ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 304.

                       2. Assakhaḷuṅkasuttavaṇṇanā
     [22] Dutiye javasampannoti padajavena sampanno. Na vaṇṇasampannoti na
sarīravaṇṇena sampanno. Purisakhaḷuṅkesu javasampannoti ñāṇajavena sampanno. Na
vaṇṇasampannoti na guṇavaṇṇena sampanno. Sesaṃ pālinayeneva veditabbaṃ. Yañcettha
vattabbaṃ siyā, taṃ tikanipātavaṇṇanāyaṃ vuttameva.
                       3. Taṇhāmūlakasuttavaṇṇanā
     [23] Tatiye taṇhaṃ paṭiccāti dve taṇhā esanataṇhā esitataṇhā ca. Yāya
taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā
nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā
nāma. Idha pana esanataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā.
Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi
pariyesanāya sati hoti.
     Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha "sukhavinicchayaṃ
jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā"ti 1- ayaṃ ñāṇavinicchayo.
"vinicchayāti dve vinicchayā taṇhāvinicchayo diṭṭhivinicchayo cā"ti  2-
evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo ca dvāsaṭṭhidiṭṭhiyo
diṭṭhivinicchayo. "../../bdpicture/chando kho devānaminda vitakkanidāno"ti 3- imasmiṃ pana sutte idha
vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvāpi 4- iṭṭhāniṭṭhaṃ
sundarāsundaraṃ vitakkeneva vinicchinanti "ettakaṃ me rūpārammaṇatthāya bhavissati,
ettakaṃ saddārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ
paribhuñjissāmi, ettakaṃ nidahissāmī"ti. Tena vuttaṃ lābhaṃ paṭicca vinicchayoti.
@Footnote: 1 Ma.u. 14/323/296 araṇavibhaṅgasutta  2 khu.mahā. 29/470/319 kalahavivādasuttaniddesa
@(syā)  3 dī.Ma. 10/358/237 gopakavatthu  4 cha.Ma. labhitvā hi



The Pali Atthakatha in Roman Character Volume 16 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=16&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6847&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6847&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]