ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 240.

Idaṃ sahitaṃ idaṃ asahitanti evaṃ sahitāsahitassa kusalo, upagatānupagatesu cheko
sāsanaṃ ārocento sahitaṃ 1- na sallakkhetvā ārocenti. Na byathatīti na vedhati na
chambhati. Asandiṭṭhanti 2- nissandehaṃ vigatasaṃsayaṃ. Pucchitoti pañhatthāya pucchito.
                      7-8. Bandhanasuttadvayavaṇṇanā
     [17] Sattame roṇṇenāti 3- ruditena. Ākappenāti nivāsanapārupanādinā
vidhānena. Vanabhaṅgenāti vanato bhañjitvā ābhatavanapupphaphalādinā paṇṇākārena.
Aṭṭhamepi eseva nayo.
                        9. Pahārādasuttavaṇṇanā
     [19] Navame pahārādoti evaṃnāmako. Asurindoti asurajeṭṭhako. Asuresu
hi vepacitti rāhu pahārādoti ime tayo jeṭṭhakā. Yena bhagavā tenupasaṅkamīti dasabalassa
abhisambuddhadivasato paṭṭhāya "ajja gamissāmi sve gamissāmī"ti ekādasavassāni
atikkamitvā dvādasame vasse satthu verañjāyaṃ vasanakāle "sammāsambuddhassa
santikaṃ gamissāmī"ti cittaṃ uppādetvā "mama `ajja sve'ti dvādasavassāni
jātāni, handāhaṃ idāneva gamissāmī"ti 4- taṃkhaṇaṃyeva asuragaṇaparivuto asurabhavanā
nikkhamitvā divā divasassa yena bhagavā tenupasaṅkami, ekamantaṃ aṭṭhāsīti
so kira "tathāgataṃ pañhaṃ pucchitvāeva dhammakathaṃ 5- suṇissāmī"ti āgato, tathāgatassa
pana diṭṭhakālato paṭṭhāya buddhagāravena pucchituṃ asakkontopi satthāraṃ vanditvā
ekamantaṃ aṭṭhāsi. Tato satthā cintesi "ayaṃ pahārādo mayi akathente paṭhamataraṃ
kathetuṃ  na sakkhissati, ciṇṇavasiṭṭhāneyeva naṃ kathāsamuṭṭhānatthaṃ 6- ekaṃ pañhaṃ
pucchissāmī"ti.
@Footnote: 1 Ma. pahitamatthaṃ           2 cha.Ma. asandiddhanti
@3 cha.Ma. ruṇṇenāti        4 cha.Ma. gacchāmīti
@5 cha.Ma. dhammaṃ            6 cha.Ma. samuṭṭhāpanatthaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=16&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5368&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5368&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]