ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 72.

Upasaṅkamitvā paveṇiyaṃ bandhanatthaṃ 1- saṃvāsaṃ pavattayanti. Udarāvadehakanti udaraṃ
avadahitvā 2- upacinitvā pūretvā. Avasesaṃ ādāya pakkamantīti yaṃ bhuñjituṃ na
sakkonti, taṃ bhaṇḍikaṃ katvā gahetvā gacchanti. Imasmiṃ sutte vaṭṭameva kathitaṃ.
                      2. Doṇabrāhmaṇasuttavaṇṇanā
     [192] Dutiye tvaṃpi noti tvaṃpi nu. Pavattāroti pavattayitāro. Yesanti
yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi
porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ,
vācitanti attho. Samihitanti samupabyuḷhaṃ rāsikataṃ piṇḍaṃ katvā ṭhapitanti
attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbehi gītaṃ anugāyanti
anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti. Idaṃ purimasseva vevacanaṃ.
Bhāsitamanubhāsantīti tehi bhāsitaṃ anubhāsanti. Sajjhāyitamanusajjhāyantīti tehi
sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.
Seyyathīdanti te katameti attho. Aṭṭhakotiādīni 3- tesaṃ nāmāni. Te kira dibbena
cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha
saṃsandetvā mante ganthesuṃ. Apare 4- pana brāhmaṇā pāṇātipātādīni pakkhipitvā
tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Tyāssumeti ettha
assūti nipātamattaṃ, te brāhmaṇā ime pañca brāhmaṇe paññāpentīti attho.
     Mante adhiyamānoti vede sajjhāyanto gaṇhanto. Ācariyadhananti ācariyapadakkhiṇaṃ 5-
ācariyabhāgaṃ. Na issatthenāti na yodhājīvakammena uppādeti. Na rājaporisenāti na
rājupaṭṭhākabhāvena. Kevalaṃ bhikkhācariyāyāti suddhāya bhikkhācariyāyaeva. Kapālaṃ
anatimaññamānoti taṃ bhikkhābhājanaṃ anatimaññamāno. So hi
@Footnote: 1 Sī. ganthanatthaṃ  2 cha.Ma. avadihitvā
@3 ka. aṭṭakotiādīni  4 Sī. aparāparā, cha. aparāpare  5 cha. ācariyadakkhiṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=16&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1601&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1601&pagebreak=1#p72


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]