaṇṇanā
     [49]  Navame maccharinoti maccherena samannāgatā. Ekacco hi attano
vasanaṭṭhāne bhikkhū 3- hatthaṃ pasāretvāpi na vandati, aññattha gato vihāraṃ
pavisitvā sakkaccaṃ vanditvā madhurapaṭisanthāraṃ karoti "bhante amhākaṃ vasanaṭṭhānaṃ
nāgacchatha, sampanno padeso, paṭibalā mayaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ
kātun"ti. Bhikkhu 4- "saddho ayaṃ upāsako"ti yāgubhattādīhi saṅgaṇhati. 5- Atheko
thero tassa gāmaṃ 6- piṇḍāya carati. So taṃ  disvā aññena vā gacchati, gharaṃ
vā pavisati.  sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā "ayyassa bhikkhaṃ
detha, ahaṃ ekena kammena gacchāmī"ti pakkamati. Thero sakalagāmaṃ caritvā
tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma, yena 7- adāyakopi dāyako
viya paññāyati. Idha  pana thaddhamacchariyaṃ adhippetaṃ, yena samannāgato bhikkhūsu
piṇḍāya paviṭṭhesu "therā ṭhitā"ti vutte "kiṃ mayhaṃ 8- pādā rujjantī"tiādīni
@Footnote: 1 cha.Ma.,i....kammantājīvā  2 cha.Ma.,i.avadhāraṇavacanaṃ   3 cha.Ma. bhikkhuṃ
@4 cha.Ma. bhikkhū             5 cha.Ma. saṅgaṇhanti, i. saṅgaṇhātīti
@6 cha.Ma., i. gāmaṃ gantvā     7 cha.Ma. yena samannāgato   8 Ma. tuyhaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 87. http://84000.org/tipitaka/read/attha_page.php?book=11&page=87&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2284&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2284&pagebreak=1#p87


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]